________________
अग्ग
आगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति ते उपसाथीः प्राणिनां वृत्तिच्छेदं' वर्तनोपायविघ्नं कुर्वन्तीति ॥२०॥ तदेवं राज्ञा श्रन्येन वेश्वरेण कूपतडागयागसत्रदानातेन पुरुषखद्भावं पृऐमुमुचुभियं द्विषयं तयितुमाहदुओ वि तेण भाति, प्रत्थि वा नत्थि वा पुसो । आर्य रयस्स हेचा गं, निव्वाणं पाउरांति ते ॥ २१ ॥ निव्वाणं परमं बुद्धा, राखताण व चंदिमा । तम्हा सदा जए दंते, निव्वाणं संपए मुखी ॥ २२ ॥ वुज्झमाणाण पाणाणं, किचंताण सकम्मुणा । घाति साहु तं दीवं, पतिट्ठेसा पच्चई ॥ २३ ॥ आयगुचे सया देते, निसोए अणासवे । जे धम्मं सुक्खाति, परिपुत्रमलि ॥ २४ ॥ यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्यानां सूक्ष्मवादा
सर्वदा प्राणत्याग एव स्यात्, प्रीणनमात्रं तु पुनः स्वल्पानां स्वल्पका तीतोऽस्तीति न चन्यं नास्ति पुरुषमित्येवं प्रतिषेधोऽपि तदर्थिनामन्तरायः स्थादित्यतो द्विधाऽपि अस्ति नास्ति वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किं तु पृष्टैः सद्भिमनं समाश्रयणीयं निर्बन्धे वस्माकं द्विचत्वारिशदोषवर्जित आहारः कल्पते, एवं धविषये मुमुचणामधिकार एव नास्तीति उच "सत्यं शीतं शशिकरचयले वारि पौधा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोनीने जली दिनकरकिरनन्ता विनाश, तेनोदासीनमा जति मुनिगणः कृपवप्रादिकायें ॥१॥" तदेवमुभयथापि भाषिते रजसः कर्मण' आयी' लामो भय नीत्यतस्तमा रजसो मनिद्यभाषणेन या 'हिल्या' - कृत्वा 'ते' अनवद्य भाषिणो 'निर्वाण' मोक्षं प्राप्नुवन्तीति ॥२१॥ अपि च निरृतिर्निर्वाणं तत्परमं प्रधानं येषां परलोकार्थिनां बुदानां ते तथा तानेव बुद्धान निर्याण्वादित्येन प्रधाना नित्येतद् रान्तेन दर्शयति-यथा नक्षत्राणाम् 'अविम्यादीनां सौम्यत्वप्रमाणप्रकाशकत्वैरधिकचान्द्रमाः प ग्लोकार्थानां मध्ये ये स्वचक्रवर्तिसंपलिदानप रित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदि वा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'बुद्धा' अवगनतत्त्वाः प्रतिपादयन्तीति, यस्माच्च निर्माण प्रधान तस्मात्कारणात् ' सदा ' सर्वकालं यतः प्रयतः प्रयत्नवान् इन्द्रियनोइन्द्रियदमनेम दा तो 'मुनिः साधुः 'निर्वाणमभिसंधयेत् ' निसर्वाः क्रियाः कुर्यादित्यर्थः ॥ २२ ॥ किचान्यत्-संसारसागरस्रोतोभिर्मिध्यात्वकषायप्रमादाऽऽदि कः, 'उद्यमानानां तदभिमुखं नीयमानानां तथा स्वकमोंदर्शन नित्यमानानामशरणानामसुतां पराहत करतो का रणवत्सलस्तीर्थं कृदन्यो वा गणधराऽऽचार्याऽऽदिकस्तेषामायभूतं साधु शोभनं द्वीपमाख्याति यथा समुद्रापतितस्य जस्तो लालाऽऽकुलितस्य मुर्मूपारतिधा तस्य विश्राम दीक्षितया समाप्पाति
,
१२
4
Jain Education International
( ४५ ) अभिधान राजेन्द्रः ।
"
मरग
