________________
(७०5) लोक अभिधानराजेन्द्रः।
लोक उकोसे प्रोगाढा, सव्वजियाऽवेत्तिया चेव ॥ ३४ ॥ वीरं बंदंति नमसंति पंदित्ता नमंसित्ता एवं वदासीकोडी उक्कोसपय-म्मि बायरजियप्पएसपक्खेवो।
इच्छामि णं भंते ! तुम्भं अंतिए चाउज्जामाश्रो धम्माओ सोहणयमेत्तियं चिय, कायव्वं खंडगोलाणं ॥ ३५ ॥ उत्कृष्टपदे सूक्ष्मजीवप्रदेशराशेरुपरिकोटीप्रमाणो बादर
पंच महव्वइयं सप्पडिक्कमणं धम्म उवसंपज्जित्ता ण विहजीवप्रदेशानां प्रक्षेपः कार्यः, शतकल्पत्वाद्विवक्षितसूक्ष्मगो- रित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तए णं लकावगाढबादरजीवानाम् , तेषां च प्रत्येक प्रदेशलक्षस्यो- ते पासावच्चिजा थेरा भगवंतो जाव चरिमेहिं उस्सास्कृष्टपदेऽवस्थितत्वात् , तन्मीलने च कोटीसद्भावादिति,
| सनिस्सासेहिं सिद्धा जाव सव्वदुक्खप्पहीणा अत्थेगतितथा सर्वजीवराशेर्मध्याच्छोधनकम्-अपनयनम् ' एत्तियं चिय ' त्ति एतावतामेव-कोटीसंख्यानामेव कर्त्तव्यम् ,
या देवा देवलोएम उववना । (मू० २२६) खण्डगोलानाम् स्खण्डगोलकपूर्णताकरणे नियुक्तजीवानां ते.
'तेणं कालेण' इत्यादि, तत्र' असंखेजे लोए' त्ति असं
ख्यातेऽसंख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्ज्वात्मके घामसद्भाविकत्वादिति । पएसि जहासंभव-मत्थोव गयं करेज्ज रासीणं ।
क्षेत्रलोके आधारभूते 'अणंताराइंदिय' तिअनन्तपरिमासभावो य जाणि-ज्ज ते अणता असंखा वा ॥३६॥" | णान सांत्रांन्दवानि-अहोरात्राणि 'उप्पजिंसु वा' इत्यारहार्थोपनयो यथास्थान प्रायः प्राग् दर्शित एव 'अणंत'।
दि, उत्पन्नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा, पृच्छति निगोदे जीवा यद्यपि लक्षमाना उक्लास्तथाऽप्यनन्ताः,
तामयमभिप्रायः-यदि नामासंख्यातो लोकस्तदा तत्राएवं सर्वजीवा अपि, तथा निगोदादयो ये लक्षमाना उकास्ते- नन्तानि तान कथ भावतुमहान्त ! , अल्पत्वादाधारस्य ऽप्यसंख्येया अवसेया इति । भ० ११ श० ११ उ० ।
महत्वाचाधेयस्येति, तथा 'परित्ता राइदिय ' ति परीत्ता
नि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यद्यन(१७) असंख्येयेषु लोकेषु अनन्तानि रात्रिन्दिवानीत्याह
न्तानि तानि तदा कथं परीत्तानि ? इति विरोधः, अत्र तेणं कालेणं तेणं समएणं पासावच्चिज्जा (ते) थेरा
हन्तेत्याधुत्तरम् , अत्र चायमभिप्रायः-असंख्यातप्रदेशेऽपि भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति | लोकेऽनन्ता जीवा वर्तन्ते, तथाविधस्वरूपत्वाद् , एकत्राउवागच्छित्ता समणस्स भगवो महावीरस्स अदरसामंते
श्रये सहनादिसंख्यप्रदीपप्रभा इव, ते चैकत्रैव समयादिके
कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालठिच्चा एवं वदासी-से नूणं भंते ! असंखेज्जे लोए
