________________
मग
धानान्तरमात्रे पाप वा भजते विषं वा मधुराभिधानेनेति । एवमन्येषामपि कापिलाऽऽदीनामाविर्भावतिरोभावाभि धानाभ्यां विनाशोत्पादावभिधदताम नैपुण्यमाविष्करणीयम्, तदेवं ते घराका शाक्यादयो मनोशोटिभोजिनः सपरि महताऽध्यायिनोऽसमादिता मोक्षमार्गावात् भाव समावृतता दूरेण वर्तन्त इत्यर्थः ॥ २६ ॥
पथा चैते रातागोतयाऽऽर्वध्याविनो भवन्ति तथा दृष्टान्तद्वारे दर्शयितुमाह
जहा डंका य का प, कुलला मग्गुका सिही। मच्छेसणं क्रियायंति, झाणं ते कलुसाधमं ॥ २७ ॥ एवं तु समणा एगे, मिच्छदिट्ठी श्रारिया ।
6
"
विसएस कियायंति, कंका वा कलुसाहमा ।। २८ ।। पवेत्युदाहरणोपन्यासार्थः यथा येन प्रकारेण 'ड कादयः पक्षिविशेषा जलाऽऽशयाऽऽभया श्रामिषजीवितो मत्स्यमानि ध्यायन्ति एवंभूतं च ध्यानमार्तद्रव्यानरूपतया इत्यन्त लुमधमं न भवतीति ॥ २७ ॥ दाष्टन्तिकं दर्शयितुमाह - एवमिति यथा ढङ्काऽऽदयो मराज्यानं ध्यायन्ति तद्ध्यायिनथ कलुषाधमा भवन्ति एवमेव मिथ्यादृष्टयः श्रमणाः ' एके शाक्या 55दयो नार्यकर्म कारित्वात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां शब्दादीनां प्रति यावन्ति यानि कडा इव कलुषाधमा भवन्तीति ॥ २८ ॥
किससुविहिता इदमेगे उ दुम्मती | उम्मग्गगता दुक्खं, घायमेति तं तहां ॥ २६ ॥ जहा आसाविधि नावं जाइयंधो दुरूहिया । इच्छाई पारमार्ग, अंतरा यवति ।। ३० ।। एवं तु समया एगे. मिच्छद्दिट्ठी अणारिया । सोयं कसिणमावना, आगंतारो महन्भयं ॥ ३१ ॥ इमे च धम्ममादाय, कासवे पवेदितं । । तरे सोयं महाघोरं
( ४६ ) अभिधानराजेन्द्रः ।
3
Jain Education International
तताए परिव्व ।। ३२ ॥ 'शुद्धम् अवदातं निर्दोषं मार्गे सम्यग्दर्शनाऽऽदिकंमोक्षमार्ग कुमार्गप्ररूपया विराज्य' पाइ अस्मिन्संसारे मोक्षमार्गप्ररूपणाप्रस्तावे वा 'एके ' शाक्या ssदयः स्वदर्शनानुरागेण महामोद्दाऽऽकुलितान्तराऽऽत्मा नो दुष्टा पापोपादानतया मतिर्येषां ते दुष्टमतयः सन्त उन्मागैण संसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता दुःख तीति दुःखम् अप्रकारे कर्मा वातरूपं वा तद्दुःसंघातं चान्तरास्ते तथा सन्मार्गचिराधनया उन्मार्गगमनं च ' एन्ते' अन्वेषयन्ति दुःखमरणे शतशः प्राथेयन्तीत्यर्थः ॥ २६ ॥ शाक्याऽऽदीनां चापायं दिदर्शयिपुस्तावद् दृष्टान्तमाह-यथा जात्यन्धः' आस्राविणी' शतच्छिद्रां नावमारा पारमागन्तुमिच्छति न चासौ सच्छिद्रता पारगामी भवति, किं तर्हि ?, अन्तराल एव - जलमध्य एव विषीदति निमज्जतीर्थः ॥ ३० ॥ दार्शन्तिकमाहएवमेव भ्रमणा' एके शक्याऽऽदयो मिथ्यादयो ऽनार्याः
,
6
भग्ग
