________________
(७३४) लोगविजय अभिधानराजेन्द्रः।
लोगविजय चोयुक्त्याऽऽचष्टे-'जहा अंतो नहा बाहिं' इत्यादि, य- इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलापक्रियाब्याथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पु- पृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, अकलबादि वाद्यमपि, यथा वा बाछ बन्धुबन्धनं मोच- वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति , यदि वा- श्वेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव कयमसी मोचयतीति चेत्तत्वाविर्भावनेन , स्यादेतत्-त- स्वास्थ्यमिति । उक्तं च-" इदं तावत् करोम्यद्य, श्वः कर्तादेव किंभूतमित्याह-'जहा अंतो' इत्यादि। यथा-स्व- ऽस्मीति चापरम् । चिन्तयनिह कार्याणि, प्रेत्यार्थ नावबुकायस्यान्तः-मध्ये अमेध्यकललपिशितासृकपूत्यादिपूर्ण- ध्यते ॥१॥" अत्र दधिघटिकाद्रमकदृष्टान्तो वाच्यः, स स्वेनासारत्वमित्येवं बहिरत्यसारता द्रष्टव्या, अमेध्यपूर्ण- चायम्-द्रमकः कश्चित् कचिन्महिषीरक्षणावाप्तदुग्धः तदधीघटवदिति । उक्तं च-"यदि नामास्य कायस्य, यदन्तस्त- कृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या इहिर्भवेत् । दण्डमादाय लोकोऽयम् , शुनः काकांश्च वार- अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणेव दधिधयेत् ॥१॥” इति, यथा वा बहिरसारता तथाऽन्तरे- टिकाब्यापत्तिरित्येवं चिन्तामनोरथव्याकुलीकृतान्त करण ऽपीति । किंच-'अंतो अंतो' इत्यादि, देहस्य मध्ये मध्ये इति, तद्दद्ध्यानयने शिरोविएटलिकाचीवरे अदीयमाने इव प्रत्यन्तराणि-पूतिविशेषान देहान्तराणि-देहस्यावस्था- शिरो विधूयास्फोटिता दघिघटिकेत्येवं यथा तेन न तद्दधि विशेषान् इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमा- भक्षितं नापि कस्मैचित्पुण्याय दत्तम् , एवमन्योऽपि कासदिपातदेहान्तराणि पश्यति-यथावस्थितानि परिच्छिनत्ति कसः-किंकर्तव्यतामूढो निष्फलारम्भो भवतीति । अथवा-कइत्युक्तं भवति । यदि वा-देहान्तराण्येवंभूतानि पश्यति-पु. स्यतेऽस्मिन्निति कासः-संसारस्तं कषतीति-तदभिमुखोयादो' इत्यादि, पृथगपि-प्रत्येकमपि अपिशब्दाद-कुष्ठाच
तीति कासंकषः, यो मानादिप्रमादवान् , वदयमाणो वेल्याहवस्थायां योगपद्येनापि सन्ति नवभिः श्रोतोभिः-कर्णा
'बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया माशिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथा-अपरव्याधि
याया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी विशेषापादितवणमुखपृतिशोणितरसिकादीनि चेति । यद्ये
मायी लोभीति द्रष्टव्यमिति । अपि च- कडेण मूर्ट' कतानि ततः किम् ?-पंडिए पडिलेहाए ' एतान्येवंभूता
रणं कृते तेन मूढः- किं कर्तव्यताकुलः सुखार्थी दुःखनिगलच्छोतोवणरोमकृपानि पण्डितः-अवगततत्त्वः प्रत्यु
मश्नुते इति । उक्नं हि-"सोउं सोवणकाले, मज्जएकाले य पेक्षत-यथावस्थितमस्य स्वरूपमवगच्छेदिति । उक्तं च
मजि लोलो । जेमेडं च पराभो, जेमणकाले ण चाए"मंसट्ठिरुहिरणहारुव-णचकलमलयमेयमज्जासु । पुष्पम्मि
