________________
(४७) मग अभिधानराजेन्द्रः।
मग्ग तनिष्फलत्वे च न मोक्षसंभवः, तथा चोक्तम्
प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशाद निहायनं त्रि"संसारादपलायनप्रतिभुवो रागाऽऽदयो मे स्थिता- हायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः शनैः परीस्तृष्णाब.धनबध्यमानमखिलं किं वेत्सि नेदं जगत् ?। षहोपसर्गजयं विधत्त इति ॥ ३७ ॥ साम्प्रतमध्ययनार्थमुपमृत्यो ! मुश जराकरेण परुषं केशेषु मा मा ग्रही
संजिहीपुरुक्क शेषमधिकृत्याऽह-स साधुः एवं संवृताऽऽश्रवरोहित्यादरमन्तरेण भवतः किं नागऽऽभिष्याम्यहम् ? ॥१॥" द्वारसया संवरसंवृतोमहती प्रज्ञा यस्यासौ महाप्रशः-सम्यग्द इत्यादि । तदेवमेवभूतकपायपारेत्यागादच्छिन्नप्रशस्तभा- शनशानवान् , तथा धी:-बुद्धिस्तया राजत इति धीरः परीवानुसंधनया निर्वाणानुसंधानमेव श्रेय इति ॥ ३४ ॥ पहापसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहागकिच-साधूनां धर्मः क्षान्त्यादिको दशविधः सम्यग्द- 1
दिके एषणां चरेत् त्रिविधयाऽप्येषणया युक्तः सन् संयममनुनिशानवारियाऽऽख्यो वा तम् 'अनुसन्धयेत् ' वृ
पालयेत् , तथा निवृत इव निर्वृतः कषायोपशमाच्छीतीभूतः द्धिमापादयेत् , तद्यथा-प्रतिक्षणमपूवज्ञानग्रहणेन ज्ञानं "कालं' मृत्युकालं' यावदभिकाङ्केत् एतत्' यत् मया प्राक सथा शङ्काऽऽदिदोषपरिहारेण सम्यग्जीवाऽऽदिपदार्थाधि- प्रतिपादित तत् 'केवलिनः' सर्वक्षस्य तीर्थंकृतो मतम् । गभेन च सम्यग्दर्शनम् अस्खलितमूलेोत्तरगुणसंपूर्णपाल- पतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतद्यत्त्वया नेन प्रत्यहमपूर्वाभिग्रहग्रहणेन (च) चारिवं (च) वृद्धि- मार्गस्वरूपं प्रनितं तन्मया न स्वमनीषिकया कथितं, किं मापादयेदिति, पाठान्तरं वा-'सहहे साधुधम्म च' पूर्वो- तर्हि ?, केवलिनो मतमेतदित्येवं भवता ग्राह्यम् ॥३८॥ सूत्र०१ विशेषणविशिष्ट साधुधर्म मोक्षमार्गत्वेन श्रद्दधीत निःश- श्रु० ११ अ (अन्ययूथिकानां मार्ग प्रवेदयतीत्युक्तम् 'अरणतया गृहीयात् , चशदात्सम्यगनुपालयेच, तथा पापं- उत्थिय' शब्द प्रथमभागे ४७२ पृष्ठे) (ऋज्वादिमार्गदृष्टान्तेन पापोपादानकारणं धर्म प्राण्युपमर्देन प्रवृत्त निराकुयीत् , पुरुषचातुर्विध्यम् ‘पुरिसजाय' शब्दे पञ्चमभागे १०२२ पृष्ठे तथोपधान-सपस्तत्र यथाशक्त्या वीर्य यस्य स भवत्यु- उनम् ) । आकाशे, भ० ७ श० २ उ० । गौणानुपधानवीर्यः, तदेवंभूतो भितु. कोधं मानं च न प्रार्थयेत् न झायाम् , नं। वर्धयेद्वति ॥ ३५॥ अथैयंभूतं भावमार्गे किं वर्धमानस्वा. मग्न-त्रि० । बुडिते , अष्ट। म्येवोपदिष्टवान् उतान्येऽपीत्येतदाशझ्याऽऽह-ये बुद्धा.तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ताःसमतिकान्ताःते सर्वेऽ
तत्र नामस्थापने सुगमे , द्रव्येण धनमदिरापानाss
दिना मग्नः द्रव्यात् धनकाञ्चनात् मनः द्रव्ये शरीप्येवंभूतं भावमार्गमुपन्यत्तवन्तः, तथा ये चानागता भविध्यदनम्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति,
राऽऽदौ मनः। अथवा-द्रव्यरूपो मग्नो द्विधा-आचशब्दाद्वर्तमानकालभाविनश्च संख्येया इति । न केवलम
