________________
लोगविजय
6
"
णस्य संज्ञा दशप्रकारा श्रतस्ताम् 'स इति- मुनिः, किंभूतो मतिमान् सहसद्विवेकशः पराक्रमेथाः संपमानुछाने समुद्यन् संघनानुष्ठानोयोगं सम्यग्विदन्या इति यावद् अथवा अप्रकारं कर्माविया विषपायान या पराक्रमस्वेति । इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । स एवं संयमनुने पराक्रममावस्त्यपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिगृहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादतिराचिः स्यात् तामुत्पन्नां संयमविषयां न सहते न जमते को उसी विशेषलेरयतिप्रेरयति अष्टप्रकारं कम्मर देति वीरः- शक्तिमान स
,
3
पौरोऽयमे विषयेषु परिप्रढे या या रतिरुत्पद्यते ताम् म सहते न मर्षति या चारतिः संयमे, विषयेषु च रतिस्ता भ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयतियस्माश्यरत्यरतिरधिमा पीरस्तस्मात् कारणाद्वये न रज्यतिशयादिविषयग्रामे न गाद विदधाति । यत एवं ततः किमित्याहसद्दे फासे अहियासमाणे, निव्विद नंदिं इह जीवियस्स । मुणी मोणं समायाय, पुणे कम्मसरीरगं || २ || पतं लूहं सेवंतिवीरा, संमत्तदंसियो एस।
हंतरे मुणी तिने मुते विरए वियाहिए ति बेमि ॥ ( सू० ६६ )
4
"
यस्माद्वरो त्यती निराकृत्य शब्दादिषु विषयेषु मनोशेषु न गगमुपयाति नापि द्विष्टेषु द्वेषम्, तस्माच्छब्दान् स्पर्शांश्च मनोरमेरभिधान् 'अहियासमा 'सि सम्यक सहमानो निन्दि नन्दीत्युत्तरसूत्रे सम्बन्ध त भवति-मनोशान् शब्दान् श्रुत्वा न रागमुपयाति नापीतरान् द्वेष्टि श्राद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यम्, तत्रायतिसहनं विधेयमिति । उक्तञ्च - " संदेषु श्रभद्द
पा-वसु सायविसयमुवगएसु । तुद्वेण व रुट्ठे व समणेण सया न होव्वं ॥ १ ॥ एवं रूवेसु भइयपा-व
सु० । तहा गंधेसु अ० ॥ " इत्यादि वाच्यम्, ततश्च शब्दादीन्विषयानतिसहमानः किं कुर्यादित्याह - निव्विद इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते सामाम्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व - जुगुप्सस्व पेश्व
3
Jain Education International
मात्मिका मनस्तुष्टिर्नन्दिस्ताम् इदमनुष्यलोके यज्जीवितमसंयमजीवित या तस्य या नन्दि:तुष्टि प्र मोदो यथा ममेतत्समुदयादिकमभूद्धपति भविष्यति - त्येवंविकल्पजनितां नदीं जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ?, उक्तं च- "विभव इति किं ?, । मदस्ते ब्युतविभवः किं विवादमुपयासि ? करनहि तकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥ १ ॥ " एवं रूपलादिष्यपि वाच्यम् सनत्कुमारदृष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृतीस्नागतं प्रत्याचष्ट स्थादेतत् किमाम्य करोतीत्याह'मणी' त्यादि, सुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मीन:- संयमः यदि वा मुनेमा मुनित्यं तदत्यसावेष,
९८५
,
( ७३७ ) अभिधानराजेन्द्रः ।
"
,
लोगविजय
"
9
"
9
"
"
7
9
