________________
(७२३) लोगमज्झवासिय अभिधानराजेन्द्रः।
लोगवाय लोगमझवासिय-लोकमध्यवासिक-न। अभिनयभेदे, स्था० यक्षाः, गोभिईतस्य गोश्नस्य वा न सन्ति लोका" इत्येव४ ठा०४ उ०।
मादिकं नियुक्तिकं लोकवादं निशामयेदिति । लोगमझावसाणिय-लोकमध्यावसानिक-न०। अभिनयभेदे, रा० । एतच्च नाट्यकुशलेभ्यो वेदितव्यम् । श्रा० म०
अपरिमाणं वियाणाइ, इहमेगसिमाहियं । १०। पते नाट्यविधयोऽभिनयविधयश्च भरतादिसङ्गी- सव्वत्थ सपरिमाणं, इति धीरोऽतिपासइ ॥७॥ तशास्त्रक्षेभ्योऽवसेयाः । जं०५ वक्षः।
अपरिमाणमिति-न विद्यते परिमाणमियत्ता क्षेत्रतःकालतो लोगमत्थयत्थ-लोकमस्तकस्थ-पुं० । त्रैलोक्योपरिवर्तिनि वा यस्य तदपरिमाणं तदेवंभूतं विजानाति कश्चित्तीर्थिकःसिद्धे, दश०४ अ०।
तीर्थकृत् , एतदुक्तं भवति-अपरिमितशोऽसावतीन्द्रियद्रा लोगरिसि-लोकऋषि-पुं० । तापसे, व्य०१० उ०। न पुनः सर्वश इति । यदि वा-अपरिमिता इत्यभिमेतार्था
तीन्द्रियदर्शीति, तथा चोक्तम्-"सर्व पश्यतु वा मा वा, इलोगरूढिनिराकय-लोकरूदिनिराकृत-पुं० । मिथ्यामेदे, यथा |
मर्थं तु पश्यतु । कीटसंख्यापरिमानं, तस्य नः कोपयुज्यते ! शुचि नरशिरःकपालमिति । स्था० १० ठा०३ उ०।
॥१॥” इति । इह अस्मिन् लोके एकेषां-सर्वशाऽपहवयालोगववहारविरय-लोकव्यवहारविरत-पुं० । लोकयात्रानिवृ
दिनाम् , इदमाख्यातम्-अयमभ्युपगमः , तथा सर्वक्षेत्ते, पञ्चा० १०विव०।
प्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापनमाश्रित्य सह लोगवाइ-लोकवादिन-त्रि० । लोकयतीति लोकः प्राणिगण
परिमाणेन सपरिमाणम्-सपरिच्छेदं धी:-बुद्धिस्तया राजत स्तं वदितुं शीलमस्येति । बहात्मवादिनि , आचा० १ ६०| इति धीर इत्येवमसी अतीव पश्यतीत्यतिपश्यति । तथा१ अ० १ उ०।
हि-ते ध्रुवते-दिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवलोगवाय-लोकवाद-पुं० । पाखण्डिनां पौराणिकानां वा वादे, स्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च
पश्यत्यसाविति तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः॥७॥ सूत्र। लोगवायं णिसामिजा, इहमेगेसि माहियं ।
अस्य चोत्तरदानायाहविपरीयपन्नसंभृयं, अन्नउत्तं तयाणुयं ॥ ५ ॥
जे केइ तसा पाणा, चिट्ठति अदु थावरा । 'लोगवायमि' त्यादि, लोकानां पाखण्डिनां पौराणिकानां
परियाए अत्थि से अंजु, जेण ते तसथावरा ॥८॥ या वादो लोकवादः । यथा-स्वाभिप्रायेणाऽन्यथा बाऽभ्युप- (जे के इति) ये केचित्त्रसाः-प्राणिनस्तिष्ठन्ति अथवा-स्थागमस्तं निशामयेत्-शृणुयात् जानीयादित्यर्थः । तदेव | वराः तेषां स्वकर्मपरिणत्याऽयं पर्यायोऽस्ति (अंजु इति) दर्शयति-इह-अस्मिन्संसारे एकेषां केषांचिदिदमाख्यातम्- प्रगुणोऽव्यभिचारी तेन पर्यायेण ते प्रसाः स्थावराः स्युः । अभ्युपगमः । तदेव विशिनष्टि । विपरीता-परमार्थादन्यथा- त्रसत्वमनुभूय कर्मपरिणत्या स्थावराः स्थावरत्वमनुभूय त्रभूता या प्रज्ञा तया संभूतं-समुत्पन्नं तत्त्वविपर्यस्तबुद्धिग्र- साश्च भवन्तीति । ततो यो यादृगिह भवेस परभवेऽपि ताहथितमिति यावत् , पुनरपि विशेषयति-अन्यैरविवेकिभि- गिति नियमो न युक्तः॥