एवं तं तथाभूतं ' द्वीप' सम्यग्दर्शनाऽऽदिकं संसारभ्रमणविश्रामहेतुं परतीर्थिकैरनाख्यात पूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठान प्रतिष्ठा संसारभ्रमविरतिरूपापा सम्यग्दर्शना
यासाच्या तत्त्वते प्रोच्यत इति ।। २३ ।। किंभूतोऽसावासद्वीपो भवति ?, कीरग्धि न वासावाच्यायत इत्येतदाह (आयमुले इत्यादि) मनोवा कावेरात्मा गुप्तो यस्य स आत्मगुप्तस्तथा सदा सर्वकालमिन्द्रियनोइन्द्रियदमनेन दान्तो वश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः । तथा छिन्नानि त्रोटितानि संसारस्रोतांसि येन स तथाएतदेव स्पष्टतरमाह - निर्गत आश्रवः प्राणातिपाताSSIदकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो य एवंभूतः स शुद्धं समस्तदोषाऽपेतं धर्ममाख्याति । किंभूतं धर्म ? - प्रतिपूर्ण निर वचतया सर्ववित्यास्य मोक्षगमनक हेतु मनमनन्यसर शमद्वितीयमिति यावत् ॥ २४ ॥
एवंभूतधर्मव्यतिरेकिणां दोषाभिधित्सयाऽऽद्दतमेव अविजाता, अबुद्धा बुद्धमाणियो ।
बुद्धा मोत्तिय मन्नता, अंत एते समाहिए ॥ २५ ॥ ते व बीओ मुहिस्सा व जं कडं ॥
भोच्चा झाणं झियायंति, अखेयन्नाऽसमाहिया ॥ २६ ॥ तमेवेत्यादि तमेवंभूतं शुद्धं परिपूर्णमनीदृशं धर्ममजानाना अबुदा अविवेकिनः परितमानिनो वयमेव प्रतिबुद्धा धर्म सत्यमित्येवं मन्यमाना भावसमाधेः सम्यग्दर्शनादप र्यन्ते ऽतिदूरे वर्तन्त इति ते व सर्वेऽपि परतीचिका द्रष्टया - ति ॥ २५॥ किमिति ते तीर्थिकाभावमार्गरूपात्समाधेदूरे वर्तन्त इत्याशङ्क्याSSह - (ते य बीश्रोदगमित्यादि) ते च शाक्या
यो जीवाजीवानभिज्ञतया बीजानि शालिगोधूमादीनि तथा शीतोदकमा (सु) कोदकं तदिश्य दादारा दिकं कृतं निष्पादितं तत्सर्वमविवेकितवा ते या यो भुक्त्वाऽभ्यवहृत्य पुनः सातर्द्धिरसगौरवाऽऽसक्तमनसः सङ्घ भक्ताऽऽदिक्रियया तदवाप्तिकृते श्रातं ध्यानं ध्यायन्ति । नकिषिणां दासीदासधनधान्या 35 दिपरिग्रहवतां धर्मध्यानं भवतीति । तथा चोक्तम्
"ग्रामादीनां गवां प्रेष्यजनस्य च । यस्मिनपरिग्रह दो ध्यानं तत्र कुतः शुभम् ॥१॥ इति ।
तथा
"मोदस्याऽऽयतनं धृतेरपचयः शान्तेः प्रतीपो विधिर्व्याक्षेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राशस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥ १ ॥ " तदेवं पवन पाचनादिक्रियाप्रवृत्तानां तदेवं चातुप्रेक्षमागानां कुतः शुभध्यानस्य संभव इति । अपि च-ते तीर्थिका धर्माधर्मविवेके कर्तव्य श्रखेदशा श्रनिपुणाः । तथाहि - शाक्या मनोशाSSहारवसतिशय्याऽऽसनाऽऽदिकं रागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्यन्ति तथा चोहम-मरणं भो
भुबा इत्यादि तथा मांस ककिमित्युपदिश्य संवान्तरसमाश्रयणान्निर्दोषं मन्यन्ते, बुद्धसंङ्घाऽऽदिनिमित्तं चारम्भ निर्दोषमिति क्रम "सनिवासे कार्ड से घि णि भैया । इय चइऊ पाउडरंभ, परववरसा कुण्इ बालो ॥१॥” न चैतावता तान्नदपिता । न हि लूताऽऽदिकं शीतलिकाऽऽद्यभि
For Private & Personal Use Only
www.jainelibrary.org