________________
(७३०) लोगविजय अभिधानराजेन्द्रः।
लोगविजय ति । तत्र यधुच्चावचेषु स्थानेष्वसकदुत्पनोऽसुमास्ततः थमुपदिश्यते-'समिए एयाणुपस्सी' पञ्चभिः समितिभिः किमित्याह-य संस्खाय' इत्यादि, इतिरुपप्रदर्शने, -1 समितः सन् एतत्-शुभाऽशुभं कर्म वक्ष्यमाणं चाऽन्धन्याति-एतत्पूर्वोक्लनीत्योच्चावचस्थानोत्पादादिकम् परिसं- दिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहीति स्याय-बाया को गोत्रवादी भवेद् ? यथा-ममोच्चैर्गो- सण्टङ्कः। तत्र 'समिति' रिति 'इण् गता' वित्यस्मात्स* सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् म्पूर्वात् निन्नन्ताद्भवति, सा च पञ्चधा, तद्यथा-इर्याभाभवेत् !, तथाहि-मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्था- षैषणाऽऽदाननिक्षेपोत्सर्गरूपाः , तर्यासमितिः-प्राणमाम्यनेकशः प्रासपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी व्यपरोपणवतपरिपालनाय , भाषासमितिरसदभिधाननियवा को भवेत् ?, न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, मसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय , शेषकिंच-कसि वा एगे गिज्झे ' अनेकशोऽनेकस्मिन् | इयं तु समस्तव्रतप्रकृष्टस्याहिंसावतस्य संसिद्धये व्याप्रियते स्थानेऽनुभूते सति तन्मध्ये कस्मिन्या एकस्मिन्नुच्चैर्गो-1 इति, तदेवं पञ्चमहावतोपपेतस्तद्वृत्तिकल्पसमितिमिः सवादिकेनवस्थितस्थानके रागादिविरहादेकः कथं गृध्ये- मितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवात् ?, तात्पर्यम्-आसवां विदितकर्मपरिणामो विदभ्यात् यदनुदश्यसो भवति तचयेत्यादिना सूत्रेणैव दर्शयतियुज्यत गाव यदि तत्स्थान प्राप्तपूर्व नाभविष्यत् , त- 'अन्धत्यमित्यादिना यावत् - विरूपरूपे फासे परिसंवेबचानेकशः प्राप्तपूर्वम् , अतस्तल्लाभालाभयोः मोत्कर्षा- पा' संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था पकौं विधेयाविति, प्राह च-'तम्हा' इत्यादि, (मा- बहुशः परिसंवेदयते । ( प्राचा. ) ( अन्धः कतिविध चा०) (मदस्थानसंबन्धः 'मयट्ठाण ' शब्ने पञ्चमभागे इति 'अन्ध' शब्ने प्रथमभागे १०५ पृष्ठे गतम् ।) १०७ पृष्ठे गतः।) तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः प्र. ('बहिर 'शब्दे पञ्चमभागे १२६७ पृष्ठे बधिरवक्तवता म्यदपि अविकल्पेन किं कुर्यादित्याह- भूपहि' इत्यादि. गता। मूकभेदाः 'जई' शब्दे चतुर्थभागे १३८७ पृष्ठे गताः।) भवन्ति भविष्यन्त्यभूवनिति च भूतानि-असुभृतस्तेषु (काणत्वं महासमिति ' काण' शब्दे तृतीयभागे ४३० प्रत्युपेक्ष्य-पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जा- पृष्ठे गतम् ।) कुण्टत्वं-पाणिषकत्वादिकं कुम्जत्वं वानीहि-अवगच्छ, किं जानीहि ?-सातम्-सुखं तद्विपरीत- मनलक्षणं बडभत्वं-विनिर्गत पृष्ठी पडभलक्षणं श्यामसातमपि जानीहि, किं च कारणं साताऽसातयोः ? मत्व-कृष्णलक्षणं शबलत्वम्-श्वित्रलक्षणं सहजं पपतज्जानीहि, किं चाभिलषन्त्यविगानेन प्राणेन इति, अत्र चाद्भावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान वा- परिसंवेदयते । किं च-सह प्रमादेन-विषयक्रीडाभिष्वचकान्बिहाय सत्तावाचिनो भूतशम्बस्योपादानेमेदमाविभी- रूपेण श्रेयस्यनुद्यमात्मकेन अनेकरूपाः-सङ्कटविकवयति यथा-अयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां बिभर्ति, टशीतोष्णादिभेदाभिन्ना योनीः संदधाति-संधत्ते च साताभिलाग्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्र
तुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः सकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेत
म्यग् धावतीति वा , तासु तास्वायुष्कबन्धोत्तरकालं दवसेयम्, अतः शुभनामगोत्रायुराधाः कर्मप्रकृतीरनु
गच्छतीत्यर्थः, तासु च नानाप्रकारासु योनिषु विरूप
रूपान् नानाप्रकारान् स्पर्शान्-दुःखानुभवान् परिसंधावत्यशुभाश्च जुगुप्सते सवोंऽपि प्राणी।
वेदयते, अनुभवतीत्यर्थः। एवं च व्यवस्थिते सति किं विधेयमित्याह
तदेवमुच्चैोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितसमिए एयाणुपस्सी, तं जहा-अन्धत्तं बहिरतं मय
दीनभावो वाऽन्धबधिरभूयं वा गतः सन्नावबुध्यते, ककाण कुंटतं खुजतं बडभत्तं सामत्तं सबलतं सह | व्यं न जानाति-कर्मविपाकं नावगच्छति, संसारापमाएणं अणेगरूवाओ जोणीभो संधायइ विरूवस्त्रे पसदतां नावधारयति, हिताहिते न गणयति , औचित्यकासे परिसंवेयइ। (सू० ७८)
मित्यनबगततत्त्वो मूढस्तत्रैवोचैर्गोत्रादिके विपर्यासमु
पैति । आह चअथवा-भूतेषु शुभाशुभरूपं कर्म प्रत्युपेक्ष्य यतेषामप्रियं तन्त्र विदध्यात्, इत्ययमुपदेशः, नागाजुनीयास्तु पठन्ति
से अबुज्झमाणे होवहए जाईमरणं अणुपरियट्टमाणे " पुरिसेणं खलु दुक्खुब्वेअसुहेसए " पुरुषा-जीवः
जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायरणमिति-वाक्यालङ्कारे, खलुः--अवधारणे, दुःखात् माणाणं आरत्तं घिरतं मणिकुंडलं सह हिरणेण इउद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याज
त्थियाओ परिगिज्झति तत्थेव रत्ता न इत्थ तवो वा कादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकच दुःखोद्वेगसुवैषकः, सर्वोऽपि प्राणी दुःखोद्वेग
दमो वा नियमो वा दिस्सइ, संपुण्णं वाले जीविउकामे सुखैषक एव भवत्यतो जीवप्ररूपणं कार्यम् , तच्चावनि- लालप्पमाणे महे विष्परियासमुवेइ । सू० ७६ ) वनपवनानलवनस्पतिसूक्ष्मबादरविकलपञ्चेन्द्रियसंगीतरपर्या 'से' इत्युच्चैर्गोत्राभिमानी अन्धधिरादिभावसंवेदको सकापर्याप्तकरूप शस्त्रपरिक्षायामकार्येव, तेषां च दुःख- वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्यापरिजिहीर्पूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्द- | | धिसद्भावक्षतशरीरत्वाद्धतः, समस्तलोकपरिभूतत्वादुपहकानि हिंसाविस्थानानि परिहरताऽऽत्मा पञ्चमहावतेप्ता तः, अथवा-उच्चैर्गोत्रगर्याध्मातत्यक्लोचितविधेयविद्वजनवस्थयः, तत्परिपालनार्थ चोत्तरगुणा अप्यनुशीलनीयाः, नद- दनसमुद्भूतशब्दापयश पटहहतत्वाद्धतः, अभिमानोत्पादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org