________________
लोगपाल
,
पञ्चविध] इन्द्रियविषयः पुलपरिणामः सः तद्यथायोमेन्द्रियविषय इत्यादि सुगमम् सुम्मिसदपरिणामे इति शुभः शब्दपरिणामः दुम्मिसदपरिणामे' इति अशुभः 'शब्दपरिणामः ॥ से खूलं भंते! इत्यादि, अथ' नूनम् ' मिथितमेतद् भदन्त उच्चावचे उत्तमाः शब्दरिलायवल्पपरिणामैः परिणमन्तः पुलाः । परिण मन्तीति वक्रव्यं स्याद, परिमन्तीति ते व्ा भवेयुरित्यर्थः भगवानाह 'हंता मोयमा' ! इत्यादि इन्तेति प्रस्ववधारये स्यादेव पव्यमिति भावः परिणामस्य यथावस्थितस्य भावात् तथा तथा द्रव्यक्षेत्रादिसामग्रीवशतस्तद्रूपास्कन्दनं हि परिणामः, स च तत्रास्तीति म कवितथाऽभिधाने दोषः ॥ से नू भंते इत्यादि !' अथ नूनम् - निश्चितमेतद् भदन्त ! शुभशब्दाः शुभशब्द'रूपाः पुद्गला अशुभशब्दतया परिणमन्ति अशुभशब्दा वा पुङ्गलाः शुभशब्दतया १, भगवानाह - हन्त गौतम ! इस्यादि सुमतत्वम् । एतेन सान्वयं परिणाममाह, अन्यथा तद्योगावसतः सत्तानुपपत्तेरतिप्रसङ्गात् । एवं रूपरसगस्वस्पर्शेष्वप्यात्मीयात्मीयाभिलापेन द्वी द्वावालापको यह ब्यौ । जी० ३ प्रति० २३० ।
9
6
Jain Education International
9
( ७२२ ) अभिधानराजेन्द्रः ।
,
रायगिहे नगरे ० जाव एवं वयासी - ईसाणस्स गं भंते ! देविंदस्स देवरो कति लोगपाला पत्ता १, गोयमा ! चचारि लोगपाला पत्ता, तं जहा- सोमे जमे वेसम वरुणे । एएसि गं भंते ! लोगपालायं कति विमाणा पत्ता ? गोयमा ! चचारि विमाणा पत्ता, तं जहासुमणे सव्वमभद्दे वग्गू सुवग्गू । कहि णं भंते ! ईसा - यस्स देविंदस्स देवरओ सोमस्य महारओ सुमखे नामं महाविमाणे पाते ?, गोयमा 1 जंबुद्दीवे दीवे मंदरस्स पव्वयस्म उत्तरे इमसे रयणप्पभाए पुडवीए जाय ईसा यामं कप्पे पाने तत्थ से जान पंचवडेंसया पणता से जहा कवडेंसर फलिदवडेंसर रसदें. सर नायबवडेंसर मज्झे य तत्थ ईसागवडेंसए, तस्स ईसासवडेंस यस्स महाविमाणस्स पुरच्छिमे तिरियमसंखेज्जाई जोयणसहस्साई वीतिवतित्ता एत्थ यं ईसाणस्स देविंदस्स देवरणो सोमस्स महारणो सुमणे नाम महाविमाणे परगने अद्वतेरसजोयणं जहा सकस्स बतब्वया ततियस तदा ईसागस्स वि ०जाव अमणिया समत्ता । चउएह वि लोगपालाणं विमाणे वितियउद्देसश्रों, चउसु विमाणेसु चत्तारि उद्देता अपरिसेसा, नवरं ठितिए नाग" आदिदुय विभागूणा, पलिया धयस्स होंति दो चैत्र । दो सतिभागा वरुणे पलिय महावचदेवाणं ।। १ ।। " ( मू० १७२ )
"
'चतारीत्यादि' व्यक्तार्थाः 'श्रचणिय' त्ति सिद्धायतने जिनप्रतिमाचचैनमभिनवोत्पन्नस्य सोमास्यलोकपालस्येति । म० " श४ ० ४ ० । ( राजधानीवक्तव्यता ' रायहाणी
"
लोगमज्झ
रह
