________________
( ७२५ ) अभिधानराजेन्द्रः ।
लोग विजय
तथा
श्र
भोगे लोगनिस्साई लोगे अममिजिया चैव ॥ १६३ ॥ तत्र प्रथमोद्देशकाधिकारः - स्वजने - मातापित्रादिके अ भिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, च सूत्रम् -' माया मे पिया मे इत्यादि, १, अददसं बीयगस्मि ' ति । द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च - श्ररखं आउट्टे मेहावी २. तृतीय उद्देशके 'माणो अ अत्थसारो अ ति जात्यासुपेतेन साधुना कम्मैवाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, श्राह च -' के गोश्रावादी ? के माणावादीत्यादि अर्थसारस्य च निस्सारता बरार्थते, तथा च ' तिविद्देण जा अवि से तत्थ मत्ता अप्पा वा बहुगा वे' त्यादि ३, चतुर्थे तु 'भोगेसु' ति भोगेष्वभिव्यङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च ' थीहिं लोए पव्वहिए' ४, पञ्चमे तु 'लोगाणि - स्साए विस्वजनधनमानभोगेनापि साधुना संयमदे हमतिपालनाय स्वाधीरम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमि ति शेषः तथा च सूत्रम् समुट्टिए अणगारे इत्या दि० जाव परिव्वर '५, षष्ठोद्देशके तु' लोए श्रममिजया चैव लोकनिश्रयाऽपि विहरता साधुना तस्मिन लोके पूर्वापर संस्तुतेऽसंस्तुते च न ममत्वं कार्यम्, पङ्कजवत्तदाधारस्वभावानभिष्यहिया भाव्यमिति तथा सूत्रम्"जे माई जहाति से जहाति ममातियं" इति बाधातात्पर्यार्थः ॥ श्रचा० १ श्रु० २ श्र० १ उ० ।
किम्भूतः सन् ? प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासान्मावापादिविषयो भवतीति दर्शयति
जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे, इति से मुट्ठी महया परियागं पुलो पुगो रसे पमते माया मे पिया मे भज्जा मे पुत्ता मे धूम्र मे एहुसा मै सहिसयणसंगथसंधुच्या मे विवितुदगरण परिवणभोयणच्छायणं मे । इच्चत्थं गड्डिए लोए अहो य राम्रो य परितप्पमाणे कालाकालसमुट्टाई संजोगट्टी अट्ठालोभी आलूंपे सहसाकारे विशिविचित्ते, एत्थ सत्ये पुगो पुग्यो । (सू० ६२ + )
4
( गुणव्याख्या 'गुण' शब्दे तृतीयभागे ६०८ पृष्ठे गता । ) माया मै' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपधातरूपां क्रियामारभते, तदुपधातकारिति या तस्यां या उपजात यथा - अनन्तवीर्यप्रसक्कायां रेणुकायां रामस्वेति, एवं पिता मे पितृनिमितं रागद्वेषी भवतः यथा-रामे पितरि रागादुपहन्तरि च द्वेषात् सप्तकृत्यः चत्रिया व्यापादिताः, सुभूमेनापि विः सप्तकृत्वो ब्राह्मणख इति भगिनीनिमित्तेन व क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा चाणक्येन भगिनीभगिनीपत्यायवशातया भार्यया चोदितेन नम्दान्तिकं द्रव्यार्थमुपगतेन कोपानन्दकु
१८२
Jain Education International
लोगविजय
"
निन्ये तथा पुत्रा मे न जीवन्तीति धारम्भे प्रवर्तते एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येन ऐहिकामुष्मिकान् श्रपायान् अवाप्नोति, तद्यथा - जरासन्धो जामातरि कंसे व्यापादिते स्वबलाव - लेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात् स्नुषा मे न जीवन्तीत्यारम्भादौ प्रवर्त्तते, 'सखिस्वजनसंप्रन्थसंस्तुता मै ' सखा मित्रं स्वजनः पितृव्यादिः संग्रन्थः स्वजनस्यापि स्वजनः पितृव्यपुत्रश्यालादिः संस्तुतो भूयो भूयो दर्शनेन परिचितः अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः श्यावकादिः स इह प्रायः सच मे दुःखित इति परिप्यते विविनं शोभनं मधुरं था उपकरण—- हस्त्यश्वरथासनमञ्चकादिपरिवर्त्तनं द्विगुणत्रिगुशादिभेदभिदेव, भोजनं मोदकादिच्छादनं पयुमादि तच्च मे भविष्यति नष्टं वा । ' इच्चत्थ मिति - त्येवमर्थं जो लोकः तेष्वेव मातापित्रादिरागादिनिमि सस्थानेष्यामरणं प्रमतो ममेममस्य स्वामी पोषको बेत्येवं मोहितमना वसेत्- तिष्ठेदिति, उक्लं च पुत्रा मे भ्राता मे, स्वजना मे गृहकलत्रवर्गों मे । इतिकृतमेमेशब्द, पशुमित्र मृत्युर्जनं हरति ॥ १॥ पुत्रकलत्रपरिग्रह-ममत्वदोषैर्न जति नाशम्। क्रमिक हच कोशकारः परिग्रहाद्दुःखमाप्नोति ॥२॥ अमुमेवार्थे नियुक्तिकारो गाथाद्वयेनाहसंसारं बेनुमयो, कम्मं उम्मूलए तदड्डाए । उम्मूलिअ कसाया, तम्हा उ चरन सयणाई ॥१८॥ माया मे चि पिया मे, भगिणी भाषा य पुचदारा मे अत्यम्मित्र गिद्धा, जम्ममरणाथि पार्वति ॥ १८६॥ संसारम् - नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेलक्षणं वा बेनुमना - उन्मुमूलविषुरष्टमकारं कम्मोन्मूलयेत् तदुन्मूलनाचे च तत्कारणभूतान् कापायातुन्मूलयेत् काषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगाभिलाषिणो ऽर्थे - रत्नकुप्यादिके गृद्धाःअभ्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्वयार्थः। तदेवं कषायेन्द्रियप्रमत्तो मातापि श्राद्यर्थमथपानरतत्रो दुःखमेव केवलमनुभवतीयाइ -' अहो ' इत्यादि, श्रहश्व सम्पूर्ण रात्रिं च चशब्दात्पचं मासं च, निवृत्तशुभाध्यवसायः परि-समन्तातप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा - " कश्या वर सत्थो, किं भराडं कत्थ कितिया भूमी । को कयविक्रयकालो, निव्विसह किं कर्हि के ? ॥१॥ " इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह-'काले' त्यादि कालः - कर्त्तव्यावसरस्तद्विपरीतो कालः सम्यगुन्धातुम् अभ्युधन्तुं शीलमस्येति समुत्थायीति पदार्थः । वाक्यार्थस्तु काले- कर्तव्यावसरे कालेन तद्विपर्यासेन समुष्ठितेप्रभ्युद्यतमनुष्ठानं क रोति तच्छीलधेति कर्त्तव्यावसरे न करोत्यन्यदा च विदधातीति यथा वा काले करोत्येवमकाले ऽपीति यथा वा अवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति । भावना-यथा प्रद्योतेन मृगापतिरपगतभर्तृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति
2
"
For Private & Personal Use Only
www.jainelibrary.org