________________
(७२१) लोगपाल अभिधानराजेन्द्रः।
लोगपाल असुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वइरोय-| दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रतिसूत्र यौ तृतीयचशिंदे वइरोयणराया सोमे जमे वरुणे वेसमण । नागकु
तुर्थी तावादीच्येषु चतुर्थतृतीयाविति, ' एसा वत्तव्वया
सव्वेसु वि कप्पेसु एए चेव भाणियब्ब' त्ति , एषामाराणं भंते ! पुच्छा, गोयमा ! दस देवा आहेवचं जाव
सौधर्मेशानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासविहरंति, तं जहा–धरणे नागकुमारिंदे नागकुमारराया भूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोकालवाले कोलवाले सेलवाले संखवाले भूयाणंदे ना- त्तरेन्द्रसम्बन्धिनां लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो गकुमारिंदे णागकुमारराया कालवाले कोलवाले संखवाले
वाच्य इत्यर्थः । तथैत एव सोमादयः प्रतिदेवलोकं वा
च्या न तु भवनपतीन्द्राणामिवापरापरे, 'जे य इंदा ते सेलवाले, जहा नागकुमारिंदाणं एयाए वत्तव्वयाए णेय
य भाणियब्वा 'शकादयो दशेन्द्रा वाच्याः, अन्तिमे देव्वं एवं इमाणं नेयव्वं, सुवनकुमाराणं वेणुदाली चित्ते
बलोकचतुष्टये इन्द्रद्वयभावादिति ॥॥ तृतीयशतेऽष्टमोद्देशविचित्ते चित्तपक्खे विचित्तपक्खे , विज्जुकुमाराणं कः ॥ ३-८॥ हरिकंत हरिस्सह पभ १ सुप्पभ २ पभकंत ३ सुप्पभ
देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीकंत ४ , अग्गिकुमाराणं अग्गिसीहे अग्गिमाणवतेउ
त्यत इन्द्रियविषयं निरूपयतितेउसीहे तेउकंते तेउप्पभे, दीवकुमाराणं पुस्मविसिट्ठ रूय
रायगिहे. जाव एवं वयासी- कतिविहे णं भंते ! सुरूय-रूयकंत-रूयप्पभा,उदहिकुमाराणं जलकंते जलप्पभ
इंदियविसए पलत्ते ?, गोयमा ! पंचविहे इंदियविसए जल-जलरूय-जलकंत-जलप्पभा, दिसाकुमाराणं अमिय
परमत्ते, तं जहा-सोतिंदियविसए जीवाभिगमे जोति
सिय उद्देसो नेयम्बो अपरिसेसो ।। (सू० १७०) गति अमियवाहण तुरियगति खिप्पगति सीहगति
'रायगिहे' इत्यादि, ' जीवाभिगमे' जोइसिय उद्देसनो सीहविकमगति,वाउकुमाराणं बलंबपभंजण काल महाकाल
णेयब्बो त्ति । भ० ३ श०६ उ०।। अंजणरिट्ठा,थणियकुमाराणं घोस महाघोस आवत्त विया-|
सोर्तिदियविसए० जाव फासिंदियविसए । सोदियवत्त नंदियावत्त-महानंदियावत्ता, एवं भाणियव्वं जहा अ-I
विसए णं भंते ! पोग्गलपरिणामे कतिविहे परमत्ते ?, सुरकुमाराणं सो०१का०२चि०३प्प०४ते०५२०६ज०७तु०
गोयमा ! दुविहे पमत्ते , तं जहा-सुभिसद्दपरिणामे य - का०६ आ० १०, पिसायकुमाराणं पुच्छा, गोयमा !
दुब्भिसद्दपरिणामे य, एवं चक्खिदियविसयादिएहि वि दो देवा आहेवच्चं० जाब विहरंति, तं जहा-" काले य
सुरुवपरिणामे य दुरूवपरिणामे य । एवं सुरभिगंधमहाकाले, सुरूवपडिरूवपुग्नभद्दे य । अमरवइ माणिभद्दे,
परिणामे य दुरभिगंधपरिणामे य, एवं सुरसपरिणामे य भीमे य तहा महाभीमे ॥१॥ किंनर किंपुरिसे खलु,| दूरसपरिणामे य, एवं सुफासपरिणामे य दफासपरिणासप्पुरिसे खलु तहा महापुरिसे । अतिकाय महाकाए, मे य ॥ से नूणं भंते ! उच्चावएसु सद्दपरिणामेसु उचागीयरती चव गीयजसे ॥२॥" एते वाणमंतराणं वएसु रूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु देवाणं । जोतिसियाणं देवाण दो देवा आहेवञ्च० जाव
फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वविहरंति.तं जहा-चंदे य सूरे य । सोहम्मीसाणेसु णं| त्तव्वंसिया १, हंता गोयमा! उच्चावएस सहपरिणामेसु भंते ! कप्पेसु कइ देवा आहेवच्चं० जाव विहरति । परिणममाणा पोग्गला परिणमंति त्ति वत्तवं सिया , गोयमा! दस देवा. जाव विहरति, तं जहा-सक्के देविंदे | सेना नेमभिमहा पोग
से नूणं भंते ! सुब्भिसद्दा पोग्गला दुन्भिसद्दत्ताए परिदेवराया सोमे जमे वरुणे वेसमणे, ईसाणे देविंदे दे- णमंति, दम्भिसहा पोग्गला सुब्भिसहत्ताए परिणमंति, वराया सोमे जमे वरुणे, बेसमणे एसा वत्तव्वया सवे- हता गोयमा ! सुब्भिसद्दा दुब्भिसद्दत्ताए परिणमंति, दुसु वि कप्पेसु, एए चेव भाणियध्वा, जे य इंदा ते य
भिसदा सुब्भिसद्दत्ताए परिणमंति, से नूणं भंते ! सुरूवा भाणियव्वा सेवं भंते ! ति । (सू० १६६)
पोग्गला दुरूवत्ताए परिणमंति, दुरूवा पोग्गला सुरूवदेववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, स च सुगम एव, त्ताए परिणमंति ?, हंता गोयमा ! एवं सुब्भिगंधा पोनवरं 'सो १ का २चि ३ प ४ ते ५ रु ६ ज ७ तु८ ग्गला दुब्भिगंधत्ताए परिणमंति दुन्मिगंधा पोग्गला सुका प्रा १०' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्रा
भिगंधत्ताए परिणमंति, हंता गोयमा! एवं सुफासा णां प्रथमलोकपालनामानि सूचितानि, वाचनास्तरे त्वेतान्येव गाथायाम् , सा चेयम्-" सोमे य १ महाकाले
दुफासत्ताए परिणमंति ?, सुरसा दूरसत्ताए परिणमंति', २, चित्त ३प्पभ ४ तेउ ५ तह रुए चव ६ । जल ७ तह| हंता गोयमा । ०। (मू०१६१ ) . तुरियगई य८, काले आउत्त १० पढमाउ ॥१॥"] 'कइविहे गं भंते !' इत्यादि, कतिविधो भदन्त !हन्द्रिमवं द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमों | यविषयः पुद्गलपरिणामः प्रक्षप्तः ? , भगवानाह-गौतम !
१८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org