________________
लोक
(७१२) अभिधानराजेन्द्रः।
लोगतिय म्, केवलं राजानः-प्रतीताः परित्यक्तकामभोगाः-सर्ववि- (१४) लोकः कति महालयादिः । रताः, एतमोत्तरपदयोरपि सम्बन्धनीयम् , सेनापतयः-| (१५) अलोकः कतिमहालयः। सैन्यनायकाः प्रशास्तारो-लेखाचार्यादयः, धर्मशास्त्रपाठ- (१६) लोकैकप्रदेशगतं वक्तव्यविशेषनिरूपणम् । का इति कचित् । स्था० ३ ठा० १ उ० । लोक्यत इति लोकः। (१७) असंख्येयेषु लोकेषु अनन्तानि रात्रिन्दिवानि । लोकालोकस्वरूपे समस्तवस्तुस्तोमे, भ० १श०१ उ०। क्षेत्र, (१८) लोकसम्मतो लोकः । सूत्र०२ श्रु०२०। स्थाने, यथा-देवलोकः । सूत्र०१ श्रु० (१६) कुत्र लोको बहुसमः । २१०३ उ० । लोकयतीति लोकः । एकद्वित्रिचतुःपञ्चे- (२०) लोको धर्मास्तिकायादिभिः स्पृष्टः । न्द्रियजीवराशी, प्राचा०१ श्रु०२० ३ उ० । चतुर्दशभूत- (२१) लोकस्य चरमान्तो जीवोऽजीवो वा । ग्रामे, प्राचा०१ श्रु०३ १०२ उ० । तिर्यग्नरनारकिलक्षण- (२२) ऊर्ध्वाधस्तिर्यग्लोकानामल्पबहुत्वम् । जीवलोके, स०१ सम । चतुर्गतिकसंसारे, भवाद् भवा- (२३) त्रीणि लोके समानि । न्तरगती च । सूत्र०१७ १०१ उ०। प्रजायाम् , उत्त० (२४) लोकानां निःशीलत्वादिकम् । ३१०। लोक्यते परिच्छिद्यते इति लोकः। रूपरसगन्धस्प
लोगंत-लोकान्त-पुं०। लोकाग्रलक्षणे सिद्धस्थाने, स्था० । द्यात्मके विषये, लोको बायोