________________
(७२४) लोगवाय अभिधानराजेन्द्रः।
लोगविजय परिमितं जानाती' स्येतदपि सर्वजनसमानत्वे यत्किश्चि- ध्यस्थो-लोभः, चशब्दः समुच्चये, एतान् मानादींश्चदिति । यदपि च कैश्चिदुच्यते-यथा " ब्रह्मणः स्वमा- तुरोऽपि कषायांस्तद्विपाकाभिझो मुनिः सदा 'विगिचए' वबोधयोर्लोकस्य प्रलयोदयौ भवत " इति, तदप्ययुक्ति- त्ति विवेचयेद्-आत्मनः पृथक्कुर्यादित्यर्थः । ननु चान्यसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते । न- प्रागमे क्रोध श्रादावुपन्यस्यते, तथा क्षपकश्रेण्यामारूदो चात्यन्तं सर्वजगत उत्पादविनाशौ विद्यते 'न कदाचि- भगवान् क्रोधादीनेव संस्वलनान् क्षपयति, तत् किमर्थदनीरशं जगदि' ति वचनात् । तदेवमनन्तादिकं लोक- मागमप्रसिद्धं क्रममुबड्यादौ मानस्योपन्यास इति ?, अत्रोबादं परिहत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चा- च्यते-माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्याद्वा छैन दर्शयति-ये केचन प्रसाः स्थावरा वा तिष्ठन्त्य-| न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ॥ १२ ॥ स्मिन् संसारे तेषां स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'श्र- तदेवं मूलगुणानुत्तरगुणांश्चोपदाधुना सर्वोजु' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरि
पसंहारार्थमाहणतिजनितेन ते प्रसाः सन्तः स्थावराः संपद्यन्ते, स्था- समिए उ सया साहू, पंचसंवरसंवुडे । बरा अपि च त्रसत्वमश्नुवते । तथा प्रसास्त्रसत्वमेव स्था- सिएहिअसिएभिक्खू,आमोक्खायपरिव्वए ।१३।त्तिबेमि बराः स्थावरत्वमेवाप्नुवन्ति, न पुनर्यो यारगिद्द स तुरबधारणे , पञ्चभिः समितिभिः समित एव साधुः, ताहगेवामुत्रापि भवतीत्ययं नियम इति ।।
तथा प्राणातिपातादिपञ्चमहावतोपेतत्वात्पश्चप्रकारसंबरएवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम पाह- संवृतः, तथा मनोवाकायगुप्तिगुप्तः, तथा गृहपाशादिषु बुसिए य विगयगेही, पायाणं सम्म रक्खए।
सिता-बद्धाः अवसला गृहस्थास्तेष्वसितः-अनवबद्धचरिभासणसेजासु, भत्तपाणे अभंतसो ।। ११ ॥
स्तेषु मूर्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणाऽदिह्य
मानो भिचुः-भिक्षणशीलो भावभिक्षुः आमोक्षाय - विविधम्-अनेकप्रकारमुषितः-स्थितो दशविधचक्रवाल
शेषकर्मापगमलक्षणमोक्षार्थ परि-समन्तात् बजेः-संयमानुसमाचार्यो व्युषितः , तथा विगता-अपगता आहारादौ ष्ठानरतो भवेस्त्वमिति विनयस्योपदेशः । इति अध्ययनगृद्धिर्यस्यासौ विगतगृद्धिः साधुः एवंभूतश्चादीयते स्वी- समाप्तौ ब्रीमीति गणधर एवमाह , यथा तीर्थकृतोतं तक्रियते प्राप्यते वा मोक्षो येन तदादानीयम् शानदर्शन- थैवाई प्रवीमि, न स्वमनीषिकयेति गतोऽनुगमः । साम्प्रचारित्रत्रयं तत्सम्यग् रक्षयेद्-अनुपालयेत् , यथा यथा त- तं नयास्तेषामयमुपसंहारः " सव्वेसि पि नयाणं , बहुस्य वृद्धिभवति तथा तथा कुर्यादित्यर्थः । कथ पुनश्चा- विधवत्तव्वयं निसामित्ता । तं सव्वणयविसुद्धं , जं चररित्रादिपालितं भवतीति दर्शयति-चर्यासनशय्यासु- गटियो साइ॥२॥" ॥१३॥ सूत्र०१०१०४ उ०। चरणं चर्या-गमनं साधुना हि सति प्रयोजने युगमात्रह