भावस्रोत कमी 55अवरूपं कृत्स्नं' संपूर्णमापचाः सन्तस्ते 'महाभय' पौन पुन्येन संसारपर्यटनया नारका 53 विश्वभा वं दुःखम् ' आगन्तारः ' श्रागमनशीला भवन्ति, न तेषां संसारोदायि नायं व्यवस्थितानामियोत्तर भयतीति भावः ॥ ३१ ॥ यतः शाक्या ऽऽदयः श्रमणाः मिथ्याहयोनयः स्रोतः समापचाः महाभयमागन्तारो भवन्ति तत इदमपदिश्यते इमामेति प्रत्यक्षादि दमनन्तरं श्रमात सर्वलोकप्रकटं च दुर्गतिनिषे धेन शोभनगतिधारणात् 'धर्म' भुतचारिचाऽऽयं यशपुनःशब्दार्थ स च पुरेसाइयतिरेकं दर्शयति यस्माच्छोदनिप्रणीतधर्मस्याऽऽदातारो महाभयं गन्तारो भयन्ति, इमं पुनर्धम् आदाय गृहीत्वा काश्यपेन ' श्री वर्धमानस्यामिना प्रवेदितंतरे लक्ष्ये द्वावस्रोतः संसारपर्यटनस्वभावं तदेव विशिनमि हाघोर' दुरुत्तरत्वान्महाभयानकं, तथाहि तदन्तर्वर्तिनो जन्तवो गर्भाङ्गर्भ जन्मतो जन्म मरणान्मरणं दुःखाद् दुःस्वमित्येवमरघट्टघटी न्यायेनानुभवन्तो ऽनन्तमपि कालमा सते । तदेवं काश्यपप्रतिधर्माऽऽदानेन सता शामनाएं - नरः काssदिरक्षा तस्मै आत्मत्राणाय परिः समन्तात् ( व्रजेत् ) परिव्रजेत्संयमानुष्ठायी भवेदित्यर्थः क्वचित्पश्चार्धस्यान्यथा पाठ-कुरजा भिक्खु मिलाएस्स, अमिलाए समादिए। ' भिक्षुः साधुः ग्लानस्य वैयावृत्त्यम् ' अग्लानः ' अपरिधान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधित्पादयन्निति ॥ ३२ ॥
6
कथं संयमानुष्ठाने परिषदत्याह-विरए गामधम्मेहिं जे केई जगई जगा ।
"
तेसिं अनुवमायाए, थामं कुव्वं परिव्वए ॥ ३३ ॥ अमाणं च मायं च तं परित्राय पंडिए । सन्त्रमेयं शिराकिचा, हिब्वागं संघ मुखी ॥ ३४ ॥ संघ साहुधम्मं च, पावधम्मं गिराकरे । वहाणवीरिए भिक्खू, कोहं माणं ण पत्थए ||३५|| जे य बुद्धा अतिकंता, जे य बुद्धा अणागया । संति तेसि पड्डाणं भूषाणं जगती जहा ।। ३६ ।
ग्रामधर्माः -- शब्दाऽऽदयो विषयास्तेभ्यो विरता मनोशेतरेवरद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे ' जगा' इति जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्वक्षणे सामथ्यं कुर्यात्, तत् कुर्वे संयमानुष्ठाने परिव्रजेदिति ॥ ३३ ॥ संयमविघ्नकारिणामपनयनार्थमाह-अतीच मानोऽतिमानधारियमतिफम्य यो वर्तते चकारादेतद्देश्यः कोधोऽपि परिगृह्यते एवमतिमायां चशब्दादतिलोभं च तमेवंभूतं कषायद्यातं संयमपरिपन्थिनं परितो विवेकी परिक्षाय सर्वमेनं सेसारकारणभूतं कपास निराकृत्य निवांणमनुसन्धयेत् सति च कपाचकदम्बकेन सम्यक संयमः सफलता प्रतिपद्यते। तदुक्तम्- "सामरणमरणुचरंत स्स कसाया जस्स उक्कडा होति मरणामिकं व निष्फले तर साम॥१॥"
For Private & Personal Use Only
,
'
C
,
www.jainelibrary.org