________________
(७२७) लोगविजय अभिधानराजेन्द्रः।
लोगविजय बले से प्रतिहिबले से किविणवले से समणबले इ-| एडसमादानकारणमुपन्यस्तम् , आमुष्मिकार्थमपि परमाच्चेएहिं विरूवरूवेहिं कजेहिं दंडसमायाणं संपेहाए |
र्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति-पावमो
खो' सि इत्यावि, पातयति पासयतीति वा पापं तस्माभया कज्जइ, पावमुक्खु त्ति मन्नमाणे, अदुवा मा
न्मोक्षः पापमोक्षः, इतिः-हेतौ, यस्मात्स मम भविष्यसंसाए । (सू०७५)
तीति मन्यमानः दण्डसमादानाय प्रवर्सत इति । तथाहिकश्चिदरतादिनिःशेषतो लोभापगमाद्विनाऽपि लोभं 'नि- हुतभुजि पहजीवोपघातकारिणि शस्रो नानाविधोपायप्राक्रम्य ' प्रवज्यां प्रतिपद्य , पाठान्तरं वा 'विणासुलो
एयुपघातात्तपापविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं भं' संज्वलनसंशकमपि लोभं विनीय-निर्मूलतोऽपनीय ए
शठव्युग्राहितमतयो जुहृति, तथा-पितृपिण्डदानादौ यष एवंभूतः सन् अकर्मा-अपगतघातिकर्मचतुष्टयाविर्भू
स्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पतानावरणशानो विशेषतो जानाति सामान्यतः पश्यति,
यन्ति , तनुशेषानुज्ञातं स्वतोऽपि, भुञ्जते , तदेवं नाएतदुक्तं भवति-एवंभूतो लोभो येन तत्क्षये-मोहनीयतये
नाविधरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ दरडोपादानेन बावश्यं घातिकर्मक्षयस्तस्मिश्च निरावरणशानसद्भावस्त
तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अतोऽपि भवोपग्राहिकापगम इत्यतो लोभापगमे अकर्मे
नेकमवशतकोटीदुर्मोचमघमेवोपाददत इति । किश्चत्युक्तम् । यतश्चैवम्भूतो लोभो दुरन्तस्तद्धानौ चावश्यं
'अदुवा' इत्यादि , पापमोक्ष इति मन्यमानो दण्डमादकर्मक्षयस्ततः किं कर्तव्यमित्याह- पडिलेहाए ।
त इत्युक्तम् , अथवा-प्राशंसनम् प्राशंसा-अप्राप्तप्रापणाइत्यादि, प्रत्युपेक्षणया-गुणदोषपर्यालोचनयोपपत्रः सन्
भिलाषस्तदर्थ दण्डसमादानमादत्ते । तथाहि-ममैतत् पअथवा-लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणं
रुत्परारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु च लोभं नावकाति-नाभिलषतीति , यश्चाक्षानोपह
प्रवर्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति , उतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयकषाया
नं च-"आराध्य भूपतिमवाप्य ततो धनानि , भोक्ष्याधुपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्वे सतिष्ठते । महे किल वयं सततं सुखानि । इत्याशया धनविमोहितथाहि-अलोभं लोभेन जुगुत्समानो लम्धान् कामान
तमानसानां , कालः प्रयाति मरणावधिरेव पुंसाम् ॥१॥ बगाहते , लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः
एहि गच्छ पतोत्तिष्ठ , वद मौनं समाचार । इत्याद्याशासकर्मा न जानाति नापि पश्यति , अपश्यंश्चाप्रत्युपेक्ष
प्रहप्रस्तः, क्रीडन्ति धनिनोऽर्थिभिः ॥२॥” इत्यादि । शयाऽभिकाहति । यच्च प्रथमोद्देशके प्रशस्तमूलगुणस्था
तदेवं ज्ञात्वा किं कर्त्तव्यमित्याहनमवाचि तच्च वाच्यमिति, आह च-'अहो य रात्रो'
