________________
(७० ) लोक अभिधानराजेन्द्रः।
लोक ' उप्पजिते 'त्ति उत्पद्योत्पद्य विलीयन्ते-विनश्यन्ति, तथा
(१६) कुत्र लोको बहुसमःपरीत्ताः-प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतया कहिणं भंते ! लोए बहुसमे ? कहि णं भंते ! लोए सब्बवा संक्षिप्ताः, जीवधना इत्यादि तथैव,अनेन च प्रश्ने यदुक्तम् विग्गहिए परमत्ते ?, गोयमा ! इमीसे रयणप्पभाए पुढ'अणता राईदिया' इत्यादि तस्योत्तरं सूचितम् , यतोऽ- वीए उवरिमहेढिल्लेसु खुड्डागपयरेसु एत्थ लोए बहुसम नन्तपरीसजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीसाश्च
एत्थ णं लोए सबविग्गहिए परमत्ते । कहि णं भंते ! व्यपदिश्यन्तेऽतो विरोधः परिहतो भवतीति । अथ लो
विग्गहविग्गहिए लोए पम्मत्ते?, गोयमा ! विग्गहकंडए कमेव स्वरूपत श्राह-'से ( नणं) भूए' त्ति यत्र जीवघना उत्पद्य उत्पद्य विलीयन्ते स लोको भूतः-सद्भूतो
एत्थ णं विग्गहविग्गहिए लोए परमत्ते । (सू०४८६). भवनधर्मयोगात् , स चानुत्पत्तिकोऽपि स्याद् यथा नय
'कहि ण' मित्यादि. ' बहुसमे ' ति अत्यन्तं समः, मतेनाकाशमत आह-उत्पन्नः, एवंविधश्चानश्वरोऽपि स्यात्
लोको हि क्वचिद्वर्द्धमानः क्वचिद्धीयमानोऽतस्तनिषधाद्वयथा विवक्षितघटाभाव इत्यत आह-विगतः, स चान- हुसमो वृद्धिहानिवर्जित इत्यर्थः , ' सम्वविग्गहिए ' त्ति न्वयोऽपि किल भवतीत्यत आह-परिणतः-पर्यायान्त
विग्रहो वपत्र लघुरित्यर्थः , तदस्यास्तीति विग्रहिराणि आपनो न तु निरन्वयनाशन नष्टः । अथ कथमय
कः सर्वथा विग्रहिकः सर्वविग्रहिकः-सर्वसंक्षिप्त इत्यर्थः, मेवंविधो निश्चीयते ? इत्याह-अजीवहिं ' ति अजी- 'उरिमहेटिल्लेसु खुडागपयरेसु' ति उवरिमो यमवधीवैः-पुद्गलादिभिः सत्तां विभ्रद्भिरुत्पद्यमानैर्विगच्छद्भिः कृत्योर्ध्व प्रतरवृद्धिः प्रवृत्ता, अधस्तनश्च यमवधीकृत्याधः परिणमद्भिश्च लोकानन्यभूतैः लोक्यते-निश्चीयते प्र. प्रतरप्रवृद्धिः प्रवृत्ता , ततस्तयोरुपरितनाधस्तनयोः पुललोक्यते-प्रकर्षेण निश्चीयते, भूतादिधर्मकोऽयमिति, कप्रतरयोः शेषापेक्षया लघुतरयो रज्जुप्रमाणायामविष्कअत एव यथार्थनामा ऽसाविति दर्शयन्नाह-जे लोक्कर से म्भकयोस्तिर्यग्लोकमध्यभागवर्तिनोः 'एत्थ णे' ति एतयोःलोए' ति यो लोक्यते-विलोक्यते प्रमाणेन स लोको- प्रज्ञापनोपदय॑मानतया प्रत्यक्षयोः विग्गहविग्गहिए । लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायक- त्ति विग्रहो-वक्त्रं तद्युक्नो विग्रहः-शरीरं यस्यास्ति स पार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थितवा- विग्रहविग्रहिकः 'विग्गहकंडर' ति विग्रहो-वक्त्रं कण्डनिति । ' सपडिकमणं' ति आदिमान्तिाजिनयोरेवाव
कम्-अवयवो विग्रहरूपं कण्डकं विग्रहकण्डकं तत्र व्रश्यंकरणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचित्पति- लोककृपर इत्यर्थः यत्र वा प्रदेशवृया हान्या वा वक्त्रं क्रमणम्, आह च-" सपडिक्कमणो धम्मो, पुरिमस्स
भवति तद्विग्रहकण्डकम् तच्च प्रायो लोकान्तेष्वस्तीति । य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, का. भ० १३ श० ४ उ० ।' अनन्तो नित्यश्च लोक ' इति यदरणजाए पडिकमणं ॥१॥" ति ॥ अनन्तरं ' देवलोएसु
