________________
( ७११ ) अभिधानराजेन्द्रः ।
लोक
लोक
(२३) त्रीणि लोके समानि
स्यादि, इहायमेको द्विक संयोगः त्रिक संयोगेषु च द्वौ द्वौ कार्यों तेषु हि मध्यमभङ्गः, 'श्रहवा एर्गिदियदेसा य अरिदियदेसाय वैदियरस य देला ' इत्येवंरूपो नास्ति द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्यतो द्वीन्द्रियस्योपरितनचरमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एव तत्र सम्भवतिः
ततो लोगे समा सपर्विख सपडिदिसिं पलत्ता, तं जहाअप्परट्ठाणे सरए जंबुद्दीचे दीवे सव्वऽसिद्धे महाविमाणे तो लोगे समा सपर्किख सपडिदिसिं पाते, तं जहा-सी
म पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्म- मंतए णं खरए समयक्खेत्ते ईसीपन्भारा पुढवी (सू० १४८) कपूर्वचरमान्तवद्देशाः उपरितनचरमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति अत पवाह - ' एवं मज्भिल्लविरहिओ ' ति । त्रिकभङ्गक इति प्रक्रमः उपरितनचरमान्तापेक्षया जीवप्रदेशप्ररूचणायामेवम्, ' आइल्लविरहिओ ' ति यदुक्तं तस्यायमर्थः- इह पूर्वोशं भङ्गकत्रये प्रदेशापेक्षया, " अहवा-एगिदियपदेसाय अरिदियपपसा य बेइंदियस्स पदेसे " इत्ययं प्रथमभङ्गको न वाच्यः, द्वीन्द्रियस्य च प्रदेश इत्यस्याऽसम्भवात्तदसम्भवध लोकव्यापकावस्थानिन्द्रियवर्ण्यजीवानां यत्रैकप्रदेशस्तत्रासंख्यातानामेव तेषां भावादिति, 'अजीवा जहा दसमलए तमाए ' ति श्रजीवनाश्रित्य यथा दशमशते, ' समाए ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य वाच्यम्, तचैवम् -'जे अजीवा ते दुविधा पण्णत्ता, तं जहारूषि अजीवा य, अरूवि अजीवा, य जे रूवि श्रजीवा ते बउव्विा परबत्ता, तं जहा बंधा० ४ जे अरूवि अजीवा ते छव्विा पचन्ता, तं जहा-नो धम्मस्थिकार धम्मत्थिकार्यस्स देसे धम्मस्थिकायस्स परसा ' एवमधर्माकाशास्तिकाययोरपीति । 'लोगस्स णं भंते! हिट्टिले ' इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्याः, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् “अहवा एगिंदियदेसा य बेइंद्रियस्स य देसा" इत्येवं रूपो मध्यमभङ्गकोऽत्र वर्जनीयः, उपरितन चरमान्तप्रकरलोक्कयुक्तेस्तस्याऽसम्भवादत एवाह-'एवं मज्झिमविरहियो' ति देशभक्तका दर्शिताः । अथ प्रदेशभङ्गकदर्शनायाह-' प एसा भाइलविरहिश्रा सब्बेसि जहा पुरच्छिमिले चरिमंते ' सि, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः, आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः, स च प्रदेशामामधश्वरमान्तेऽपि बहुत्वान सम्भवति, सम्भवति च• श्रहवा एर्गिदियपरसा य बेइदियस्स पपसा, • अहवायगिदियपयसा य बेहं दियाण य परसा' इत्येतद् द्वयम् । 'सब्वेसि 'ति । द्वीन्द्रियादी नामनिन्द्रियान्तानाम् । ' अजीवे ' स्यादि व्यक्तमेव । भ० १६ श० ८ उ० ।
श्रीणि लोके समानि - तुल्यानि योजनलक्षप्रमाणत्वात्, न च प्रमाणत एवात्र समत्वमपि तु श्रौत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह-' सपति' मित्यादि, पक्षाणां - दक्षिणवामादिपावनां सदृशता - समता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां विदिशां सदृशता सप्रतिदिक तेन समप्रतिदिनयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा - जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानं पञ्चानामनुत्तराणां मध्यममिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षाणि, समयः -- कालः तत्सत्तोपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद् - अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशलक्षविष्कम्भात् प्राग्भारः - पुत्रलनिय यो यस्याः - सेषत्प्राग्भारा - अष्टम पृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भाराः, अशीत्यादिसहस्राधिकयोजनलक्षयाइल्यत्वात् तथाहि - " पढमाऽसीइसहस्सा, बत्तीसा अट्ठवीसवीसा य । अट्ठारस सोलस य, अट्ठसहस्सलक्खोवरि कुजा ॥ १ ॥ " इति । स्था० ३ ठा० १ ३० ।
(२२) ऊर्ध्वाधस्तिर्यग्लोकानामल्पबहुत्वम्एयस्स यं भंते ! अहेलोस्स तिरियलोस्स उडुलोयस्स य कयरे कयरेहिंतो जाव विसेसाहिया वा १, गोमा ! सम्वत्थोवे तिरियलोए उडलोए असंखेखगुणे, अलोए विसेसाहिए । ( सू० ४८७ X )
' सम्वत्थोचे तिरियलोप 'ति श्रष्टादशयोजनशतायामस्वात्, 'उहलोए श्रसंखेजगुणे ' चि किंचिम्म्यून सप्तरज्जूच्छ्रितत्वात् । अहेलोर विसेसाहिए' सि किंचित्समधिकसप्त रज्जूच्छ्रितत्वादिति । भ० १३ श० ४ उ० ।
Jain Education International
For Private
(२४) लोकानां निःशीलत्वादिकमाहतो लोगे मिस्सीला विव्वता विग्गुणा निम्मेरा सिप्यश्चक्खाणपोसहोववासा कालमासे कालं किच्चा आहे सत्तमाए पुढवीए अप्पतिट्ठाणे गरए मेरइयत्ताए उबवजंति तं जहा - रायाखो मंडलिया जे य महारंभा कोडंबी । तत्रो लोए सुसीला सुब्वया सग्गुखा समेरा सपच्चक्खाखपोसहोववासा कालमासे कालं किच्चा सम्वसिद्धे महाविमाये देवत्ताए उववतारो भवंति, तं जहा - रायाखो परिचत्तकामभोगा सेयावत्ती पसत्थारो । ( सू० १५० ) 'त' इत्यादि, निःशीला - निर्गतशुभस्वभाषाः दुः शीला इत्यर्थः, एतदेव प्रपञ्च्यते- निर्वताः -- प्रविरताः प्राणातिपातादिभ्यो निर्गुणा--उत्तर गुणाभावात् 'निम्मेर ' ति निर्भर्यादा :- प्रतिपन्नापरिपालनादिना, तथा प्रत्यास्थानं च - नमस्कारसहितादि पौषधः -- पर्वदिनमष्टम्यादि तत्रोपवासः -- श्रभक्तार्थकरणं स च तौ निर्गतौ येषां ते निष्ण
त्याख्यानपौषधोपवासाः कालमासे-मरणमासे कालम् — मरणमिति, 'रइयत्ताए ' ति पृथिव्यादित्वव्यवच्छेदार्थम्, तत्र केन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानःचक्रवर्त्तिवासुदेवाः, माण्डलिका:-- शेषा राजानः, ये च महारम्भाः - पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्म्मकारिणः कुटुम्बिन इति, शेषं कराव्यम् ॥ अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह' तो ' इत्यादि सुसम
Personal Use Only
www.jainelibrary.org