________________
( ७३६ ) लोगविजय अभिधानराजेन्द्रः।
लोगविजय स्तीर्थकरेण चानुझातोऽतः प्राणिनः प्राणान् गृहन्न दत्तग्राही, नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भसावयोपादानाच्च पारिवाहिकः, परिग्रहाच्च मैथुनरात्रि- प्रवृत्तमोहाद्विपर्यस्तैः प्रमादवद्भिथ ग्रहस्थैः पापण्डिकैभोजने अपि गृहीते, यतो नापरिगृहीतमुपभुज्यते परिभुज्य- यत्याभासैवेति वा । यदि नाम अत्र प्रव्यथिताः प्राणिते चेत्यतोऽन्यतरारम्भे षण्णामप्यारम्भः । अथवा--ना-1 नस्ततः किमित्याह--' पडि ' इत्यादि एतत संसारचपृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद् , वाले स्वकृतकर्मफलेश्वराणामसुमतां गृहस्थादिभिः अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथ परस्परतो वा कर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य वैकतरमपि पापसमारम्भं य प्रारभते स पदस्वन्यतर- विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियस्मिन् कल्पते-योग्यो भवति , अकर्तव्यप्रवृत्तत्वाद् ,
न्ते नानादुःखावस्था जन्तवो येन तनिकरणं निकारः-शाअथ वा-एकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं क
रीरमानसदुःखोत्पादनं तस्मै नो कर्म कुर्याद , येन प्रादिय पद्स्वन्यतरस्मिन् कल्पते-प्रभवति , पौनःपु
णिनां पीडोत्पद्यते तमारम्भं न विदध्यादिति भावार्थः । न्येनोत्पचत इत्यर्थः , स्यात्-किमर्थमेवंविधं पापकं क
एवं च सति किं भवतीत्याह-' एस ' इत्यादि, येयं र्म समारभते ! , तदुच्यते-- सुहट्टी लालप्पमाणे' सु.
सावधयोगनिवृत्तिरेषा परिक्षा-पतत्तत्वतः परिवानं प्र. खेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थी
कर्षणोच्यते प्रोच्यते, न पुनः शैलूपस्येवसानं निवृत्तियः , स एवम्भूतः सचत्यर्थ लपति पुनः पुनर्वा लपति
फलरहितमिति । एवं द्विविधयाऽपि परिशया प्रत्यालालप्यते वाचा कायेन धावनवल्गनादिकाः क्रियाः करोति
स्यानपरिक्षया च प्राणिनिकारपरिहारे सति किं भवमनसा च तत्साधनोपायांचिन्तयति । तथाहि-सुखार्थी
तीत्याह- कम्मोवसंति ' ति कर्मणाम्-अशेषद्वन्द्वसन् कृण्यादिकर्मभिः पृथिवीं समारभते, स्नानार्थमुदकं,
वातात्मकसंसारतरुवीजभूतानामुपशान्तिः-उपशमः कर्मवितापनार्थमग्नि,धर्मापनोदाथै वायुम्,माहारार्थी बनस्पति,
क्षयः प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । प्रसकायं वा इति असंयतः संयतो वा रससुखार्थी सचित्तं
अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य लवणवनस्पतिफलादि ग्रहात्येवमन्यदपि यथासंभवमायो
मूलमारमात्मीयग्रहः, तदपनोदार्थमाहज्यम् । स चैवं लालप्यमानः किंभूतो भवतीत्याह- सपण' इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं
जे ममाइयमई जहाइ से चयइ ममाइयं, से हु दुःखतहकार्यमाविर्भावयति , तच्च तेनैव कृतमित्यात्मीय
दिदुपहे मुणी जस्स नऽथि ममाइयं, तं परिमाय मुच्यते, अतस्तेन खकीयेन दुःखेन-स्वकतकम्मोदयज- मेहावी वाइत्ता लोगं वंता लोगस से महमं मितेन मूढा-परमार्थमजानानो विपर्यासमुपैति--सुखा
परिकमिज्जासि ति बेमि ॥ " नारदं सहई वीरे, यी प्राण्युपधातकारलमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति । उहं च--" दुःखविद सुखलिप्सु
