________________
(७३५) लोगविजय अभिधानराजेन्द्रः।
लोगविजय कामभोगाभिलाषुकः स किंभूतो भवतीत्याह- 'अट्ट' इ- मत्वं न कर्तव्यमित्युद्देशार्थाधिकारोऽभिहितः ,'सोऽधुना त्यादि, आत्तिः-शारीरमानसीपीडा तत्र भव आर्तस्त- प्रतिपाद्यते, अस्य चामन्तरसूत्रसंबन्धो वाच्यो मैवमनगामार्तममरायमाणं कामार्थ महाश्रद्धावन्तं प्रेक्ष्य-रष्ट्वा रस्य जायते इत्यमिहितम् , पतदेवानापि प्रतिपिपादयिपर्यालोच्य वा कामार्थयोर्न मनो विधेयमिति , पुनर
पुराहमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते- अपरिभाए' से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकइत्यादि , कामस्वरूपं तद्विपाकं वा अपरिहाय तत्र
म्म नेव कुजा न कारवेला । (सू० ६६) दत्तावधानः कामस्वरूपापरिक्षया वा क्रन्दते भोगेष्वप्राप्तनऐषु कालाशोकावनुभवतीति । उक्तं च-"चिन्ता
यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत् प्रागते भवति साध्वसमन्तिकस्थे , मुक्त तु तृप्तिरधि
एयुपपातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुद्धधमानःका रमितेऽप्यतृप्तिः । द्वेषोऽन्यभाजि वशवर्तिनि दग्ध- अवगच्छन्-परिणया प्रत्याख्यानपरिक्षया च परिहरनादातमानः, प्राप्तिः सुखस्य दयिते न कथंचिदस्ति ॥१॥" व्यम्-आदानीयम्। तच परमार्थतो भावादानीय बानदर्शइत्यादि।
नचारित्ररूपं तद् 'उत्थाये' त्यनेकार्थत्वादादाय-गृहीत्वा ,
अथवा-सोऽनगार इत्येतदादानीयम्-मानाचपवनचकारतदेषमनेकधा कामविपाकमुपदर्य उपसंहरति
गमित्येवं सम्यगवबुद्धयमानः सम्यक संयमानुष्ठानेनोत्थासे तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे
य सर्व सावचं कर्म न मया कर्तव्यमित्येवं प्रतिक्षामसे हंता छित्ता भित्ता लुंपित्ता विलुंपइत्ता उद्दवइत्ता न्दिरमाका, क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुअकडं करिस्सामि त्ति मएणमाने, जस्स वि य णं करेइ र्यादित्याह-'तम्हा' इत्यादि यस्मात् संयमः-सर्वसावधामलं बालस्स संगणं, जे वा से कारइ पाले, ण एवं
रम्भनिवृत्तिकपः तस्मातमादाय पापं पापहेतुत्वात् , कर्म
क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवअणगारस्स जायति त्ति बेमि । (सू०६५)
धारणफलम्, अपरेणाऽपिन कारयेदिति । प्राह च-'नकार. 'से' ति तदर्थे तदपि हेत्वर्थे , यस्मात्कामा दुःखै
वे' इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारकहेतवः तस्मात्तज्जानीत यदहं ब्रवीमि , मदुपदेशं कामप
येदियुक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरित्यागविषयं कर्णे कुरुतेति भावार्थः, । ननु च काम
रिग्रहकोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशूम्यपरनिग्रहोऽत्र चिकीर्षितः स चान्योपदेशादपि सिद्धयत्येवैतदा
परिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमादशङ्कयाह-तेइच्छं' इत्यादि, कामचिकित्सां पण्डितः प
शप्रकारं पापं कर्म खतो न कुर्यात्राप्यपरेण कारयेद ण्डिताभिमानी प्रवदन्नपरव्याधिचिकित्सामिवोपदिशन्
एवकाराच अपरं कुर्वन्तं न समनुजानीयाद्योगत्रिकेशापीति
भावार्थः । अपरस्तीथिको जीवोपमई वर्तत इत्याह-से हंता' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ताद।
स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमएडादिभिश्छेत्ता कर्यादीनां, भेत्ता सूलादिभिर्लुम्पयिता प्र
पि दौकते आहोस्विनेत्याहथिच्छेदनादिना, विलुम्पयिता अवस्कन्दादिना, अपद्रावयि सिया तत्थ एगयरं विपरामुसइ छसु अभयरम्मि, कप्पा ता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधि- सुहट्ठी लालप्पमाणे, सएण दुक्खेण मृढे विपरियासारचिकित्सा वा अपरमार्थदशां संपद्यते । किं च-अकृतं
वेद, सरण विप्पमाएण पुढो वयं पकुव्वइ, जंसि मे पाखा यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करो
पव्वहिया, पडिलेहाए नो तिकरणयाए, एस परिक्षा ति, ताभिश्च कर्मबन्धः, अतो य एवंभूतमुपदिशति य
पवुच्चइ, कम्मोवसंति । (२०६७) स्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति । आह स्यात्तत्र-कदाचित्तत्र पापारम्भे एकतरं पृथिवीकायाच-'जस्स वि यण' इत्यादि, यस्याप्यसावेवंभूतां चि- दिसमारम्भ विपरामृशति-पृथिवीकायादिसमारम्भं करोति, कित्सां करोति न केवलं स्वस्येत्यपिशब्दार्थस्तयोर्द्वयोरपि एकतरं वाऽऽश्रवद्वारं परामृशति-श्रारभते स पदनकर्तुः कारयितुश्च हननादिकाः क्रियाः, अतोऽलम्-पर्याप्तं | न्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो पालस्य-अस्य सङ्गेन कर्मबन्धहेतुना कर्तुरिति, योऽप्ये- द्रष्टव्यः, इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवतत्कारयति बालः-प्रशस्तस्याप्यलमिति संटङ्कः । एतच्चैवं- निकायवाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्तमानो भूतमुपदेशदानं विधानं वा अवगततत्त्वस्य न भवती-| यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्प्यते, सर्वस्मिनेव त्याह-'ण एवं' इत्यादि, एवंभूतं प्राण्युपमहेन चिकि- वर्तत इति भावार्थः । कथमन्यतरस्मिन् पृथिवीकायादिससोपदेशदानं करणं वा अनगारस्य-साधोः शातसंसा मारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे या रस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सां । वर्तते इत्येवं मन्यते !, कुम्भकारशालोदकप्लावनदृष्यन्तेनैकव्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादन्ति ते बालाः- कायसमारम्भकोऽपरकायसमारम्भको भवति । अथवाअविज्ञाततत्वाः तेषां वचनमवधीरणीयमेवेति भावार्थः। इतिः | प्राणातिपातानवद्वारविघटनादेकजीयातिपातादेककायातिपरिसमाप्त्यर्थे ब्रवीमि पूर्ववदिति । उक्तः पञ्चमोद्देशकः। | पाताद्वा अपरजीवातिपाती द्रष्टव्यः, प्रतिक्षालोपाचानृतः । संयमदेहयात्रार्थ लोकमनुसरता साधुना लोके म- | न च तेन व्यापाद्यमानेनासुमताऽऽत्मा व्यापादकाय दत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org