________________
लोक
(१०). अभिधानराजेन्द्रः।
लोक शं चउहिं बादरकाएहिं उववजमाणेहिं लोगे फुडे पसते, मज्झिनाविरहिओ० जाव पंचिंदियाणं । जे जीवप्पएसा ते तं जहा-पुढविकाइएहिं आउकाइएहिं वाउकाइएहिं वण- णियमं एगिदियपएसा य मणिदियपदेसा य , अहवास्सडकाइएहिं । (सू० ३३३)
एगिदियपदेसा य अणिदियपदेसा य बेइंदियस्स पदेसा य, 'बहिं ' इत्यादि गतार्थम् , केवलम् 'फुडे' ति स्पृष्टः- अहवा एगिदियपदेसा य मणिंदियपदेसा य बेइंदियारा प्रतिप्रदेश व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलो
य पदेसा, एवं आदिवविरहिओ-जाव पंचिंदियाणं । के उत्पादात् पादरतैजसानां तु सर्वलोकात्य मनुष्यक्षेत्रे
अजीवा जहा दसमसए तमाए तहेव गिरवसेसं । जुगत्या वक्रगत्या चोत्पद्यमानानां योरूर्वकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्ठत्वाच्च 'चाहिं बादरकारहिं'
लोगस्स खं भंते ! हेडिने चरिमंते किं जीवापुच्छा, इत्युक्तम् , बादरा हि पृथिव्यम्बुवायुवनस्पतयः सवता लो- गोयमाणो जीवा जीवदेसा वि.जाव अजीवपदेसा वि, काबुहत्य पृथिव्याविघनोदध्यादिधनवातवलयादि घनोदध्या जे जीवदेसा ते शियम एगिदियदेसा, अहवा-एगिदियदेविषु यथास्वमुत्पादस्थानेम्वन्यतरगत्योत्पद्यमाना भपयाप्तका
सा य बेइंदियस्स देसे, अहवा एगिदियदेसा बेइंदियालय वस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वे. ते वावरतेजस्कायिकानसाच लोकासंख्येयभागमेव स्पृश
देसा, एवं मझिल्लविरहियो० जाव अणिदियाणं पदेसा म्तीति, उलश प्रज्ञापनायाम्-"पत्थ णं बादरपुदंविकाइयाणं पाइनबिरहिया सव्वेसिं जहा पुरच्छिमिले चरिमंते तदेव पजत्तगाणं ठाणा पन्नता, उववाएणं लोयस्स असंखेजर- | अजीवा जहेव उवरिने चरिमंते तहेव । (सू० ५८३+) भागे" तथा-" बादरपुढविकाइयाणं अपजत्तगाणं ठाणा पक्षता,उववाएणं सव्वलोए"एवमब्यायुवनस्पतीनाम् , तथा
'चरिमंते' ति चरमरूपोऽन्तश्चरमान्तः तत्र चासंख्या"बादरतेउवाइयाणं अपजसाणं ठाणा पन्नता, उववाएणं
सप्रदेशावगाहित्वाजीवस्यासम्भव इत्यत आह-नोजीवे' लोयस्स असंखेजाभागे" "बादरतेउकाइयाणं अपज्जत्ताण
त्ति जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्यत उठाणा पत्ता, लोयस्स दोसु उडकवाडेसुं तिरियलोयतट्टेय" |
कम्-'जीवदेसा वी' त्यादि । 'अजीया वि' ति पुलस्कन्धाः सियोरूगेकपाटयोरूर्वकपाटस्थतिर्यग्लोके चेत्यर्थः,तिर्य
'अजीवदेसा वि'सि। धर्मास्तिकायादिदेशाः स्कन्धदेशाग्लोकस्थालके चेस्यन्ये, तथा-"कहिणं भंते ! सुहुमपुढवि
श्च तत्र सम्भवन्ति , एवमजीवप्रदेशा अपि । अथ जीवाकाइयाणं पजत्तगाणं अपजत्तगाण य ठाणा पत्ता !
