________________
(७२०) होगपाल अभिधानराजेन्द्रः।
सोगपाल पवाहाति वा गामवाहाति वा जाव सभिवेसवाहाति | ति वा सन्निहियाति वा संनिचयाति वा निहीति वा णिहावा पाणखया जाव तेसि वा वरुणकाइयाणं देवाणं, णाति वा चिरपोरणाई पहीणसामियाति वा पहीणसेउसकस्सणं देविंदस्स देवरो वरुणस्स महारमो .जाव | याति वा (पहीणमग्गाणि वा ) पहीणगोनागाराइ वा अहावचाभिमाया होत्था, तं जहा-ककोडए कद्दमए अं- उच्छिन्नसामियाति वा उच्छिन्नसेउयाति वा उच्छिन्नगोजणे संखवालए पुंडे पलासे मोएजए दहिमुहे भयंपुले | तागाराति वा सिंघाडगतिगचउकचञ्चरचउम्मुहमहापहपकायरिए । सक्कस्स देविंदस्स देवरो वरुणस्स महार- हेसु नगरनिद्धमणेसु वा सुसाणगिरिकंदरसंतिसेलोववामो देसूणाई दो पलिश्रोवमाई ठिती पण्णत्ता, महाव- णभवणगिहेसु संनिक्खित्ताई चिटुंति, एताई सक्स्स चाभिमायाणं देवाणं एगं पलिभोवमं ठिती पएणत्ता, देविंदस्स देवरन्नो वेसमणस्स महारन्नो (ख) अण्णाएवं महिडीए .जाव वरुणे महाराया।३(सू०१६७)| यार्ड अदिवाई प्रसयाई प्रविन्नायाई तेसि वा बेसमणका'अतिवास 'त्ति अतिशयवर्षा-वेगवद्वर्षणानीत्यर्थः, 'म
इयाणं देवाणं, सक्कस्स देविंदस्स देवरन्नो वेसमणस्स म्दवास' सिशनैर्षणानि 'सुषुट्टि ' ति धान्यादिनिष्पतिहेतुः 'दुबुट्टि 'त्ति धान्याचनिष्पत्तिहेतुः । उदग्भेय '
महारन्नो इमे देवा अहावच्चाभिन्नाया होत्था, तं जहा-पुति उदकोदाः गिरितटादिभ्यो जलोद्भवाः ' उदप्पील '| न्नभद्दे माणिभद्दे सालिमहे सुमणभद्दे चक्के रक्खे पुन्नरत्ति उदकोत्पीलाः-तडागादिषु जलसमूहाः 'उदवाह' सिं| क्खे सव्वाणे (पव्वाणे ) सव्वजसे सव्वकामे समिद्धे अपकृष्टान्यल्पान्युदकवहनानि, ताम्येव प्रकर्षवन्ति प्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः, 'ककोडए , त्ति क
अमोहे असंगे, सक्कस्स णं देविंदस्स देवरन्नो वेसमणस्स कॉटकाभिधानोऽनुवेलन्धरनागराजावासभूतः पर्वतो ल
महारन्नो दो पलिओवमाणि ठिती पएणत्ता, अहावच्चावणसमुद्रे ऐशान्यां दिश्यस्ति तनिवासी नागराजः कर्को- भिमायाणं देवाणं एगं पलिओवमं ठिती पमत्ता,एवं महिटकः, 'कदमए 'त्ति आग्नेय्यां तथैव विद्युत्प्रभपर्वतस्तत्र ड्डीए०जाव वेसमणे महाराया सेवं भंते !२त्ति । (सू०१६८) कर्दमको नाम नागराजः 'अंजणे' ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽञ्जनाभिधानः ' संस्खवालए ' ति
'वसुहाराइव' ति तीर्थकरजन्मा दिव्याऽऽकाशाद् द्रव्यवृ.
