________________
(४२) लोगसार भभिधानराजेन्द्रः।
लोगसार विपरिभासमुबेइ, मोहेण गम्भ मरलाइ एइ, एत्य विझ्या मंदस्स बालया, लद्धा हुरत्था पडिलेहाए भाग
मित्ता आणविजा प्रणासेवणय त्ति वेमि । (सू०-१४४) मोहे पुणो पुरखो। (सू०-१४२)
'जे छए ' इत्यादि यश्छेको-निपुण उपलब्ध पुण्यपापः ‘से पासई' त्यादि, सः-अपगतमिथ्यात्वपटलः स
सः 'सागारिय' ति मैथुनं न सेवते मनोवाकायकर्मभिः, म्यक्त्वप्रभावावगतसंसारासारः पश्यति- रशिरुपलब्धि
स एव यथावस्थितसंसारवेदी, यस्तु पुनर्मोहनीयोदयात्पावकिय इस्थत उपलभते-अवगच्छति .किं तत्-'फुसि
स्थादिः तत्सेवते, सेवित्वा च सातगौरवभयात् किं कुर्यायमिय, ति-(इत्यादिपदानां व्याख्या 'जीविय शब्दे चसुर्थभागे १५६४ पृष्ठे गता।) नाप्यसौ तदभिकाशति अ
दित्याह-'कटु' इत्यादि, रहसि मैथुनप्रसङ्गं कृत्वा पुन
गुर्वादिना पृष्टः सन्नपलपति तस्य चैधमकायमपलपतोऽवि. तो बालग्रहणम् , बालो-पक्षः, स चाहानत्वादेव जीवितं
सापयतो बा किं स्यादिन्याह- बिया' इत्यादि, मन्दबहु मन्यते यत एव बालोऽत एव मन्दः सदसद्विवेकापटुः, यत पव बुद्धिमन्दोऽत एव परमार्थ न जानाति , अतः पर
स्य-अबुद्धिमत एकमकार्यासेवनमियं बालता-अज्ञानता,
द्वितीया तदपढ़वनं मृषावादः तदकरणतया या पुनरनुत्थामार्थविजानत एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजामंश्च यत्कुर्यात्तदाह- राणि ' इत्यादि , फराणि
नमिति, नागार्जुनीयास्तु पठन्ति--"जे खलु विसए सेवळ निईयानि निरनुक्रोशानि कर्माणि-अनुष्ठानानि हिं
सेवित्ता वा णालोएइ, परेण वा पुट्ठो नियहवा, अहवा
तं परं सपण या दोसेण पविट्टयरेण वा दोसेण उवलिसानुतस्तेयादीनि सकललोकचमत्कृतिकारीणि अष्ठादश वा पापस्थानानि बालः-अशः प्रकर्षेण कुर्वाणः , " कर्व
पिज्ज' ति" सुगमम् । यद्येवं ततः किं कुर्यादित्याहभिप्राये कियाफले " आत्मनेपदविधानात्तस्यैव तक्रिया
'लद्धा हु' इत्यादिः लग्धानपि कामान् ‘हुरत्ये' सि फलविपाकं दर्शयति-तेन-क्रूरकर्मविपाकापादितेन दु:
बहिचित्रचुल्लकादिवत्तद्विपाकं प्रत्युपेत्य चित्ताद्वहिः कु. सेन मढ:- किंकर्तव्यताकुलः केन कृतेन ममैत
र्यात; यदि घा-दुशब्दः-प्रपिशब्दाथे, रेफागमः सुदुःखमुपशमं यायादिति मोहमोहितो विपर्यासमुपैति- व्यत्ययेन द्वितीयाथै प्रथमा, ततोऽयमों-लम्धानप्यर्थयदेव प्राण्युपघातादि दुःखोत्पादने कारणं तदुपशमाय त
न्ते-अभिलपन्त इत्यर्थाः-शब्दादयस्तानुपनतानपि सदेव विदधातीति । किंच-मोहेण' (इत्यादि पदानां व्या.