८॥ सूत्र० दी०१७०१ १०४ उ०। यदुक्तं तदनुगं यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं वि- ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः प्राणाः-प्राणिनः परीतार्थाभिधायितया तदनुगच्छतीत्यर्थः ।
सत्त्वाः तिष्ठन्ति-प्रसत्वमनुभवन्ति, अथवा-स्थावराःतमेव विपर्यस्तबुद्धिरहितं लोकवादं दर्शयितुमाह- स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यचयं लोकअणंते निइए लोए, सासए ण विणस्सति ।
वादः सत्यो भवेत् यथा-यो यारगस्मिन् जन्मनि मनु अंतवं णिइए लोए, इति धीरो ऽतिपासइ ॥६॥
ध्यादिः सोऽन्यस्मिन्नपि जन्मनि ताडगेव भवतीति, ततः
स्थावराणां प्रसानां च तादृशत्वे सति दानाध्ययनजप'अणते निइए लोए' इत्यादि, नाऽस्यान्तोऽस्तीत्यनन्तः। नियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनार्थका प्रान निरन्वयनाशेन नश्यतीत्युक्तं भवतीति । तथाहि-यो पद्येरन् । लोकेनापि चान्यथात्वमुक्तम् , तद्यथा-" स वै ए. यादृगिह भवे स तादृगेव परभवेऽप्युत्पद्यते पुरुषः-पुरुष ष शृगालो जायते यः सपुरीषो दह्यते" तस्मात् स्थाएव, अङ्गना-अङ्गनैवेत्यादि । यदि वा-अनन्तः-अपरिमितो वरजङ्गमाना स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारिनिरवधिक इति यावत् । तथा नित्य इति-अप्रच्युतानुत्प- तप्रिति । (सूत्र०) लोकव्यवस्था 'लोक' शब्देऽस्मिन्नेअस्थिरैकस्वभावो लोक इति । तथा-शश्वद्भवतीति शाश्वतो व भागेऽनुपदमेव दर्शिता ।) तथा 'श्वानो यक्षा' इत्याघणुकादिकार्यद्रब्यापेक्षया शश्वद्भवन्नपि न कारणद्रव्यं प- दि युक्तिविरोधित्वादनाकर्णनीयमिति । यदपि चोक्तम्रमाणुत्वं परित्यजतीति । तथा न विनश्यतीति दिगात्मा- 'अपरिमाणं विजानाती' ति , तदपि न घटामियति, यतःकाशाद्यपेक्षया, तथा-अन्तोऽस्यास्तीत्यन्तवान् लोकः ' स- सत्यप्यपरिमितमत्वे यद्यसौ सर्वशो न भवेत् सतो हेमद्वीपा वसुंधरेति ' परिमाणोक्तेः; स च ताहकपरिमाणो योपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रिनित्य इत्येवं धीरः कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपा- येत , तथाहि-तस्य कीटसंख्यापरिक्षानमप्युपयोग्येव , दनात् व्यासादिरिवातिपश्यतीत्यतिपश्यति । तदेवंभूत- यतो यथैतद्विषयेऽस्यापरिक्षानमेवमन्यत्रापीत्याशङ्कया हेमनेकभेदभित्रं लोकवाद निशामयेदिति प्रकृतेन संबन्धः ।। योपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात, तथा-"अपुत्रस्य न सन्ति लोकाः, ब्राह्मणा देवाः, श्वानो। सर्वक्षत्वमेष्टव्यम् । तथा यदुक्रम्- स्वापबोधविभागेन
Jain Education International
For Private & Personal Use Only
- www.jainelibrary.opp