। तं परिमाय मेहावी नेव सयं एएहिं कजेहिं दंडं समारंभिजा, इत्यादि , अहोरात्रं परितप्यमानः कालाकालसमुत्थायी नेव अन्नं एएहिं कजेहिं दंडं समारंभाविजा,एएहिं कजेहिं संयोगार्थी अर्थालोभी पालुम्पः सहसाकारो विनिविष्ट- दंडं समारंभंतं पि अन्नं न समणुजाणिज्जा, एस मग्गे चित्तः अत्र शस्त्रे पृथिवीकायाद्युपधातकारिणि पौन-पु
धुपधातकााराण पोनपु- पारिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिजासि त्ति बेमि । म्येन वर्तते । किं च-से आयबले ' मात्मनो बल-शक्युपचय प्रात्मबल तन्मे भावीति कृत्वा नानाविधैरुपायै
(सू० ७६) रात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणी
तदि' ति सर्वनामप्रकान्तपरामर्शि, ' तत्' शस्त्रपविधत्ते , तथाहि-' मांसेन पुष्यते मांस ' मिति कृत्वा पञ्चे- रिशोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम् , इह वा यदुतन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः-सूत्रेणे- म्-अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकम् , वाभिहिताः, एवं च-गातिबलम् वजनबलं मे भावीति, तथा
तथा-कालाकालसमुत्थानक्षणपरिशानश्रोत्रादिविज्ञानप्रहातन्मित्रवलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि,
णादिकं तथाऽत्मबलाधानाद्यर्थं च दण्डसमादानं अपरिशया तत्प्रेस्य बलं भविष्यतीति बस्तादिकमुपहन्ति, तद्वा-देवब
ज्ञात्वा प्रत्याख्यानपरिक्षया परिहरेत् मेधावी-मर्यादावर्ती। संभाषीति पचनपाचनारिकाः किया विधते, राजबलं वा ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, मे भविष्यतीति राजानमुषचरति ,चौरमामे या वसति चो- नैव स्वयम्-आत्मना एतैः- आत्मबलाधानादिकैः रभाग वा प्राप्स्यामीति चौरानुपचरति , अतिथिबलं वा कार्यैः- कर्तव्यैः समुपस्थितैः सद्भिः दण्डम्-सत्त्वोमे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभि- पघातं समारभेत् , नाप्यन्यमपरमेभिः काहिसानृतादिकं धीयते इति , (आचा० ) ( अतिथिलक्षणम् ' अइहि ' दण्ड समारम्भयेत् , तथा-सामारभमाणमप्यपरं योगत्रिशम्दे प्रथमभागे ३३ पृष्ठे गतम् ।) एतदुक्तं भवति-तबला- | केण न समनुशापयेद् । एष चोपदेशस्तीर्थकृगिरभिहित
मपि प्राणिषु दण्डो न निक्षेतव्य इति , एवं कृपणश्रम- इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयतिसार्थमपि वाच्यमिति एवं पूर्वोक्तः विरूपरूपैः-जाना- 'एस' इत्यादि, 'एष' इति झानादियुक्तो भावमार्गों प्रकारैः पिण्डदानादिभिः कार्यैः 'दण्डसमादान' मिति योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा राज्यन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्य- प्राय:-श्राराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-संसागादान-प्रवर्ण समादानम् , तदात्मबलादिकं मम नाभविष्य- राणवतटवर्तिनः क्षीणघातिकौशाः संसारोदरविवरस् यद्यइमेतनाकरिष्यमित्येवं समेक्षया-पर्यालोचनया एवं वर्तिभावविदः-तीर्थकृतस्तैः प्रकर्षण-- सदेवमनुजायां संप्रेषय वा भयात् क्रियते , एवं साबविड भयमाश्रित्य द- पर्षदि सर्वस्वभाषानुगामिन्या बाचा योगपद्याशेषसंथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org