________________
(४८) अभिधानराजेन्द्रः ।
भरग
मनोहेषु स्वजना 55दिषु च भ्रमन् विकल्पकोटिकोर्डि प्राप्त इष्टान् विषयानिच्छन् अनिष्टान् विषयान् श्रनिच्छन् वातोडूतशुष्कपलाशवत् भ्रमति । कदाचित् स्वपर विवेकरूपं भेदज्ञानं प्राप्य अनन्त ज्ञानदर्शनाऽऽनन्दमयं स्वीयं भाव स्वत्वतया निर्धार्य इदं विषयसङ्गाऽऽदिकं न मम नाहम् अपभोक्ता उपाधिरेव एषः न हि मम कर्तृत्वं भोप्रादकत्वं च परवस्तूनां मया हि स्वरूपभ्रनेवं विहितं साम्प्रतं जिना ऽऽगमा अनेन जातस्वपरविवेकेन तेषु रमणाऽऽ स्वादनं न युक्तम् इति विचार्य स्वरूपानन्तस्वभावगुणपर्यायस्याद्वादानन्ताSSत्मनि विश्रान्ति प्राप्तः, आत्मानन्ताऽऽनन्दसम्पन्नमयं ज्ञात्वा, परमात्मसत्तास्वरूपे मनः भवति, स मनः अभिधीयत इति ॥ १ ॥
"
य आत्मानुभवमग्नः स कीडग् भवति ?, तदाहयस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता । विषयान्तरसंचार - स्तख हालाहलोपमः ॥ २ ॥ यस्येति — यस्य जीवस्य अनादिविभावविरतस्य ज्ञानसुधासिन्धी परब्रह्मणि ज्ञानामृतसमुद्ररूपे परमात्मसमाधौ मनस्य तस्य जीवस्य विषयान्तरे वगन्धाऽऽदौ संचारः प्रवर्त्तनं हालाहलोपमः - महाविषभज्ञतुल्यः यो हि - तत्वादमः स विषमवि मोतुं कथं प्रवर्त्तते मालती भोगमनः मधुकरः करीराऽऽदिषु न वसति, एवं शुद्धनिःसनिरामयनिर्द्वन्द्वस्वीयामज्योतिमंझ अनन्तजीयेषु स्वयम् अनन्तवार भुक्तमुक्तेषु, वस्तुतः प्रभोग्येषु स्वगुणाऽऽवरणहेतुभूतेषु विषयेषु, तस्य मनः न संचरति न प्रवर्त्तते इति तत्त्वम् ॥ २ ॥
,
पुनस्तदेष योजयति
स्वभावसुखमग्नस्य जगतत्वावलोकिनः । कर्तृत्वं नान्यभावानां साचित्वमवशिष्यते ॥ ३ ॥
6
"स्वभावसुख इति । ” स्वभावं ' सहजं सुखं सहजाऽऽत्यन्तिकैकान्ताऽऽनन्दं तत्र 'मग्नस्य' तन्मयस्य, 'जगत् ' लोकः तस्य तवं तदमे यथार्थतया विलोकिन दर्शनशीलस्य पुरुषस्य, अन्यभावानां परभावानां रामाऽऽदियिभावानां ज्ञाना
Jain Education International
रणाऽऽदिकर्मणां वाह्यस्कन्धादाननिक्षेपाणां नृत्येन किं तु शायकस्वभावत्वात्, साक्षित्वमेव, तत्र कर्तृत्वम् एकाधिपत्ये क्रियाकारित्वं तत्, जीवे जीवगुणानामेव, चेतनवीबपकरणकारकचक्रोपकरमेन यतो हि एकाधिपत्ययाशून्यत्वेन धर्माऽऽदिद्रव्येषु न कर्तृत्वं, जीवस्यापि कर्तृत्वं स्वकार्यस्य । न हि जीवः कोऽपि जगत्कर्त्ता, किंतु स्वकीयपरिणामिकगुणपर्यायप्रवृत्तेरेव कर्त्ता न परभावानां तु कर्त्तृत्वे असदारोपसिध्यभावाऽऽदयो दोषाः ज्ञाता लोकालोकस्य, अत एव नायं परभावानां कर्त्ता, किंतु स्वभावमूढोऽशुपरिणतिपरिणतः। अशुद्धनिश्चयेन रागाऽऽदिविभावस्य - शुद्धव्यवहारमानावरणादिकर्मणां कर्त्ता जास एव सहजसुखरुचिरनन्ताविनाशिस्वरूपसुखमयमात्मानं शास्वा आत्मीयपरमानन्दभोगी, न परभावानां कर्त्ता भवति किं तु शापक एव । श्रत्र प्रस्तावना, अयं हि श्रात्मा स्वनिःसपत्नम
मग्ग