दिदेशादिषु विशेषमाह-'जे जीवे' स्यादि ये जीवदेशास्ते पृगोयमा ! सुहुमपुढविकाइया.जे पजत्तगाजेय अपजत्तगा
थिव्याघेकेन्द्रियजीवाना देशास्तेषां लोकान्तेऽवश्यंभाते सव्वे एगविहा अविसेसमणाणता सबलोगपरियाव
धादित्यको विकल्पः। अहव'ति । प्रकाराम्तरदर्शना
थः एकेन्द्रियाणां बहुत्वादहवस्तत्र तदेशा भवन्ति ,द्वीबागा पत्ता समणीउसो!" ति, एवमन्येऽपि, "एव बेईदि याणं पज्जताऽपजाताणं ठाणा पत्ता, उवारणं लोयस्स
न्द्रियस्य च कादाचित्कत्वात्कदाचिदेशः स्यादित्येको द्विअसंखेजाभागो" ति, एवं शेषाणामपीति । चतुर्मिलोकः
कयोगविकल्पः । यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति स्पृष्ट इत्युक्तमिति । स्था०४ ठा० ३ उ०।
तथापि यो हीन्द्रिय एकेन्द्रिये परिपत्सुारणान्तिकसमुवातं
गतस्तमाश्रित्यायं विकल्प इति ‘एवं जहे' त्यादि यथा (२१) लोकस्य बरमान्तो जीयोऽजीवो वेस्याह
दशमशते भाग्नेयीं दिशमाश्रिस्योक्तम् , तथेह पूर्ववरमान्तलोयस्सयं भंते ! पुरच्छिमिल्ने चरिमंते किं जीवाजीवदे
माश्रित्यषाच्यम्,तवेदम् "महवा एगिदियदेसा य दियस्स साजीवपएसा,अजीवा मजीवदेसामजीवपएसा', गोयमा! य देसा, अहवा-एगिदियदेसा य दियाण देसा, अहवाखो जीवाजीवदेसा विजीवपएसावि मजीवा वि अजीवदे-1 एगिदियदेसा य तेइंदियस्स य देसे " इत्यादि, यः पुनसा विभजीवपएसा वि॥जे जीवदेसातेणियम एगिदिय-|
रिह विशेषस्तदर्शनायाह-'नवरं प्रणिदिवाण' मिस्यादेसा य,महवा-एगिदियदेसा य बेइंदियस्स य देसे एवं
दि अनिम्द्रियसम्बन्धिनि देशविषये भगकत्रये “बह
वा पगिदियदेसा य प्राणिदियस्स य देसे ' इत्येवंरूपः प्रजहा दसमसए अग्गेयी दिसा तहेव रावरं देसेसु अणि
थमभाको दशमशते आग्नेयीप्रकरणेभिहितोऽपीह न वादियाशं माइलविरहिनो, जे अरूची अजीवा ते छबिहा | व्यः, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वप्रद्धा समयोगस्थि सेसंतंचव हिरवसेसं। लोगस्स संभ
परमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियते!दाहिणिले चरिमंते किं जीवा०एवं चेव।।एवं पञ्चच्छिमिल्ले
स्य बहूनां देशानां सम्भवो नत्वेकस्येति, तथा भाग्नेच्या
दशविधेम्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां वि॥ एवं उत्तरिने वि ।। लोगस्स णं भंते ! उवरिल्ले | तस्यामभावात्सप्तविघा अरूपिण उका लोकस्य पूर्वचपरिमंते किं जीवा० पुच्छा, गोयमा ! णो जीवा जीवदे- रमान्तेष्वडासमयस्याप्यभावात् षडविधास्त वाव्याः , सा वि. जाव अजीवपएसा वि। जे जीवदेसा ते थि
प्रवासमयस्य तु तत्राभावः समयक्षेत्र एवं सहाबादत यम एगिदियदेसायभणिदियदेसा य, अहवा-एगिदिय
एषाह-"जे अरूवी अजीवा ते विहा प्रवासमयो
नास्थि " ति । 'उपरिले परिमंते । ति मनेन देसा य अणिदियदेसा य, बेइंदियस्स य देसे , अहवा
सिखोपलक्षितः उपरितनचरमान्तो विवक्षितः, तत्र व एकेएमिंदियदेसाय अनिदियदेसायबेइंदियाण य देसा एवं न्द्रियदेशा अनिन्द्रियदेशच सन्तीति करवाज- जीये'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org