द्विपाकद्वारेण प्रत्युपेक्ष्य--पर्यालोच्य ततः आगम्य साच्या 'मोह' शब्दे पञ्चमभागे ४५६ पृष्ठे गता।) ततश्च न
त्या दुरन्तं शब्दादिविषयानुषङ्गम् , क्त्वाप्रत्ययस्योत्तरकियावद्विशिष्टज्ञानोत्पत्तिः संवृत्तान तावत्कर्मशमनाय प्रवृ
यासव्यपेक्षत्वात्तां दर्शयति-तदनासेवनतया परानाशापयेलिः स्यात् , नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति ।।
ह, स्वतोऽपि परिहरेविति, पतदहं प्रवामि येन मया पूर्वार्थ माह च
व्यावर्णनमकारि स एषाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाह. संसयं परिमाणमो संसारे परिवाए भवद , संसयं |
शब्दादिविषयस्वरूपोपलम्भात् समुपजनितजिनवचनसंमद
इति। एतच वक्ष्यमाणं प्रवीमीति। अपरियाणमो संसारे अपरिभाए भवइ। (सू०-१४३)।
तदाह'संसय' मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च । इह
पासह एगे रूवेसु गिद्धे परिणिज्जमाणे,इत्य फासे पुणो बा-मोक्षो मोक्षोपायश्च , तत्र मोक्षे न संशयोऽस्ति , पुणा, श्रावता कयावता लायास भार
पुणो, पावंती केयावंती लोयसि आरंभजीवि, एएसु चैव परमपदमिति प्रतिपादनात्, तदुपाये तु संशयेऽपि प्रारंभजीवी, इत्थ वि वाले परिपच्चमाणे रमई पावेहिं प्रवृत्तिर्भवस्येव, अर्थसंशयस्य प्रवृत्त्यत्वात् । अनर्थस्तु कम्मेहिं असरणे सरणं ति मनमाणे । (सू०-१४५४) संसारः संसारकारणं च, तत्सन्देहेऽपि निवृत्तिः स्यादेव, 'पासह' इत्यादि, हे जनाः! पश्यत यूयमेकाम्तपुष्टधअनर्थसंशयस्य निवृत्त्यत्वात्। अतः संशयमानर्थगतं परि- ाणो, बहुवचननिर्देशादायों गम्यते, रूपेषु-रूपादिजानतो रेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसा-1
विन्द्रियविषयेषु निःसारकटुफलेषु गृद्धान्-अध्युपपन्नान रपरिवानमिति दर्शयति-तेन संशयं परिजानता संसार- |
सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातअतुर्गतिक तदुपादानं वा मिथ्यात्वाविरत्यादि अनर्थरूप
नास्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषय सया परिवातं भवति परिक्षया , प्रत्याक्यानपरिक्षया तु
गृध्नव इन्द्रियवशगाः संसाराणवे किमाप्नुयुरित्याहपरितमिति । यस्तु पुनः संशयं न जानीते स संसारमपि
'एत्थ फासे' इत्यादि, अत्र-अस्मिन् संसारे पीकवशगः न जानातीति दर्शयितुमाह-संसयं' इत्यादि, संशयं
सन् कर्मपरिणतिरूपान् स्पर्शान् पीनापुम्येन-प्रावृस्या सम्देहं दिविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्न स्यात्,
तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वासवप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबा-1 एत्थ मोहे पुणो पुखो' अत्र-अस्मिन् संसारे मोहेलो निःसारो नातो भवति ।
अशाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूतः कुतः पुनरेतनिश्चीयते ? यथा तेन संशयवेदिना संसारः
स्यादित्यत आह-आवंती' त्यादि, यावन्तः केचन लोकेपरिक्षात इति !, किमत्र निश्चेतव्यं १, संसारपरिज्ञानका
| गृहस्थलोके भारम्भजीविनः-साक्द्यानुष्ठानस्थितिकाः, ते यविरत्युपलब्धेः, तत्र सर्वविरतिप्रष्ठां विराति निर्मि
पौनःपुन्येन दुःसाम्यनुभवेयुरिति । येअप गृहस्थाश्रिताः दिशुराह
सारम्भास्तीर्थिकादयस्तेऽपि तहःखभाजिन इति दर्शयतिजे छेए से सागारियं न सेवह कह एवमवियाणमो 'पएसु' इत्यादि, एतेषु सावद्यारम्भप्रवृतेषु गृहस्थेषु शरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org