________________
लोगविजय
-
"
तिच्या प्रपेदितः कथितः प्रतिपादित इति यावत् एवम्भूतं च मार्ग शात्वा किं कर्त्तव्यमित्याह- 'जहेल्थ' इत्यादि तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सम्मु समुपादानादिकं परिहरन् कु शलो नियुकः अगनतस्योपयेतस्मिन् दण्डसमुपादाने स्वमात्मानं नोपलम्येन नत्र संश्लेषं कुष इति विभक्तिविपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा गोपति तथा सवैः प्रकारः कुर्याम् इति शब्दः परिसमाप्तौ ब्रवीमीति पूर्ववत् । उक्तो द्वितीयोदेशकः । साम्प्रतं तृतीय श्रारभ्यते । अस्य वायमभिसम्बन्धः - इहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चाहृदन्यमुक्तम् तयोभयमपि कषायम्युदासेन सम्प त्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रौत्थापितः स्यात् श्रततद्युदासार्थमिदमभिधीयते अस्य चानन्तरसूत्रेसस्वस्थः जहेन्थ फुसले नोयलिपेज्जासि कुशलो निपुरुः सनस्मिन्नुयैगोत्राभिमाने यथाऽऽत्मानं नोपलिपयेस्तथा विदध्यास्त्वम् ।
"
9
किं मत्था इत्यतस्तदभिधीयते
,
Jain Education International
( ७२ ) अभिधानराजेन्द्र
,
,
से असई उच्चागो असई नीभागोए नो हीणे नो अइरिसे, नो अहए, इस संखाय को गोयावाई १ को माणाबाई १, कंसि वा एगे गिज्झा, तम्हा नो हरिसे ?, नो कृप्पे, भूएहिं जाग पहिलेह सायं (सू० ७७) 'स' इति संसार्यसुमान् श्रसकृद् - श्रनेकशः उच्चैर्गोत्रे मानस का उत्पन्न इति शेषः, तथा कृषीमंत्रे सर्वलोकावगीते, पीनःपुन्येनोत्पन्न इति । तथाहि नीचेगोदादनन्तमपि कास्ि तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा सन् तथाविधाध्यवसायोपपन्नः आहार कशरीरतत्संघातयन्धनको त्यानुपूर्वीइयनरकगत्यानुपूर्वीद्वय वैक्रियचतुष्ट्यरूपा द्वादश] कर्मप्रकृतीण्याशीतिखत्कम्म तेजोवायुपुत्पन्नः मन मनुजगत्यानुपूर्वीपमपि निर्लेप्य तत उ इसयति पत्योपमासंपेपभागेन अतस्तेजोवायुष्याच एव भङ्गकः, तद्यथा-नीगोत्रस्थ बन्ध उदयोऽपि तस्यैव सत्कर्म्मताऽपीति, ततोऽप्युद्वृत्तस्यापरै केन्द्रियगतस्यायमेव भङ्गः प्रसेच्यप्यपर्यातकावस्थायामयमेय, अनिलेपिते थेगोत्रे द्वितीयचतुर्थी भट्टी तथा त्रस्य बन्ध उदयोऽपि तस्यैव सामंतातूभयरूपस्यैवेति द्वितीयः तथा उच्चैस्य बन्धो नीचस्पोदयः सत्कर्म्मता तूभयरूपस्पेति चतुर्थः शेषास्तु चत्वारो न सम्येष तिर्थरुगोंस्पोदयाभावादिति भावः । तदेवमुषलन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यच्या स्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, श्रावलिकाकाला संख्येयभाग समयसंस्थान पुलपरावर्त्तानिति की पुनः पुलपरावर्त्त इति ? उच्यते यदौदारिकवैक्रियतैजसभाषाना पानमनः कर्मसप्तकेन संसारोदरविवरवर्त्तिनः पुइस्थः श्रात्मसात्परिणामिता भयन्ति तदा पुलपरावर्त इत्येके तुइयक्षेत्र फालभाषमेदाच्चतुर्द्धा वर्णपति, प्रत्येकमपि वादर सूक्ष्मभेदात् नि १८३
,
,
3
एता