॥१॥" अत्र मम्मणवणिग्दृष्टान्तो वाच्यः, स चैवम्खम्मकोसे, दुग्गंधे असुइबीभच्छे ॥१॥ संचारिमजंतगलं
कासंकषः बहुमायी कृतेन मृदस्तत्तत्करोति येनात्मतवञ्चमुतंतसेअपुस्खम्मि । देहे हुज्जा किंरा-गकारणं अ
नो वैरानुगतो जायत इति । आह च- पुणे तं करेसुइहेउम्मि ? ॥२॥" इत्यादि।
इत्यादि, मायावी परवचनबुद्धया पुनरपि तल्लोभानुष्ठानं तदेवं पूतिदेहान्तराणि पश्यन् पृथगपिन
तथा करोति येनात्मनो वैरं वर्द्धते । अथवा-तं लोमे बन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह
करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति ।
उक्नं च-“दुःखातः सेवते कामान् , सेवितास्ते च दु:से मइमं परिन्नाय मा य हुलालं पच्चासी, मा तेसु तिरि
खदाः । यदि ते न प्रियं दुःखं, प्रसस्तेषु न क्षमः॥१॥" च्छमप्पाणमावायए, कासं कासे खलु अयं पुरिसे, बहुमाई किं पुनः कारणमसुमाँस्तत्करोति येनात्मनो वैर कडेण मूढे,पुणोतं करेइ लोहं वेरं वड्डे अप्पणो। (सू०६४)
बर्द्धते? , इत्याहस-पूर्वोक्तो यतिर्मतिमान्-श्रुतसंस्कृतबुद्धिर्यथावस्थित
जमिणं परिकहिजइ इमस्स चेव पडिवृहणयाए, प्रहेहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिक्षया परिक्षाय | मराय महासडी अट्टमयं तु पहाए अपरिपाए कंदह । किं कुर्यादित्याह-' मा य हु' इत्यादि, मा-प्रतिषेधे चःस- (सू०६४x) मुच्चये, हुर्वाक्यालङ्कारे , ललतीति लाला-अष्ट्यन्मुख- 'जमिण ' मित्यादि , यदिति यस्मादस्यैव घिशरारोः श्लेष्मसन्ततिः तां प्रत्याशितुं शीलभस्यति प्रत्याशी, वाक्या- शरीरकस्य परिबृंहणार्थ प्राणघातादिकाः क्रियाः करो र्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेका- तीति:ते व तेनोपहताः प्राणिनः पुनः शतशो नन्ति , तभावात् पुनरप्यमातीत्येवं त्वमपि मालावत्यक्त्वा मा भो- तो मयेद कथ्यते कासंकषः खल्वयं पुरुषो बहुमायी गान् प्रत्यशान , वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः।।
कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्धयतीति. किं च-'मा तेसु तिरिच्छं' इत्यादि संसारश्रोतांसि अक्षा- यदि घा-यदिवं मयोपदेशप्रायं पौनःपुन्येन कथ्यते माविरतिमिध्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वा तदस्यैव संयमस्य परिबृंहणार्थम् , इदं चापरं कथ्यतेअतिक्रमणीयानि, निर्वाणश्रोतांसि तुझानादीनि तत्रानु
'अमराय' इत्यादि, अमरायते-अनमरः सन् द्रव्ययोकल्य विधेयम् , मा तेष्वात्मानं तिरश्चीनमापादयेः, शानादि
वनप्रभुत्वरूपावसक्तोऽमर इवाचरति श्रमरायते , कोकायै प्रतिकूलतां मा विदध्याः, तत्राप्रमादवता भाव्यम् , सी-महाश्रद्धी-महती चासौ श्रद्धा च महाश्रद्धा सा प्रमादवांश्चेहेव शान्ति न लभते, यत आह-'कासंकासे'। विद्यते भोगेषु तदुपायेषु वा यस्य स तथा अत्रोदाइत्यादि, यो हि शानादिश्रोतसि तिरश्चीनवर्ती भोगाभि-| हरणम् । (मगधसेना गणिका तत्सम् ' मगहसेणा लापवान् स एवंभूतोऽयं पुरुषः सर्वदा किं कर्तव्यताकुल शम्देऽस्मिन्नेव भामे ३७ पृष्ठे गतम् ।) यश्चामरायमाणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org