________________
लोगवियज
विपरिणामाद्वा क्षणेन श्रष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति । ये पुनरनुपदेशवर्त्तिनः करडरीकायाले चतुतिकसंसारान्तर्वर्त्तिनो दुःखसागरमधिवसन्तीत्याद-अथाखाए पुट्ठा वि एगे निवति, मंदा मोहेण पाउडा, परिग्गहा भविसामो समुट्ठाय लद्धे कामे अभिगाइड, अथावा मुखियो पडिलेहंति इत्थ मोहे पुणो पुखो सन्ना नो हब्वाए नो पाराए । (सू०७३ )
1
श्राज्ञाप्यत इत्याज्ञा- -हिताहितप्राप्तिपरिहाररूपतया सर्वशोपदेशस्तद्विपर्ययोऽनाशा तया अनाशया सत्या स्पृष्टाः परीषहोपसग्गैः श्रपिशब्दः सम्भावनायां स च किम निवर्तन्त इत्यस्मादनन्तरं यः के–' मोहनीयोदयात्कण्डरीकाइयो न सर्वे संयमासमस्तद्वन्द्वोपशमरूपात् निवन्ते अपीति सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः । किंभूताः सन्तो निवर्त्तन्त इत्याह- मन्दा--जडा अपगत कर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूताः ?, यतो 'मोहेन प्रावृताः ' मोह:- अशानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्ठिताः, उक्तं च" अशानं खलु कम फोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनाssवृतो लोकः ॥ १ ॥ " इत्यादि, तदेवाचारोऽपि कम्मोदयात्परपोदयेऽङ्गीकृतलिङ्गः पचाद्धाचतामालम्बत इत्युक्रम्। अपरे तु स्परुचिविरचितवृतयो नानाविधैरुपायैर्लोकाद जिवृत्तयः किल वयं संसारोद्विग्ना मुमुक्षवलेषु तेषु शारम्भविषयाभिष्यङ्गेषु प्रवर्तन्त इति दर्शयति-' अपरिग्गहा ' इत्यादि, परि:समन्तात् मनोवाक्कायकर्मभिद्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहाः एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वध्या वा समुन्धाय बीवरादिग्रप्रतिपद्य ततो लग्धान् कामान् अभिगाहन्ते— सेबते नियत्ययेन वैययनमिति अत्र वाग्यतोपादानात् शेषाण्यपि ग्राह्याणि । श्रहिंसका वयं भविष्याम एवममृपावादिन इत्याद्यण्यायोग्यम्। तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषाविभ्रति, उक्तं च- "स्वेच्छाविरचितशास्त्रैः, प्रव्रज्यावेषधारिभिः क्षुद्रैः । नानाविधैरुपायै-रनाथवन्मुष्यते लोकः ॥१॥" इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामान वगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्ते इत्याह- अणणार इत्यादि, अनाशया- - स्वैरिण्या बुद्धया मुनय इतिमुनिवेषविडम्बिनः कामोपायान प्रत्युपेक्षन्ते-कामोपायारम्भेषु पौनःपुन्येन लगतीति, श्राह च
4
3
,
6
"
1
च - हब्वाए
एत्थ इत्यादि, अत्र - अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन सन्नाः - विषण्णाः निमग्नाः पङ्कावमग्ना नागा इवात्मानमात्रष्टुं नालभिति, आ नो हामी पाराए यो हि मध्ये महानदी पूरे निमग्नो भवत्यसो नारातीयतीराय नापि पारे महानदीपूरमिति एवमत्रापि कुतनिमिनारयददिवी धनधान्यहिरण्यरण कुप्यदासीदासादिविभवः आकिञ्चयं प्रतिज्ञायारातीयतीरदेश्यात् गृहवाससीक्याचितः सन्
6
( ७२७ ) अभिधानराजेन्द्रः ।
Jain Education International
"
6
ए
3
लोग विजय 'नो हव्वाप ' त्ति भवति, पुनरपि वान्तभोगाभिलाषितया यधोकसंयमाभावेन तरिकवाया विकत्वात् 'नो पाराए ति भवति, उभयतो मुक्तबन्धनामुक्तप्रतो लीवोभयभ्रष्टो न गृहयो नापि प्रयजित इत्युक्तं भवति । उक्तं च इन्द्रियाणि न गुप्तानि लालितानि न चेच्या मानुष्यं दुर्लभं प्राप्य न भुक्तं नापि शोषितम् ॥ १ ॥ " इति ।
ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्तेकिंभूता भवन्तीत्याद
3
9
विमुता हु ते जगा जे जथा पारगामियो, लोभमलोभेण दुर्गुछमाणे लद्धे कामे नाभिगाइ । ( सू० ७४ ) विविधम्- अनेकप्रकारं द्रव्यतो-धनस्वजनानुषङ्गाङ्गावतो --विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ता- विमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्याः पारगामिनो मयंम्ति, पारो - मोक्षः संसारार्णवतटवृत्तित्वासत्कारंखानि - ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि सायणम्यम् पथा तन्दुलान् वर्षति पर्जन्यः'' अतस्तत्पारम् - ज्ञानदर्शनचारिवाक्यं गन्तुं शीलं येषां ते पारगामिनः ते मुना भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह सोमं इत्यादि इददि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि. पकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुवध्यत इति, अतस्तं - लोभम् तद्विपदेख अलोभेन जुगुप्समानो- निन्दन्परिहरन् किं करोतीत्याहलद्धे ' इत्यादि, लब्धान् -- प्राप्तानिच्छामदनरूपान् कामान नाभिगाहते- न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवाच भवति ब्रह्मदत्तामन्त्रितचिजयदिति, प्रधानाम्यलोभपरित्यागेन चोपसज्जैनाथस्तनपरित्यागो द्रष्टव्यः, तद्यथा-- क्रोधं क्षान्त्या जुगुप्समानो, मानं माईबेन, मायामा जवेनेत्याद्यप्यायोज्यम्, लोभोपा दानं तु सर्वकषायप्राधान्यख्यापनार्थमुपादवे, तथाहि-प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः कष्टि पापोपादानमास्थाय सर्वाः क्रिया अधितिष्ठतीति, तदुक्तम्- “ धावेद रोहणं तरह सायरं, भमइ गिरिणिगुंजेसुं । मारे बंधवं पि हु, पुरिसो जो होइधणलुडो ॥ १ ॥ श्रडर बहुं बहर भरं, सहर हुई पावमायरद्द धिट्टो । कुलसीलजाइपश्चय-धिरं च लोभदुश्रो चयइ ॥ २ ॥ " इत्यादि, तदेवं कुतश्चिनिमिनात्सहापि लोभादिना निष्कम्प, पुनर्लोभादिपरित्यागः कार्यः । अन्यस्तु लोभं विनापि मयां प्रतिपद्यत इति दर्शयति
6
"
"
For Private & Personal Use Only
विणा विलोभं निक्खम्म एस अकम्मे जागर पासर, पडिलेदार नावकखइ, एस अणगारि ति पब्बुच्चा, अहो य राम्रो परितप्यमाणे कालाकालसमुट्टाई संजोगट्ठी अट्ठालोभी आपे सहसकारे विधिविचित् सत्थे पुणो पुणो से आयवले से नाइबले से मिलबले से पिच्चबले से देवबले से रायबले से चोर
www.jainelibrary.org