________________
लोग बिजय
स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम् – “ मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषा । तत् कर्तव्यं मनुष्येण येनान्ते सुखमेधते ॥ १ ॥ " धर्मानु ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थ पुनः कालाकालसमुत्थायी भवतीत्याह-' संजोगट्ठी ' संयुज्यते संयोजन या संयोगोऽर्थः प्रयोजनं संयोगार्थः सोऽपा स्तीति संयोगार्थी तत्र धनधान्यांदरस्यद्विपदचतुष्पदा भार्यादिः संयोग लेनार्थी तत्प्रयोजनी अथवा शब्दा दिविषयः संयोगो मातापित्रादिभिर्वा तेनार्थी कालाका लसमुत्थायी भवतीति किं च अङ्गालोभी अर्थो रत्नकुप्यादिस्तत्र श्रा - समन्ताल्लोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मरावणिग्वत् तथाहि असावतिकान्तार्थोपार्जनसमर्थयोपनवया जलस्थलपथप्रेषितनानादेश भाण्डभृतोत्थिन्त्री कोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रायषिचमुशलप्रमाणजलधारायपनिरुद्ध सकलप्राणिगणसचारमनोरथायां महानदीजलपूरानी तकाष्ठानि जिघृचुरुपभोगधर्म्मावसरे निवृत्तापराशेषशुभ परिणामः केवलमर्थोपाजनप्रवृत्त इति उक्तं च-" उक्खण खण्इ निहार, रति ण सुप्रति दिया विय ससंको। लिंपर उपर सययं, लंड़ियपडिड़ियं कुराइ ॥ १ ॥ भुंजसु न ताव रिक्को, जेमेउं न विय अजमज्जीदं । नऽवि य वसीहामि घरे, कायमिहुं अजं ॥२॥ पुनरपि लोभिनोव्यापारानाह-' आलुपे' श्रा-समन्ताल्लुम्पतीत्यालुम्पः, स हि लोभामिभूतान्तःकरणो ऽपगत सफल कर्तव्याध्यविवेको
Jain Education International
( ७२६) अभिधान राजेन्द्रः ।
"
9
लोकसद्धिकामुष्मिकविपाककारिणािंदनगलकर्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च सद सकारे' करणं कार, असमीक्षितपूर्वापरदोष सहसा करं सहसाकार:, स विद्यते यस्येति " अर्थ आदिभ्यो ऽच् " ( पा० ५-२-१२७ ) अथवा छान्दसत्वात्कर्त्तर्येव घर करोतीति कार, तथाहि लोभतिमिराच्छादितदृष्टिरबैकमनाः शकुन्तवच्छ्राघातमनालोच्य पिशिताभिलापितया सन्धिच्छेदनादितो विनश्यति लोभाभिभूतो झकस्तिमनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापावान्, आइ च विशिविट्टचिते विविधम्-अनेकधा निविस्थितमवगाडमयोंपार्जनोपाये मातापित्राद्यभिप्पामहादिविषयोपभोगे या वित्तम्-तःकरणं यस्य स तथा पाठान्तरं वा विविसि विशेषेण निविष्ठा का यथाग्मनस परिस्पन्दात्मिकाऽर्थोपार्जनपदीय स्य स विनिविष्टवेष्टः । तदेवं मातापित्रादिसंयोगार्थी - लोभी मालुम्पः सहसाकारो विनिविनिहो या किम्भूतो भवतीत्यादि-अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिमितिः सन् पृथिवीकायादिजन्तूनां उपधा तकारि तत्र पुनः पुनः प्रवर्त्तते एवं पौनःपुन्येन शसे प्रवृतो भवति यदि पृथिवीकाचादिजन्नामुपघाते वर्त्तते तथाहि शसु हिंसायाम् इत्यस्मादस्थतेहिं स्वत इति करसे विहितः तच स्वकायपरकायादिभेदभिधमिति । पाठान्तरं वा सने पुणे पु अत्र-मातापितरादादिसंयोगे लोभार्थी सन् सो-गृजः
--
9
·
3
"
"