ष्टिः, 'हिरराणवास'त्ति हिरण्यं रूप्यं घटितसुवर्णमित्यन्ये धरणाभिधाननागराजस्य लोकपालः शंखपालको नाम,
वर्षोऽल्पतरो वृष्टिस्तु महतीति वर्षवृष्टयोर्भेदः, माल्यं तु शेषास्तु पुण्ड्रादयोऽप्रतीता इति।।
प्रथितपुष्पाणि वर्णः-चन्दनं चूर्णो-गन्धद्रव्यसम्बन्धी गकहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो बेसमणस्स
न्धाः-कोष्ठपुटपाकाः 'सुभिक्खाइव' ति सुकाले दुष्कामहारन्नो वग्गू णामं महाविमाणे पएणते ? , गोयमा ! ले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूतविपरीताः तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणं जहा
'संनिहियाइ' त्ति घृतगुडादिस्थापनानि 'संनिचयार' सोमस्स विमाणरायहाणिवत्तव्वया तहा नेयव्वा जाव
त्ति धान्यसञ्चयाः - निहीड व ' ति लक्षादिन
माणद्रव्यस्थापनानि 'निहाणाइव' त्ति भूमिगतसहस्रापासायवडिंसया । सकस्स णं देविंदस्स देवरन्नो वेस
दिसंख्यद्रव्यस्य सञ्चयाः, किंविधानि ?, इत्याह-'चिरमणस्स महारन्नो इमे देवा आणाउबवायवयणनिद्देसे चि- पोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि इंति,तं जहा-बेसमणकाइयाति वा बेसमणदेवकाइयाति वा अत एव ' पहीणसामियाई' ति स्वल्पीभूतस्वामिकानि सुवन्नकुमारा सुवन्नकुमारीओ दीवकुमारा दीवकुमारीयो
'पहीणसेउयाई' ति प्रहीणा:-अल्पीभूताः सेक्कारः-सेच
काः-धनप्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ
'पहीणगोसागाराई ' ति प्रहीण-विरलीभूतमानुषं गोजे याबन्ने तहप्पगारा सम्वे ते तब्भत्तिया जाव चिट्ठति ।। त्रागार-तत्स्वामिगोप्रगः येषां नाति
| त्रागारं-तत्स्वामिगोत्रगृहं येषां तानि तथा, 'उच्छिन्नसाजंबुद्दीवे दीवे संदरस्स पव्ययस्स दाहिणेणं जाई इमाई। मियाई' ति निःसत्ताकीभूतप्रभूणि ' मगरनिद्धमणेसु ' समुप्पअंति, तं जहा-प्रयागराई वा तउयागराइ वा तंब- त्ति नगरनिर्द्धमनेषु-नगरजलनिर्गमनेषु · सुसाणगियागराइ वा एवं सीसागराइ वा हिरनसुवन्नरयणवइरागराइ
रिकन्दरसंतिसेलोवट्ठाणभवणगिहेसु' त्ति गृहशब्दस्य प्र
त्येकं सम्बन्धात् श्मशानगृहम्-पितृवनगृहम् , गिरिगृहवावसुहाराति वा हिरनवासाति वा सुवनवासाति वा रयण
म्-पर्वतोपरिगृहम् कन्दरगृहम्-गुहा शान्तिगृहम्-शा०-वहर०-भाभरण-पत्त०-पुष्फ०-फल०-चीय-मल्लक
न्तिकर्मस्थानम् शैलगृहम्-पर्वतमुत्कीर्य यत्कृतम् उपस्थावम०-चुन्न०-गंध०-वत्थवासाइवा,हिरन्नवुट्ठीति वा सुवम्म नगृहम्-श्रास्थानमण्डपो भवनगृहम्-कुटुम्बिवसनगृह०-रयण-वहर०-आभरण-पत्त-पुप्फ०-फल-बीय
मिति । भ० ३ श०७ उ० । मल्ल०-वाम०-चुन्न-गंध०-वत्थवुट्ठीति वा भायणवुद्धीति वा रायगिहे नगरे०जाव पज्जुवासमाणे एवं वदासी-असुरकुखीरवुट्ठीति वा सुयालाति वा दुक्कालाति वा अप्पग्धाति वा माराणं भंते ! देवाणं कति देवा आहेवञ्च जाव विहरति ?, महग्धाति वा सुभिक्खाति वा दुभिक्खाति वा कयविक्कया-1 गोयमा ! दस देवा आहेवबंजाब विहरंति, तं जहा-चमरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org