भिहितं, तत्रेदमभिधीयते-यदि स्वजात्यनुच्छेदेनास्थ निउववना' इत्युक्तम् । भ०५० उ०। (स्वकीयैः स्वकीयैः त्यताऽभिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेषाभ्युपर्यायैः कृतोऽयं लोक इति 'कडवाइ' शम्दे ३ भागे २०४ पगतं न काचित्क्षतिः, प्रथाप्रच्युतानुत्पन्नस्विरैकस्वभावपृष्ठे गतम् ) (लोकवाद 'लोगवाय' शब्दे वक्ष्यामि)
त्वेन नित्यत्वमभ्युपगम्यते तत्र घटते , तस्याध्यक्षवाधि(१८) लोकसम्मतो लोकः
तत्वात् , न हि क्षणभाविपर्यायानालिङ्गितं किशिवस्तु प्र
त्यक्षणावसीयते, मिष्पर्यायस्य च खपुष्पस्येबासापतअस्ति लोकः स्थावरजङ्गमात्मकः, तत्र नवखएडा पृथ्वी,
व स्यादिति । तथा शश्वद्भवनं कार्यद्रव्यस्याऽऽकाशात्मासप्तद्वीपा वसुंधरेति वा । अपरेषां तु-ब्रह्माण्डान्तर्वती,
देवाविनाशित्वम् यदुच्यते-द्रव्यविशेषापेक्षया तदप्यसदेव, अपरेषां तु-प्रभूतान्येवंभूतानि ब्रह्माण्डान्युदकमध्ये प्लव
यतः सर्वमेव वस्तूत्पादन्ययधौम्पचुक्तत्वेन निर्षिमागमानानि सतिष्ठन्ते । प्राचा० १ श्व०८ १०१ उ० (पृथिव्याः
मेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्यमेव हीचलाचलत्वविचारः। सर्वा अपि पृथ्व्यःप्रलोकं न स्पृशन्तीति
येतेति । तथा यदुतम्-' अन्तवाँल्लोकः सप्तद्वीपावच्छिव 'पुढवी' शब्ने पञ्चमभाग १७२ पृष्ठे 'भूगोल' शम्ने १५६४पृष्ठे
प्रत्वा' दित्येतनिरन्तराः सुहृदः प्रत्येभ्यन्ति, न प्रेक्षापूर्वच दर्शितम्)अनेकेषामत्र मतम्-'लोकक्रियात्मतत्त्वे,विवदन्ते
कारिणः, तग्राहकप्रमाणाभावादिति । तथा वदप्युशम् , वादिनो विभिन्नार्थम् । अविदितपूर्व येषां,स्याद्वादविनिधितं
: अपुत्रस्य न सन्ति लोका ' इत्यादित्येतदपि बातत्त्वम् ॥१॥' येषां तु पुनः स्यावादमतं निश्चितं तेषाम
लभाषितम् , तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकायास्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथंचिद् वा श्रयणा
तिरुत तत्कृतविशिष्टानुष्ठानात् , तद्यदि सत्तामात्रेल तत द्विवादाभाव इत्यादि । (प्राचा०१थु० अ०१ उ०1) 'भूगोल'
इन्द्रमहकामुकग वराहादिभिाता लोका भवेयुः, तेषां शब्दे पञ्चमभागे१५६४पृष्ठे सर्वेषां मतं प्रतिपादितम्-अस्ति लोको नास्ति वेत्यादि,ध्रुवो लोकः अध्रुवो लोक इस्यादि च ।
पुत्रबहुत्वसंभवात्, अथानुष्ठानमाीयते तत्र पुत्रद्वये सत्ये
केन शोभनमनुष्ठितम् , अपरेण अशोभनमिति तब का था(अस्ति लोकः इति 'अस्थिबाय' शब्दे प्रथमभागे ५१६ पृष्ठे
र्ता ?, स्वकृतानुष्ठानं च निष्फलमापयेतेत्येवं यत्किचिदेतउक्तम् ) (नास्ति लोक इत्यस्य खण्डनम् 'भूगोल ' शम्ने
दिति । सूत्र०१ श्रु०१०४३० । पञ्चमभागे १५६४ पृष्ठे विस्तरतो दर्शितम् । प्रवो लोकः अस्य खण्डनम् 'पुढवी' शम्दे १७२ पृष्ठे उक्तम् । प्रभुवो लोकः इति
(२०) धर्मास्तिकायादिभिर्लोकः स्पृष्टःमरणनिरूपणे 'मरण' शम्देऽस्मिन्नेव भागे१०८पृष्ठे उक्तम् । सा
चउहिं अत्थिकाएहिं लोगे फुडे पलत्ते, तं जहा-यम्मत्थिदिको लोक इति 'कम्म' शम्ने तृतीयभागे२४३पृष्ठ दर्शितम्)। कारणं अधम्मस्थिकारणं जीवस्थिकाए पुग्गलस्थिकाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org