लोगविजय अभ्युपपन्नः पीन. पुम्बेन विनिविष्टवेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । ( श्राचा० ) ( एतच साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुकं वा स्यात् । इत्यादि ' आउ' शब्दे द्वितीयभागे ६ पृष्ठे गतम्) (येऽपि दीर्घायुत्थिस्तिकाः उपक्रमतकारणाभावे प्रायुःस्थितिमनुभवन्ति तेऽपि मरणादध्याधिकां जराऽभिभूतविग्रहां जघन्यतमामवस्थामनुभवन्तीति श्रा तट्ठ' शब्दे द्वितीयभागे १५६ पृष्ठे दर्शितम् । )
अत्र हि चारित्रमोहनीयक्ष पोपरामादद्वाप्तवारित्रस्थ पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते तच्चावधावनं संयमाद्यैर्हेतुभिर्भवति तान्निर्युक्लिकारो गाथयाऽऽचष्टेबिउदेसे अदडो, उ संजमे कोइ हुआ अरईए। अनासकम्मलोभाइएहिं अझत्थदोसेहिं ॥ १६७ ॥ इह हि प्रथमोद्देश के बह्नयो निर्युक्तिगाथाः अस्मिस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका, यथा- इयमपि तत्रत्यैवे - यतो दिनेयसुखप्रतिपस्पर्थे द्वितीयोदेशग्रहणमिति - श्चित्कण्डरीकदेशीयः संयमे - सप्तदशभेदभिन्ने अदृढःशिथिलो मोहनीयोदयादत्वाद्भवेत् मोहनीयोदयउपाध्यात्मिकेोभवेत् ते वाध्यात्मदोषा अज्ञानलोभादयः श्रादिशब्दादिच्छादनकामानां परिग्रहः, मोहस्याठानलोभकामाद्यात्मकत्वा तेषां वाध्यात्मिकत्वादिति गाथार्थः । मनु चारतिमतो मेधाविनोऽनेन सूत्रेोपदेशो दीयते, यथासंयमारतिमपवर्त्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितः भूतो नासापरतिमान्धेन विदितपेय इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधा
"
"
"
,
यातयोरियनेकत्रावस्थानम् उक्रं ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतो - ऽस्ति शक्ति- दिनकरकिरणाव्रतः स्थातुम् ? ॥ १ ॥ " इत्यादि. योनी मोदोपहतचेताः स विषयमात्यमे सर्वइन्द्रप्रत्यनीकेत्यभावं विध्याद् आह नाम्याश्रयनितापाङ्गविलेपितास्ते, कामे सक्रिं दधति विभवाभोगाने या विचितं भवति हि महम्मोमार्गेकतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्ति गजेन्द्रः ॥ १ ॥ " नैतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशा दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य । न च शानारत्ययोर्विरोधः, अपि तु - रत्यरत्योः, ततश्च संयममता रतिरेवारत्या वाध्यते न ज्ञानम् तो हानिनो चारित्रमोहनीयोदयात्संयमे स्वादेवारतिः यतो ज्ञानमयज्ञानस्यैव बाधकम् न संयमारतेः । तथा चोक्तम् - " ज्ञानं मूरियथार्थवस्तुविषयं स्वस्य द्विषो बाधकं रागाराविशमाय हेतुनपरे युक्रेन कर्तृस्वयम्। दीपोत्तमव्यन क्ति किमु नो रूपं स एवेक्षतां सर्वः स्वं विषयं प्रसाधयति दिविधिः ॥१॥ तथेदमपि भवतो न कविरमगात् यथा बलवानिन्द्रियग्रामः परितो:प्यत्र मुखती स्यतो परिधिदेवत् अथवा नात्यापन एचैवमुच्यते, अपि त्वयमुपदेशो मेधावी संमविषये मा विधादतिमिति । संयमारतिनि सन् के गुलमबानोतीत्याह-' खसि मुक्के' परमनिरुद्धः कालः-क्षणः जरत्पशाटिकापाटनटान्त समयप्रसाधितः तत्र को विभक्तिमुक्तो
3
"
For Private & Personal Use Only
-
"
3
"
www.jainelibrary.org