मौनं वा वाचः संयमनम् अस्य चोपलक्षणार्थत्वात् कायमनसोरपि अतः सर्वथा संयममादाय किं कुर्यात् - धुनीयात् कम्मैशरीरकम् श्रदारिकादिशरीरं वा अ वा - ' धुनीहि ' विवेचय पृथक्कुरु-तदुपरि ममत्वं मा वि. धत्स्वेति भावार्थः । कथं तच्छरीरकं धूयते ममत्वं वा तदुपरि न कृतं भवतीत्याइ प्रान्तं स्वाभाविकरसरहितं स्वल्पं वा रुक्षम् आगन्तुकस्नेहादिरहितं इष्यतो भावतो ऽपि प्रान्तम्-द्वेषरहितं विगतधूमं रुक्षम् - रागरहितमपगताङ्गारं सेवन्ते भुञ्जते, के ? वीराः साधवः । किंभूताः ? समत्यदर्शिनः रागद्वेषरहिताः सम्यक्त्वदर्शिनो वा सम्पक तस्वं सम्यक्त्वं तदर्शिनः परमार्थरशः तथाहि-शेरकं कृतघ्ने निरुपकारि एतत्कृते प्राणिनः पेडिकामु मिक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इति कृत्वा प्रान्तकथेची समत्यदर्शी च के गुलमयामोतीत्याएसइत्यादि एष इति प्रान्तकाहारसेवनेन मांदिशरीरं पुनानो भाषतो भवी तरतीति । कोऽसी ? मुनि-यतिः अथवा क्रियमाणं कृतमिति कृत्या ती एव भवधम् । कथ भवोध तरति ? -यो मुक्त-बाह्याभ्यन्तरपरिग्रहरहितः कश्च परिग्रहान्मुक्तो भवति ? - यो भावतः शब्दाऽऽदिविषयाभिष्वङ्गाद्विरतः, ततच यो मुत्येन विरतत्वेन या विख्यातो मुनिः स एव भयोधं तराते ती पवेति या स्थितम् इतिः अधिकापरिसमाप्तौ ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह( " दुब्वसुमुणी " इत्यादि सूत्राणि 'धम्मकहा ' शब्दे चतुर्थभागे २७१२ पृष्ठे प्रसङ्गाद् गतानि तद्याक्या बेयम्वसु - द्रव्यमेतच्च भव्येऽर्थे व्युत्पादितं द्रव्यं च भव्य इत्यनेन भव्यथ-मुगिमनयोग्यः ततब्ध मुक्किगमनयोग्यं वद् इयम् तद्वसु दुर्वसु, दुर्वसु बासी मुनि दुईसुमुनिः मोक्षगमनाऽयोग्यः । स च कृतो भवति !-नाया तीर्थकरोपदेशशून्यः स्वैरत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्यमभ्युपगम्यते १ तदुच्यते-उद्देशकादेरारभ्य सर्व यथा सम्भवमायोज्यम् तथाहि मिथ्यात्वमोहिते सोफे संबोद्धुं दुष्करं तेष्वात्मानमध्यारोपयितुं रत्परती नदीतुं शब्दादिविषयेष्यिष्ट। निषेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम् एवं यथोद्दिष्टया मौनीन्द्राशया असिधारकल्पया दुष्करं सञ्चरितुं तथा ऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोदुम्, असद्दने च कम्मदियोनाथतीत कालसुखभावना च कारणम जीवो हि स्वमातो दुःखमीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाशायां दुःखं सति असंध किंभूतो भवतीत्याह-तुइत्यादि, तुच्छो-रिक्रः स च इन्यतो निर्धनो घरा दिर्वा जलादिरहितो, भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि कचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्ल यति वक्रम ज्ञानसमन्वितो वा चारिरिक पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापवितुम, तथाहि प्रवृत्त सविधिः सनिधेर्निदोषतामा, एचमन्यत्रापीति । यस्तु कषायमहा विद्यागकल्पभगवदोषजीवकास सुनिर्भवत्यरिन ग्लायति च कुम् यथावस्थित वस्तुपरिज्ञानाद् अनुष्ठानाच्च ग्रह -
। )
--
9
"
,
"
।
For Private & Personal Use Only
"
9
,
,
www.jainelibrary.org