स्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां अणंता राइंदिया उप्पज्जिसु वा उप्पज्जंति वा उप्पजि- च परीत्तेषु प्रत्येक वर्तते, तस्थितिलक्षणपर्यायरूपत्वास्संति वा विगच्छिसु वा विगच्छंति वा विगच्छिस्संति वा तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एवं चापरीत्ता राइंदिया उप्पजिंसु वा उप्पजतिसु बा उप्पजिस्संति
संख्येयेऽपि लोके रात्रिन्दिवान्यनन्तानि परीत्तानि च का
लत्रयेऽपि युज्यन्त इति । एतदेव प्रश्नपूर्वकं तत्समतजिवा विगच्छिसु वा विगच्छंति वा विगच्छिस्संति वा ?,हंता
नमतेन दर्शयन्नाह-से नूण' मित्यादि, 'मे' त्ति भवतां अजो असंखज्जे लोए अणंता राइंदिया तं चेव.से केणदेणं
सम्बन्धिना 'अज्जो'त्ति हे श्रार्याः ! 'पुरिसादाणीएणं' जाव विगच्छिस्सति वा ?, भे नूणं भंते ! अञ्जो ! पासेणं ति पुरुषाणां मध्ये श्रादानीयः-आदेयः-पुरुषादानी यस्तेन अरहया पुरिसादाणीएणं सासए लोए वुइए, अणादी
'सासए' ति प्रतिक्षणस्थायि, स्थिर इत्यर्थः । खुइए' ति
उक्तः, स्थिरश्चोत्पत्तिक्षणादारभ्य स्यादित्यत श्राह- श्रए अणवदग्गे परिते परिवुडे हेट्ठा वित्थिरणे गज्झे
गाइए' ति अनादिकः, स च सान्तोऽपि स्याद्भव्यत्ववसंखित्ते उप्पि विसाले अहे पलियंकसंठिए मज्झे वरघहर- दिल्याह-'अनवयग्गे' त्ति अनवदनः-अनन्तः 'परिने' विग्गहिते उप्पि उद्धमुइंगाकारसंठिए तेसिं च णं सास
त्ति परिमितःप्रदेशतः, अनेन लोकस्यासंख्येयत्वं पाजियंसि लोगसि प्रणादियंसि अणवदग्गंसि परिसि
नस्यापि संमतमिति दर्शितम् । तथा-'परिवुडे' त्ति -
लोकेन परिवृतः । हेट्टा वित्थिन्ने ' ति सप्तरज्जूविस्तृतपरिवुडंसि हेट्ठा वित्थिन्नसि मज्झे संखित्तंसि उप्पि |
त्वात् 'मझे संखित्ते' त्ति एकरज्जुविस्तारत्वात् ' उम्पि विसालंसि अहे पलियंकसंठियंसि मज्झे वरवइरविग्ग-1 विसाले' ति ब्रह्मलोकदेशस्य पश्चरज्जुविस्तारत्वात् , एतहियंसि उप्पि उद्धमुइंगाकारसंठियसि अणंता जीवघणा देवोपमानतःप्राह-'अहे पलियंकठिए ' त्ति उपरि स
कीर्णत्वाधोविस्तृतत्वाभ्यां ' माझे वरवडरविग्गहिए ' त्ति उप्पञ्जित्ता उप्पअित्ता निलीयंति परित्ता जीवघणा उप्प
वरवज्रवद्विग्रह:-शरीरमाकारोमध्यक्षामत्वेन यस्य स तथा, जित्ता उप्पअित्ता निलीयंति । से नूणं भूए उत्पन्ने विगए
स्वार्थिकश्चह कप्रत्ययः, 'उपि उद्धमुहगागारसंठिप ' त्ति परिणए अजीवेहि लोकति पलोकइ, जे लोकह से लोए ?, ऊध्वों न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो हंता भगवं [ते] 1, से सेणद्वेणं अज्जो ! एवं वुच्चइ यः स तथा, मल्लकसंपुटाकार इत्यर्थः, 'अगता जीवघण' असंखेजे तं चेव । तप्पभिति च णं ते पासायच्चेजा थेरा
त्ति अनन्ताः-परिमाणतः सूक्ष्मादिसाधारणशरीराणां वि
बक्षितत्वात् , सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामभगवंतो समणं भगवं महावीरं पच्चभिजाणंति सव्वन्नू
पर्यवसानत्वात् , जीवाश्च ते घनाश्वानन्तपर्यायसमूहरूपसम्बदरिसी, तए शंते थेरा भगवंतो समां भगवं महा- सादसंयेयप्रदेशगिएकरूपत्वाच्च जीवनाः, किमिन्यार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org