लोग विजय द्रव्यतो बादरो यदौदारिकवैक्रियतैजसकार्म्मणचतुष्टयेन सर्वपुला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः पुनर्यदेकशरीरेण सर्वपुद्गलाः स्पर्शिता भवन्ति तदा द्रष्टव्यः १. - तो बाद यदा फमोन्कमाभ्यां विमान सर्वे लोकाकाशप्रदेशाः स्पृष्टा भवन्ति तदा विज्ञेयः सूक्ष्मस्तु तदा farar aafna fववक्षिताकाशखण्ड के मृतः पुनर्यदा तस्यानन्तरप्रदेशवृद्ध्या सर्व लोकाकाशं व्याप्नोति तदा ग्राह्यः २, कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः मोमाभ्यां प्रियमाणेनालिकिता भयन्ति तदा विज्ञेयः सूक्ष्मस्तु सर्पिणीप्रथमसमपादारभ्य क्रमेण सर्वसमा प्रियमाणेन यदा छुप्ता भवन्ति तदाऽवगन्तव्यः ३, भावतो बादरो यदाऽनुभागवन्धाध्यवसायस्थानानि क्रमक्रमाभ्यां म्रियमाणेन व्याप्तानि भवन्ति तदाऽभिधीयते, अनुभागकन्धाध्यवसायप्रमाणं तु संगमस्थानावासरे प्रागेवाभ्यथायीति, सूक्ष्मस्तु जघन्यानुभागबन्धाध्यवसायस्थानादारभ्य यदा सर्वेष्वपि क्रमेण मृतो भवति तदाऽवसेय इति । तदेवं कलंकली भावमापन्नो ऽन्यो वा नीचे गोंजोदयादनन्तमपि कालं तिर्यदेवास्ते, मनुष्येष्वपि तदुदयादेव चावगीतेषु स्थानेवृत्पद्यते तथा–कलंकी स्योऽपि द्वीन्द्रियादिप्रत्यचः सन् प्रथमसमये एव पर्याप्युत्तरकालं योगोत्रं बच्चा मनुष्येष्वसहगोत्रमास्कन्दति तत्र कवितीयमकस्थः पञ्चमभङ्गोपपत्रो वा भवति तमि नात्युत्रस्यादयः सत्कर्म्मता शुभयस्येति तृतीयः, पञ्चमस्तूच्च बध्नानि तस्यैवोदयः सत्कर्म्मता शुभयस्य,
3
सप्तमभङ्गौ तूपरतबन्धस्य भवतः, श्रविषयत्वान्न ताभ्यामिहाधिकारी बेमी बन्धोपरमे उच्योदयः सत्क स्मता तूभयस्येति षष्ठ, सप्तमस्तु शैलेश्यवस्थायां चिरमसमयेनीचे गोंचे पिते उपगोत्रोदयस्तस्यैव सत्कमेतेति । तदेवमुचावचेषु गोत्रेषु श्रसकृदुत्पद्यमानेनानुमता पश्चमकान्तथेर्सिना न मानो विधेयो नापि दानवेति । तयो धोधावयोः गोत्रयोर्वन्धाभ्यवसाय स्थान कराडकानि तु यानीत्याह सोही तो अहरिसें पावयुच्चैगोत्रे ऽनुभावबन्धाध्यवसायस्थानकराडकानि जीवेगोंषपि तावन्येच तानि व सर्वाप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्थितानि, तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकाण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति - " एगमेगे खलु जीवे श्रश्रद्धा अउच्चागो अस मी आगो, कडपा नो हो नो अरिने" एकैको जीवः खलुशब्दो बाहीरो क्यालङ्कारे अतीते कालेऽसकृदुच्चावचेषु गोत्रेदूत्पन्नः, स चोच्चावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्र इति । तथाहि उग कराडकेभ्य एकभविकेभ्यो ऽनेकमपिकेभ्यो वा नीमकराडकानि न होनामि नाप्यतिरानीत्यतोऽवगम्योत्कर्षापकर्षीन विधेयी, अस्य बोपलक्षणार्थत्वात् सर्वेष्वपि महस्थानेष्येतदायोज्यम् । यतयोश्चावचेषु स्थानेषु कर्म्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्तव्यमित्याह नो पीहर अपि सम्भावनेस मिश्र क्रमः जात्यादीनां मदस्थानानामन्यतमदपि नो ईहेतापिनाभि अथवा नोहयेत् नायकादि
For Private & Personal Use Only
www.jainelibrary.org