________________
(७०७) लोक अभिधानराजेन्द्रः।
लोक योग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचारपरिहारार्थम् , क न्तीति । इयमत्र भावना-बादरविग्रहगतिकादीनामनन्तानां एते? इत्याह-सकलगोलाः , न तु खण्डगोलाः , अतो जीवानां सूक्ष्मजीवासंख्येयभागवर्तिनां कल्पनया कोटीप्रायन नियतं किश्चिदुत्कृष्टपदं लभ्यते , यत एवं ततो बा- संख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि दरनिगोदादिग्रहण क्रियते उत्कृष्टपदे।
तस्य पादरादिजीवराशेः कोटीप्रायसंख्यस्य मध्यादुत्कर्षतो. अथ गोलकादीनां प्रमाणमाह
ऽसंख्येयभागस्य कल्पनया शतसंख्यस्य विवक्षितसूक्ष्मगोगोला य असंखेजा, होति निगोया असंखया गोले। लकावगाहनायामवगाहनात् एकैकस्मिश्च प्रदेशे प्रत्येक एकेको उ निगोश्रो, अणतजीवो मुणेयव्यो ॥ १२ ॥ (भ०)। जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वन को(जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाहना। टीप्रमाणत्वात् तस्याश्चोत्कृष्टपदे प्रक्षेपात्पूर्वोक्कमुत्कृष्ठपदजीमानादिप्ररूपणा 'श्रीगाहणा' शब्दे तृतीयभागे ८३ प्रष्ट वप्रदेशमानं कोटयधिकं भवतीति । गता)
___यस्मादेवम्श्रथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति तम्हा सव्वेहितो, जीयेहिंतो फुडं गहेयव्वं । विभणिपुस्तेषां सर्वजीवानां च तावत्समतामाह
उलोसपयपएसा, होति विसेसाहिया नियमा ॥२६॥ गोलो जीवो य समा, पएसओ जं च सम्बजीवा वि । होति समोगाहणया, मज्झिमोगाहणं पप्प ॥ २३ ॥
इदमेष प्रकारान्तरेण भाव्यतेगोलको जीवश्च समौ प्रदेशतः-अवगाहनाप्रदेशानाधि
श्रहवा जेण बहुसमा, सुहुमा लोएऽवगाहणाए य । त्य, कल्पनया द्वयोरपि प्रदेशदशसहस्न्यामवगाढत्वात् , 'जं
तेणेके जीवं, बुद्धी विरल्लए लोए ॥ २७ ॥ च 'त्ति यस्माश्च सर्वजीवा श्राप सूक्ष्मा भवन्ति समावगा
यतो बहुसमाः-प्रायेण समाना जीवसंख्यया कल्पनया इनका मध्यमावगाहनामाश्रित्य, कल्पनया हि जघन्याव
एकैकावगाहनायां जीवकोटीसहस्रस्यावस्थानात् , खगाहना पञ्चप्रदेशसहस्राणि उत्कृटा तु पञ्चदशेति द्वयोश्च | एडगोलकेव्यभिचारपंरिहारार्थ चेह बहुप्रहरवं सूक्ष्माःमीलनेनार्डीकरणेन च दश सहस्राणि मध्यमा भवतीति ।
सूक्ष्मनिगोदगालकाः कल्पनया लक्षकल्पाः लोके-चतुर्दतेण फुड विय सिद्धं, एगपएसम्मि जे जियपएसा ।
शरज्ज्वान्मके, तथाऽधगाहनया च समाः, कल्पनया दशसु ते सव्वजीवतुल्ला, सुणसु पुणो जह विसेसहिया ॥२४॥ |
दशसु प्रदेशसहस्रप्ववगाढत्वात् , तस्मादेकप्रदेशावगाढजी
वप्रदेशानां सर्वजीवानां च समतापरिक्षानार्थमकैकं जीवंइह किलासद्भावस्थापनया कोटीशतसंख्याप्रदेशस्य जी