वीरे न सहई रतिं । जम्हा भविमणे वीरे, तम्हा वीरे न मोहान्धवादरष्टगुणदोषः । यां यां करोति चेष्टां , तया तया रज्जइ॥१॥” (सू०६८) दुःखमावते॥६॥" यदि वा-मूढो-हिताहितप्राप्तिप- ममायितं-माम तत्र मतिर्ममायितमतिस्तां यः परिग्रहरिहाररहितो विपर्यासमुपैति-हितमप्यहितबुद्धयाऽधितिष्ठ- विपाको जहाति--परित्यजति स ममायित-स्वीकृतं त्यहितं च हितबुद्धयेति , एवं कार्याकार्यपथ्यापथ्यवा- परिग्रहं जहाति--परित्यजति । इह द्विविधः परिग्रहोच्यावाच्यादिष्वपि विपर्यासो योज्यः । इदमुक्नं भवति- द्रव्यतो.भावतश्च । तत्र परिग्रहमतिनिषेधादान्तरो भावपरिमोहोऽशानं मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन प्रहो निषिद्धः, परिप्रहबुद्धिविषयप्रतिषेधारच यायो द्रव्यपमूढोऽल्पसुखकते तत्तदारभते येन शारीरमानसदुःखव्य- रिग्रह इति । अथवा-काका नीयते,यो हि परिग्रहाभ्यषसाय. सनोपनिपातानामनन्तमपि कालं पात्रता व्रजतीति। पुनर- कलुषितं शानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं पि मूढस्यानर्थपरम्परा दर्शयितुमाह-सएण' इत्यादि- परिग्रहं परित्यजति,ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमाने स्वकथनात्मना कृतेन प्रमादेन मद्यादिना विविधमिति मद्य- चित्तस्य परिग्रहकालुण्याभावानगरादिसम्बन्धः पृथ्वीसविषयकषायधिकथानिद्राणां खमेदग्रहणम् ,तेन पृथग्-विभि- म्बम्धेऽपि जिनकल्पिकस्येव निष्परिग्रहव। यदि मामेवं ततः
व्रतं करोति । यदि वा-पृथु विस्तीर्णम् 'वय' मिति-च- किमित्याह-' से हु ' इत्यादि, यो हि मोक्षकविघ्नहेतोः यन्ति-पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा यस्मिन् स संसारभ्रमणकारणात् परिग्रहानिवृत्ताध्यवसायः, हु:-अबधयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घका- धारणे, स एव मुनिःः रष्टो सानादिको मोक्षपया येन स लावस्थामाद् । यदि वा-कारणे कार्योपचारात् स्वकीये- रपथः, यदिवा-दएभयः भवगतसप्तप्रकारभयः शरीरादेः नभानाविधप्रमादकृतेन कर्मणा बयः--अवस्थाविशेषस्त-| परिग्रहात्साक्षात्पारम्पर्येण का पर्यालोच्यमानं सप्तप्रकारमपि मेकेन्द्रियादिकललावुदादितदहर्जातबालादिव्याधिगृहीत- | भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे हातभयत्वमवसीदारिदयदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षेण करोति-विर यत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह- जस्स' इत्यादि धत्त इति । तस्मिश्च संसारेऽवस्थाविशेष वा प्राणिना यस्य ममायितं--स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो पीज्यन्ते इति दर्शयितुमाह- सि मे' इत्यादि, ब- मुनिरिति संबन्धः । किंच-'तं' इत्यादि, तम्--पूर्वव्यावस्मिन् स्वकृतप्रमावापादिवकर्मविपाकजनिते चतुर्गति
हितस्वरूपं परिग्रहं द्विविधयाऽपि परिझया परिझाय मेधाकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा हमे--प्रत्यक्षगोच-1 वी-सातशेयो विदित्वा लोकम्-परिप्राग्रहयोगविपाकि भूताः ' प्राणा' इत्यभेदोपचारात्प्राणिनः प्रव्यथिताः-- नमेकेन्द्रियादिप्राणिगणं वान्त्वा-वीर्य लोकस्य-पाणिग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org