लोगविजय-लोकविजय-पुं०। भाविलोकस्य रागद्वेषलक्षष्टिना गन्तव्यम् , तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने
णस्य विजयो निराकरणं यत्राभिधीयते स लोकविजयः। उपवेष्टव्यम् , तथा शय्यायाम्-वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयम् , तथा भक्ते पाने चान्त
आचारागस्य द्वितीयाध्ययने, स्था०६ ठा० ३ ३० । प्रश्न । शः सम्यगुपयोगवता भाव्यम् , इदमुक्तं भवति-र्याभा
लोकविजयेऽधिकाराः। षणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिष्पयुक्नेनान्तशो भक्त
तथाहि-अधिगतशत्रपरिक्षासूत्रार्थस्य तत्प्रतिपादितैकेपानं यावदुरमादिदोषरहितमन्वेषणीयमिति ॥ ११ ॥
न्द्रियपृथिवीकायादिश्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः
सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहावतभारस्य पुनरपि चारित्रशुद्ध्यर्थ गुणानधिकृस्याह
साधोयथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य एतेहिं तिहि ठाणेहि, संजए सततं मुणी ।
वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते । तथा उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ॥ १२॥
च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिक्षायां प्राग नि
रदेशि-"लोश्रो जद्द वज्झह जह य तं विजहियव्वं " एतानि-अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा-र्यासमि
ति, इत्यनेन सम्बन्धेनायातस्याऽस्याऽध्ययनस्य चत्वार्यतिरित्येकं स्थानम्, प्रासनं शय्येत्यनेनादानभाण्डमात्रनिक्षे
नुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तपणासमितिरित्येतच द्वितीय स्थानम् , भक्तपानमित्यनेनैपणासमितिरुपात्ता भक्तपानार्थ च प्रविष्टस्य भाषणसंभषाङ्गा
स्य द्वाराणि उपाया व्याख्याकामीत्यर्थः, तानि चोपक्रषासमितिराक्षिप्ता, सति चाहारे उच्चारप्रस्रवणादीनां स-1
मादीनि , तत्रोपक्रमी द्वेधा-शास्त्रानुगतः शास्त्रीयः झावात्प्रतिष्ठापनासमितिरप्यायातेत्येतच्च तृतीय स्थानमि
लोकानुगतो लौकिक इति , निक्षपस्त्रिधा–ोधनामति, अत पतेषु त्रिषु स्थानेषु सम्यग् यतः संयत आमीक्षाय |
सूत्रालापकनिष्पन्नभेदात् , अनुगमो द्वेधा-सूत्रानुगमो मि. परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । तथा-सततम्-अनवर
युक्त्यनुगमश्च, नया-नैगमादयः तत्र शास्त्रीयोपक्रमान्त-- तम् मुनिः-सम्यक् यथावस्थितजगत्त्रयवेत्ता उत्कृष्यते श्रा
गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाऽधिकार उद्देशार्थात्मा दध्मातो विधीयतेऽनेनेत्युत्कर्षो-मानः,तथा-श्रात्मानं
धिकारश्च , तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रचारित्रं वा ज्वलयति-दहतीति ज्वलनः-क्रोधः, तथा राम
परिक्षायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव मिति गहनं मायेत्यर्थः, तल्या अलब्धमध्यत्वादेवमभिधी-|
नियुक्तिकारः प्रचिकटयिषुराहयते, तथा आसंसारमसुमतां मध्ये-अन्तर्भवतीति म- सयणे य अदढतं, वीयगम्मि माणो अप्रत्थसारो प्र।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org