बुद्भया 'विरल्लए' त्ति केवलिसमुद्घातगत्या विस्तारयेयस्याकाशप्रदेशदशसहस्यामवगाढस्य जीवस्य प्रतिप्रदेश
लाके । अयमत्र भावार्थः-यावन्तो गोलकस्यैकत्र प्रदेप्रदेशलक्ष भवति, तच्च पूर्वोक्तप्रकारतो निगोदवर्तिना
शे जीवप्रदशा भवन्ति, कल्पनया कोर्टाकोटीदशकामाजीवलक्षण गुणितं कोटिसहस्रं भवति, पुनरपि च तदे- णास्तावन्त एव विस्तारितेषु जीवेषु लोकस्यैकत्र प्रदेशे कगोलवर्तिना निगोदलक्षण गुणितं कोटीकोटीदशकप्रमाणं |
ते भवन्ति, सर्वजीवा अप्येतत्समाना एवेति । भवति. जीवप्रमाणमप्येतदेव । तथाहि-कोटीशतसंख्यप्रदेश लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रति
अत एवाहगोलकं च निगोदलक्षकल्पनात् निगोदानां कोटीसहस्रं
एवं पिसमा जीवा, एगपएसगयजियपएसेहि। भति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां
बायरवाहुल्ला पुण, होति पएसा विसेसहिया ॥२८॥ कोटीकोटीदशकं भवतीति ।
एवमपि न केवलं 'गोलो जीवो य समा' इत्यादिना - अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका
वोकन्यायेन समा जीवा एकप्रदेशगतैर्जीवप्रदेशैरिति, उइति दर्श्यते
तरार्द्धस्य तु भावना, प्राग्वदवसेयेति । जं संति केइ खंडा, गोला लोगंतवत्तिणो अने।
श्रथ पूर्वोतराशीनां निदर्शनान्यभिधित्सुः प्रस्तावयन्नाहबायरविग्गहिहि य, उक्कोसपयं जमभहियं ॥ २५ ॥
तेसि पुण रासीण, निदरिसणमिणं भणामि पश्चक्खं । यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्तिनः । अने'
सुहगहणगाहणत्थं. ठवणा रासिप्पमाणेहिं ॥ २६ ॥ नि पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटी
गोलाण लक्खमेकं, गोले गोले निगोयलक्खं तु। कोटीदशकरूप ऊनो भवति.पूर्णगोलकतायामेव तस्य-यथो
एकेके य निगोए. जीवाणं लक्खमेकं ॥ ३०॥ कम्य भावात् , ततश्च येन जीवाशना खण्डगोलका
कोडिसयमेगजीव-प्पएममाणं तमेव लोगस्स । पूर्णीभूताः स सर्वजीवगशेरपनीयते असद्भुतत्वात्तस्य, स
गोल-निगोय जियाण, दस उ सहस्सा समोगाहो ॥ ३१॥ न किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवगशिः स्तोकनरो भवति, उ.कृएपदं तु यथोक्कप्रमाणमवेनि
जीवस्केकस्स य. दसमाहस्सावगाहिणो लोगे। नत्यतो विशषाधिकं भवति, समता पुनः खण्डगोलाना
एक्के कम्मि परसे, पएसलक्खं समोगाढं ॥ ३२ ॥ पूर्णताविवक्षणादुलेति, तथा बादरविग्रहिकैश्च बादनिगा- जीक्सयस जहन्ने, पयाम्म कोडी जियप्पपसाणं । दादिजीवप्रदशश्चोकृष्टपदं यद्-यस्मात्सर्वजीवराशेरभ्यधिकं श्रोगाढा उक्कोसे, पयम्मि योच्छं पएसग्गं ॥ ३३ ॥ ततः सर्वजीयेभ्य उत्कृष्पदे जीवप्रदेशा विशेषाधिका भव-। कोडिसहस्सजियाणं, कोडाकोडीदसप्पएसाणं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org