गमतः मग्नपदार्थज्ञाता अनुपयुक्ताः , नोआगमतो मशपन्यस्तवन्तोऽनुष्ठितवन्तश्चेत्येतद्दर्शयति-शमनं
रीरभव्यशरीरे पूर्ववत् , तद्व्यतिरिक्तस्तु मूढः शून्यः जडः।
शान्तिः भावमार्गस्तेषामतीतानागतवर्तमानकालभाविनां बुद्धानां प्र
भावमग्नो द्विविधः-अशुद्धः, शुद्धश्चेति । तत्र अशुद्धः कोतिष्ठानम्-आधारी बुद्धत्वस्यान्यथानुपपत्तेः, यदि वा-शा
धाऽऽदिमग्नः विभावभाविताऽऽत्मा। शुद्धः द्विविधः-साधकः, न्तिः-मोक्षः स तेषां प्रतिष्ठानम्-श्राधारः, ततस्तदवा
सिद्धश्च । तत्र साधकः वस्तुस्वरूपाभिमुखः श्राद्यनयचप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भाव
तुष्टये तु निरनुष्ठानदग्धाऽऽदिदोषवर्जितविध्युपेतद्रव्यसाधनमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च [इति] गम्यते। शान्तिप्रति
प्रवृत्तिपरिणतवस्तुस्वरूपसाधनरुचिवतः भवति । शब्दाssठानत्वे दृष्टान्तमाह-भूतानां स्थावरजङ्गमानां यथा 'जगती'
दिनयमग्नस्तु सम्यगदर्शनशानचारित्राऽऽद्यात्मसमाधिमनः पिलोफी प्रतिष्ठानम् , एवं ते सर्वेऽपि युद्वाः शान्तिप्रतिष्ठाना
संपूर्णवस्तुस्वरूपे निरावरणे मनः निष्पन्नः । अत्र हि गुणइति ॥ ३६॥
स्थानाऽऽदिविशुद्धखस्वरूपाऽऽनन्दमनवमीक्ष्यते-तत्र मनप्रतिपन्नभावमार्गेण च यद्विधेयं तदर्शयितुमाह
लक्षणं गदग्नाहअह णं वयमावत्रं, फासा उच्चावया फुसे ।
प्रत्याहृत्येन्द्रियव्यूह, समाधाय मनो निजम् । ण तेसु विणिहम्मे जा, वारण व महागिरी ॥ ३७॥
दधच्चिन्मात्रविश्रान्ति-मन इत्यभिधीयते ॥१॥
प्रत्याहृत्येन्द्रिय इति । इन्द्रियाणां स्पर्शनरसनसंवुडे से महापन्ने, धीरे दत्तेसणं चरे।।
घ्राणचक्षुःश्रोत्ररूपाणां, यो व्यूहः समूहस्तं प्रत्याहृत्य प्रनिव्वुडे कालमाकंखो, एवं (य) केवलिणो मयं ॥३८॥ त्याहारं कृत्वा , विषयसंसारतो निवार्य, “प्रत्याहारस्वी'श्रथ ' भावमार्गप्रतिपत्त्यनन्तरं साधुं प्रतिपन्नव्रतं सन्तं न्द्रियाणां विषयेभ्यः समाहृतिः" इति वचनात् । निजं स्वी. स्पर्शा:-परीषहोपसर्गरूपाः 'उच्चावचाः' गुरुजघवा नानारू- यं मनः, चेतनावीर्यकत्वविकल्परूपं समाधाय समाधौ पा वा 'स्पृशेयुः' अभिवेयुः, सच साधुस्तेरभित' सं- स्थापयित्वा विषयनिरोधम् आत्मद्रव्यैकाग्रतारूपं कृत्वा,"स. सारस्वभावमपेक्षमाणः कर्मनिर्जरांच न तेरनुकूलप्रतिकूले- | माधिस्तु तदेवार्थमात्रामासनपूर्वकम् ।" आत्मस्वरूपभासनै विहन्यात्. नेव संयमानुष्ठानान्मनागपि विवलेत् , किमिव ?, कत्वरूपसमाधिः, तत्र मनः कृत्वा, चिन्मात्रे शानमात्रे श्रामहावातेनेव महागिरिः-मेरुरिति। परीषहोपसर्गजयश्चाभ्या. त्मनि, मुख्यतः दर्शनशानमय एव प्रात्मा. " उवउसो मासक्रमेण विधेयः,अभ्यासवशेन हि दुष्करमपि सुकरं भवति। णदसणगुणेहिं " इति वाक्यात् । शानस्वरूपे स्पद्रव्यं विअत्र च दृष्टान्तः, तद्यथा-कश्चिदोपस्तदहर्जातं तर्णकमुत्क्षि- श्रान्ति दधत् मग्न इति अभिधीयते कथ्यते, इस्यनेन अप्य गवान्तिकं नयत्यानयाते च , ततोऽसावनेनैव च क्रमेण , नादितः अयं जावः पुद्गलस्कन्घजवर्षगन्धरसस्पर्शरसाउदिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org