________________
लोगविजय
लोगविजय
,
9
तानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैती श्रायाणिअं च श्रायाय तम्मि ठाणे न चिट्ठा, वित त्युत्तरेण सम्बन्धः, तथा जातिय मरणं च समाहारद्वन्द्रस्तद् पप्पखेयन्न तम्मि ठाणम्मि चिट्ठह । (०८० ) अनुपरिवर्त्तमानः पुनर्जन्म पुनर्भरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमान आयीचीमरणाद्वा प्रतिक्ष जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हिते चहिताध्यवसायो विषयसमुपैति (जीवितस्वरूपम् 'आउ' ने द्वितीयभागे पृष्ठे गतम् तथाक्षेत्रम् शालिक्षेत्रादि वास्तु-धवलगृहादि मम इदमित्येवमाचरतां सतां तत्क्षेत्रादिकं प्रेयो भवति किं व आरक्रम-ई
↑
,
,
9
-
यदि विरक्रम-दिगरागं विविधराया मणिइति रत्नद्वर्येन्द्रनीलादि कुण्डलम् कणभरणं हिरण्येन सह स्त्रीः परिगृह्य तय-क्षेत्रवासयारविरत्तवस्त्रमणिकुण्डलयादी कावा अभ्युपपना मूढा विपर्यासमुपयान्ति सदन्ति च नात्र तपो वा अनशनादिदमो वाइन्द्रियनोद्रियोपशमलायो नियमो बादामलक्षणः फलवान् दृश्यते तथाहि तपोनियमोपेतस्थापि कायज्ञेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते न्मान्तरे भविष्यतीतिवेद् युमाहितस्योशापः । किं चहानिरकल्पना व पापीयसीति संदेयं साम्यवेक्षी भोगसह विहितैकपुरुषार्थबुद्धिः संपूर्ण यथावसर संपादितविषयोपभोगं बालः- श्रशः जीवितुकामः - आयुष्कानुभवनमभिलषन् लालप्यमानः- भोगार्थ तपन वागदराई करोति, तद्यथा श्रत्र तपो दमो नियमो वा फलवान् न दृश्यते इत्येवमर्थमुच मृदः अयुध्यमानो दोपहतो जातिमरणमनु परिवर्तमानो जीवितक्षेत्रत्र्यादिलोभपरिमोहितमनाः विपर्यासमुपैति तस्खे ऽतस्त्वाभिनिवेशम् श्रतस्वे चतस्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्यय विदधाति । उक्तं च - " दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ? ये रिपवस्तेषु सुहृदाशा ॥ १ ॥ " इत्यादि ।
इयमेव इत्यादि इदमेव पूर्वो सम्पूर्ण जीवितं त्राङ्गना परिभोगादिकं वा नावकाङ्क्षन्ति-नाभिलषन्ति ये जना ध्रुवचारिणो ध्रुवो - मोक्षस्तत्कारणं च ज्ञानादि भुवं तदाचरितुं शीलं येषां ते तथा धुतचारिणो वा धुनातीति धुतं चारिषं तचारिण इति किं जाई इत्यादि, जातिश्च मरणं च समाहारद्वन्द्रः, तत् परिज्ञाय -- परिच्छिद्य ज्ञात्वा चरेत्-उद्युक्लो भवेत्, क ? -संक्रम संम्बते नेनेति संक्रमणं चारित्रं तत्र ढोविश्रोतसिकारहितः परीषदोपसः निष्कम्पो वा यदि वा अशङ्कमनाः सन् संयमं चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् ; श्रशङ्कं मनो यस्यासावशङ्कमनाःतपोदमनियम निष्फलत्वाशङ्कारहित भास्तिक्यमत्युपपेतस्तपोदमादी प्रचर्चेत यतस्तद्वान् राजराजादीनां पूजाप्रशंसा भवति न चीपशमिकसुखावासफलस्य तपस्विनः समस्तद्वन्द्वदवीयसो ऽसत्यपि परलोके किश्चित् क्षुते। उक्तं च संदिग्धेऽपि परे लोके स्याज्यमेषा भं बुधैः । यदि नास्ति ततः किं स्यादस्ति बेवास्ति को हतः ॥ १ ॥ " इत्यादि । तस्मात् स्वायत्ते संयमसुखे हटेन भाग्यम्, न चैतद्भावनीयम्, यथा-पराय स्थायां वा धर्म करिष्यामीति यतः -' नत्थि ' इत्यादि नास्ति न विद्यते कालस्वमृत्योरनागमः - अनागमनमनवसर इति यावत्, तथाहि सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मपावकान्तर्वर्सी जन्तुजंतुगोलक इव न विलीयेत इति । उक्तं च--" शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितम् धीरमधी रं मानिननमानिनमपगुणमपि च बहुगुणम् । यतिमयति प्रकाशनचली नमचेतनमध सचेतनं निशि दिवसेपि साध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ १॥ " त देवं सर्व त्वं मृत्योरवधार्यादिसादिषु दशायधामेन भाग्यम्, ( श्राचा० ) ( ' सव्वे पाणा पियाजया' इत्या। दीनां व्याख्या पिपजीविशब्दे पञ्चमभागे २३६ पृष्ठे । 'आउ' शब्दे द्वितीयभागे ८ पृष्ठे च गता परिग तद्-असंयमजीवितं परिगृह्य श्राश्रित्य किं कुर्वन्तीत्याह- दुप ये इत्यादि द्विपदम् -- दासीकर्मकरादि चतुष्पदम्--गयायदि अभियुज्य योजयित्वा अभियोग मावित्या या पारयित्वेत्युकं भवति ततः किमित्यत आह-सिं चियाणं इत्यादि प्रियजीवितार्थमर्थभिवृद्धये द्विपदचतुष्पदादिव्यापारेण संसिध्य-- श्रर्थनिचयं संबद्धर्थ त्रिविधेन योगकिकरण याऽपि काचिदल्या परमाचिन्तायां यहां फल्गुद्देश्या (से) तस्यार्थारम्भिण सा चार्थमात्रा तत्र इति द्विपदाद्यारम्भे मात्रा इति सोपस्कारत्वात्सूत्राणाम्, अर्थमात्रा - श्रर्थारुपता भवतिसत्तां विभर्ति, किं भूता ? सा, सूत्रेणैव कथयति - अल्पा वा बही या अपबहुत्वं पापेक्षिकमतः सर्वा उपयस्पा सर्वाऽपि यही सइत्यर्थवान् तत्र तस्मिन युद्ध:अभ्युपपन्नस्तिष्ठति, नालोचयत्ययेश्योपार्जनम् न - यति रक्षणपरिश्रमम्, न विवेचयति तरलताम्, नावधारय
"
"
ये पुनरुन्मज्जच्छुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह -
"
“इसमेव नावति, जे जसा पुरचारिणो । जाईमरणं परिन्नाय, चरे संकमणे दढे ||१|| " नऽत्थि का, लस्स गागमो (आचा० ) तं परिगिज्क दुपयं चठ-प्पयं अभिजुंजिया णं संसिंचिया णं तिविहेण जाs विसे तत्थ मत्ता भव अप्पा वा बहुया या सेत त्थ गड्डिए चिट्ठ भोगाए, तओ से एगया विविहं परिसि संभूयं महोवगरणं भवइ, तं पि से एगया दायाया वा विभयंति, बदनहारो वा से अवहरति रायाणो वा से विलुंपति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से उज्झर, इस मे परस्सऽडाए कूराई कमाई वाले पकुन्नमागे तेरा दुक्खेण संमूढे वि परियासमुबेर, मुणिणा हु एयं पवेइयं प्रणोहंतएए नो व ओहं तरितए अतीरंगमा एए नो व तीरं गमित्तए, अपारंगमा एए नो य पारं
9
"
,
·
गमित्तए
Jain Education International
(७३१) अभिधानराजेन्द्रः ।
,
"
6
For Private & Personal Use Only
6
"
"
9
www.jainelibrary.org