________________
बोगविजय
,
39
3
,
( ७३२ ) अभिधानराजेन्द्रः । लोग विजय ति फल्गुताम् उ "कृमिकुलचितं सालानं विगन्धि भागे ४६८ पृष्ठे । अपारंगम इत्यादिकस्य व्याख्या न जुगुप्सितं निरुपमरसप्रीत्या खादन्नरास्थिनिराभियम् । सु अपारंगम' शब्दे तस्मिन्नेव भागे ६०६ पृष्ठे गता । ) रपतिमपि या पार्श्वस्वं सशङ्कतमीक्षते न हि गणपति अथ तीरपारयोः को विशेष इति उच्यते-तीरम् -मोहमुझे लोकः परिग्रहफल्गुताम् ॥ १ ॥ इत्यादि स नीयक्षयः, पारं - शेषघातिक्षयः, अथवा तीरं घातिचतुष्टकिमर्थमर्थमर्थयत इत्यत आह- भोयणाए ' भोजनम् यापगमः पारं भवोपप्राह्यभाव इत्यर्थः स्यात्-कथमोउपभोगस्तस्मै श्रर्थमर्थयते, तदर्थी च क्रियासु प्रवर्त्तते, घतारी कुतीर्थादिको न भवति तीरपारगामी याद किया कि भवतीत्याह तो से इत्यादि ततः 'आवाणि इत्यादि, आदीयन्ते गृह्यन्ते सर्वभाषा - (से) तस्यायलगनादिकाः क्रियाः कुर्वतः एकदा ला नेनेत्यादानीयं श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थाने भान्तरायकर्मक्षयोपशमे विविधम्- नानाप्रकारम् परिशि- न तिष्ठति, यदि वा आदानीयम् - श्रदातव्यं भोगा द्विहम्प्रभूतत्वाद्धरितम् सम्भूतम् सम्यकपरिपालनाय पदचतुष्पदधनधान्यहिरण्यादि तदादाय त्या भूतं संवृत्तं, किं तत् ?, महच्च तत्परिभोगाङ्गत्वादुपकरणं वा मिथ्यात्वाविरतिप्रमादकषाययो गैरा दानीयं - कर्म्मादाय व महोपकरणं - द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये किंभूतो भवतीत्याह- तस्मिन् - ज्ञानादिमये मोक्षमार्गे सभवति, असावप्यन्तरायोदयाच्च तस्योपभोगायेत्याह-' तं म्यगुपदेशे या प्रशस्तगुणस्थाने न तिष्ठति-पि से' इत्यादि, तदपि समुद्रोत्तरणरोइणखननविलप्रवेघसे न केवलं सर्वोपदेशस्थाने न तिष्ठति विपर्ययाशरसेन्द्रमनराजायलगतकृषीवलादिकाभिः क्रियाभिः स्वनुष्ठायी च भवतीति दर्शयति पित' इत्यादि चितपरोपतापकारिणीभिः स्योपभोगायोपार्जितं सत्से थम असतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्य वेदतस्यार्थोपार्जनोपायज्ञेशकारिणः एकदा- भाग्य दायादाःशः - अकुशलः खेदशो वाऽसंयमस्थाने तस्मिश्च साम्प्र fugeesोदकदानयोग्याः विभजन्ते विलुम्पति अदत्ततेक्ष्याचरित उपदिष्ठे या तिष्ठति तत्रैवासंपमस्थानेऽभ्युहारो वा दस्युर्वा अपहरति राजानो वा विलुम्पन्ति - श्रवपपन्नो भवतीति यावत् अथवा - वितथमिति श्रादानीछिन्दन्ति नश्यति वा स्वत पवारवीतः से तस्य वियभोगाव्यतिरिक्तं संयमस्थानं तत्प्राप्य वेदको निपुणन्तनश्यति वा जीर्वभाषापणेः अगारदादेन या गृहदाहेन स्मिन्स्थाने आदानीयस्य इन् ितिइति सर्वशाज्ञायामाया दाते कियन्ति वा कारणान्यर्धनाशे वश्यन्ते इत्युपसं स्मानं व्ययस्थापयतीत्यर्थः । हरति- इति एवं बहुभिः प्रकारैरुपाजितोऽप्यथ नाथमुपैति, नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते । सः श्रर्थस्योत्यायिता परस्मै अन्यस्मै अर्थाय प्रयोजनाय अन्यप्रयोजनकृते कृराणिगलकर्त्तनादीनि कम्मणि-अनुष्ठानानि बालः- अहः प्रकुर्वाणः विदधानः तेन कर्म्मविपाकापादि तेन दुःखेन सातोदयेन संमूढः- अपगतविवेकः विपर्यासमुपैति अपगत सद्सद्विवेकत्वात्कार्यमकार्य मन्यते य स्वयं वेति । उ प रागद्वेषामिभूत या कार्याकार्यपराङ्मुखः । एष मूढ इति यो, विपरीतविधायकः ॥ १॥" तदेवं मोज्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो - समृति जन्त इति ज्ञात्वा सर्ववचनदीपम
4
"
--
- -
स्वरूपाणिर्माषकमाललम्बिरे मुनयः सदा मया न स्वमनीषियोच्यते सुधर्मस्वामी जम्बूपमिनमा यदि स्वमनीषिकया नोच्यते कौतस्त्यं तद्ददमित्यत श्राह - ' मुखिला' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनि:तीर्थसेन तद्- सच्चेत्रभवनादिकं प्रकर्षादी या सर्वस्वभाषानुगामिन्या चाचा वेदितं कथितं वदयमा व प्रवेदितम्, किं तदित्याह - 'अणोहं' इत्यादि, श्रोघो द्विधा, द्रव्यभावमेदात् पौधो नदीपूरादिको भावीघोऽष्टप्रकारं कर्म संसारी या तेन हि प्रात्यनन्तमपि कालमुह्यते तम्प्रदर्शनचारिषवोदित्यस्थाः तरन्तीत्योचतरान प्रोयन्तरा अनोपन्तराः, तरतेश्वान्दसत्वात् वखित्यामु मागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः पचपि तेऽप्योपतरावोचतास्तथापि सम्यगुपायाभावात् न शोधतरणसमर्था भवन्तीति । श्राह च ' नो य चोरिएन चने झोपं भावीयं तरितुं समर्थाः संसारयतरणप्रायला न भवन्तीत्यर्थः, (आमा) ('अतीरंगमा 'इम्यादिकस्य व्याख्या अतीरंगम 'शब्दे प्रथम
"
Jain Education International
अयं चोपदेशो ऽनयगततस्वस्य विनेयस्य यथोपदेशं प्रवर्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथाऽसरं यथाविधेयं स्वत एव विधत्त इत्याहउद्देसोपासगस्स नऽत्थि, बाले पुरा निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खायमेव भव अणुपरिषद । ति बेमि । ( ० ८१ )
।
-
"
"
3
उद्दिश्यते इत्युद्देशः- उपवेशः सदसत्कर्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य अथवा पश्यतीति पश्यक:सर्वज्ञस्तदुपदेशवर्त्ती वा तस्य उद्दिश्यत इत्युद्देशो - नारकादिव्यपदेशः उपभाषगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य प्रागेव मोक्षगमनादिति भावः । कः पुनयेथोपदेशकारी न भवति इत्याह-वाले इत्यादि बालो नाम रागादिमोहितः सः पुनः कषायैः कर्मभिः परीपोपसर्गयां निहन्यत इति निः निपूर्वाद्धन्तेः कम् ड अथवा स्निहात इति स्निहः स्नेहवान् रागीत्यर्थः, अत एवाह' कामसमर कामाः - इच्छामदनरूपा सम्यग्मनोज्ञा यस्य स तथा अथवा सह मनाशैर्वर्त्तत इति समगोत्रो गमकत्वात्सापेक्षस्यापि समासः कामैः सह मनोशः कामसमनोशः, यदि वा कामान् सम्यगनु-खरस्नेहानुबन्धानामति सेवत इति काममनोहः एवंभूतश्च किंभूतो भवतीत्याह असमियदुक्ले अशमितम्अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःख अत एव दुःखी शारीरमानसाभ्यां दुःखाभ्याम्, तत्र शारीरं कटगडनादिसमुत्थम् मानसं प्रियविप्रयोगाप्रिय संप्रयोगेप्सितालाभद्रारिद्र्यदोभीदौर्मनस्यकृतं तद्विरूपमपि दुःखं विद्यते यस्यासौ
For Private & Personal Use Only
www.jainelibrary.org