ङ्गाङ्गितया स्वीयविशेषस्वभावानां सगुणकर रोन सत्प्रवृत्तिमतामपि स्वगुणकरणावरशेन ज्ञानचेतनाचार्याऽऽदियोपरा मानां च परानुयायिनां तत्सहकारेण । चादिपरिणामानां परकर्तुत्वाऽदिविभावपरिणमनेन परकये जाने पि तेषामे य गुणानां स्वभावसंमुखीभवने यादीनां परावृत्तिः तेन सम्यग्दर्शनज्ञानचारित्रपरिणतेः स्वरूपसाधनकतृत्वाऽऽदि कुर्वन् गुणकरः पूर्णः साधनकर्तृत्वं विधाय गुणप्रवृत्तिरूपं शुद्धं कर्तृत्वाऽऽदिकं करोति, अत एव साधकानां सम्मुनीनां स्वरूपसंमुखानां न परभाषम् इति किं तु मे अत्र पक्षः, तर्हि मुनानां परभावाकर्तृत्वे उक्के हेतुद्रयजन्यककर्त्तृता कुतः ?, तत्राऽऽह - स्वस्वभावमग्नानां साधकमुनीनाम् अनभिसंधिजवीर्य तदनुगतचेतनता कर्मबन्धकर्त्तृत्वमस्ति त थापि स्वायत्ताभिगुणप्रवृत्तीनां स्वभावानुगतत्वात् अकर्तृत्वम् अथवा एवंभूतसिद्धत्वाऽस्वादाऽऽनन्दमग्नानां तु न परभावकर्तृता अथवा सम्यग्दर्शनादिगुणायाशी वस्तुस्व रूपविवरसेन स्वरूपानुगतस्वरानि मनः परभावक त्वं नास्त्येव, शायकत्वमेवेति । श्रतः स्वरूपरसिकानां सभाकर स्वपरिणामिकभावस्य अतः स्वाऽऽ त्मानम् एकान्ते निवेश्य, अनाविभ्रान्ति परभावकर्त्तृत्वभो त्व ग्राहकत्वाऽऽदिकं निवारणीयं स्वरूपाखण्डाऽऽनन्दकर्तृस्वाऽऽदिकं करणीयम् । इति गाथार्थः ॥ ३ ॥ परब्रह्मणि मग्नस्य, श्रथा पौङ्गलिकी कथा।
3
क्वामी चामीकरोन्मादाः, स्फारा दाराऽऽदराः क्व च ॥४॥ परब्रह्मणीति - परब्रह्मणि परमाऽऽत्मनि मग्नस्य तन्मयस्य स्वरूपाचलोकनरमतरस्प, पीङ्गलिकी पुलसंबन्धिनीक था नाम वार्त्ता, ' श्लथा' शिथिला इत्यर्थः । परत्वेन अग्राह्यत्वेन श्रभोग्यत्वेन निर्धारात् यस्य कथाऽपि श्लथा तस्य प्रहः कुतो भवति ?, अत एव श्रमी चामीकरोन्मादाः तस्य क्व शुद्धात्मगुणसंपतां चामीकरग्रह एच पा स्थानहेतुत्वात् कुत उन्मादः ?, च पुनः स्फारा देदीप्यमानाः दाराः वनिता तस्या आदराः क्व ? इति कुतः, नैवेति । स्वभावसुखभोगिनां पौङ्गलिकभोग एव न तर्हि मोघा कुरागपटी अशुद्धविभावनड़ी दाराकटी तथा उदरः कथं भवति ?, ने वेति । इति गाथार्थः ॥ ४ ॥
तेजोलेश्याविवृद्धिर्या, साधोः पर्यायद्धितः । भाषिता भगवत्पादैः; सेत्थंभूतम्य युज्यते ॥ ५ ॥ तेजोलेश्या इति-तेजोलेश्या चिगुलालाना 15नन्दाऽऽस्वादा 55श्लेषरूपा तस्थाविवृद्धिः विशेषतः वना साधोः निर्मम्यस्य, पर्यायवृदितः चारित्रपर्यावद्धिनः भव यत्पाद भाषिता लाभामा निर्मलाऽऽस्वादरूपा, इत्थंभूतस्य, आत्मज्ञानमन्नस्य रत्नत्रयैकवली लामयस्य वाचंयमस्य युज्यने-घटतेनान्यस्य मन्त्रसंवेगिनः । अत्र प्रस्तावना, तत्र प्रथमं संयमम्यरूपमुच्यते-आत्मनि वारिजनामगुणः अनन्तपर्यायो पेनानन्नाविभागरूपः अस्ति। त था व विशेषाभ्यश्य के दानादिलब्धि अचार मस्या पीच्छन्ति, तदावरणस्य तत्राप्यभावात् श्रावरणाभावे च तदसत्त्वे क्षीणमोहाऽऽदिष्वपि तदमत्वप्रसङ्गात् ततस्तन्मते चा दीनां सिद्धावस्थायां सद्भावः । चारिच चारित्रम
For Private & Personal Use Only
www.jainelibrary.org