विभागे ५५६ पृष्ठे गता) सूर्ययत्सर्ववस्तुप्रकाशकत्वात् । स्था० ४ ठा० १ उ० । पञ्चा० । प्रज्ञा० भ० । लोगप्रिय लोकप्रिय पुं० | लोकस्य सर्वजनस्य परलोकविरुद्धविवर्जनेन दानशीलादिगुणश्च प्रियो वल्लभो लोकप्रियः । प्रव० २३६ द्वार | सदाचारचारिणि, ध० २० १ अधि० १ गुण । श्रयमभिप्रायः - एतानि कर्माणि लोकवैमुख्यकारणानि परिहरमेव जिनप्रियो भवतिधर्मस्यापि स एवाधिकारीति । तथा दानम् - त्यागो विनयः-- उचितप्रतिपत्तिः शीलम् सदाचारपरता एभि राज्य: परिपूर्णः स लोकप्रियो भवति । उक्तं च
दानेन सस्यानि वशीभवति, दानेन वेगस्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दाना तस्माद्धि दानं सततं प्रदेयम् ॥ १॥ विपणन गंधे चंद सोमवार रययिये । महुररसेणं श्रमयं जप्पियतं लहर भुवणे ॥ २ ॥ सुविसुद्ध सीलतो, पावर किसि जसं च इद्द लोए । सव्वजो विय. सुहगहभागी व परलोय ॥३॥ " इति । पतस्य धर्म्मप्रतिपसी फलमाह विधी लोकप्रियो जनानां सम्यग्टशामपि जनयत्युत्पादयति धर्गे यथावस्थितमुक्तिमार्गे बहुमानम् आन्तरणीति धर्मप्रतिपत्तिहेतुं बोधिबीजं वा । विनयंधरवत्, तथा चोक्तम्- "युक्तं जनप्रियत्वं शुद्धं सद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादे-बजाधानादिभावेन ॥ १ ॥ " इति । ध० १० १ अधि० ४ गुण । ( लोकप्रियत्वे विनयन्धरकथा 'विण्यंधर' शब्दे षक्ष्यते ) सदा सदाचारत्वेन सम्मते, दर्श० २ तत्त्व | लोगप्पच लोकप्राकृत-पुं० यता अर्चिते, उत्त०२२० लोगफुड-लोकस्पष्ट पु० लोकेन- लोकाकाशेन सकलस्वप्र- । देशैः स्पृष्टो लोकस्पृष्टः । तथा लोकमेव च सकलस्वप्र - देशैः स्पृष्ट्रा तिष्ठति सफललोकपरिमिते आत्मनि, २०२ । श० १० उ० ।
-
-
लोगबाइ-लोकबाध-पुं० । लोकः प्रामाणिक लोकः सामाम्यलोकच तेन बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहा रसाधनात् बाधशब्दस्य । लोकविरोधे, स्या० । लोगविन्दुसार - लोकविन्दुसार ५० । अस्मिन् लोके भु के बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन लोकबिन्दुसारम् । चतुर्दशे पूर्वे, तत्प्रमाणमर्द्धत्रयोदशपदकोप इति । स० नं०
लोगविन्दुसारस्य णं पुम्यस्स परावसं वत्थू पाते । स० २६ सम० ।
लोगमज्झ - लोकमध्य- पुं० । लोकस्य तिर्यग्लोकस्य समस्वस्यापि मध्ये वर्त्तते इति लोकमध्यः मेरुपर्व्वते, ०
०पा०सू० प्र० संपूर्णगोलकश्य लोकमध्य पथ स्यादिति । भ० ११ श० ११ उ० । दर्श० । “जे मंदरस्स पुब्वे - मनुस्सा दाहिणेण श्रवरेणं । जे वावि उत्तरेणं, सव्वेसि उत्तरो मेरू " ॥ ४६ ॥ श्राचा० १ ० १ ० १० । ( व्याख्यास्या गाथायाः ' दिला ' शब्दे चतुर्थभागे २५२३ पृष्ठे गता । )
For Private & Personal Use Only
www.jainelibrary.org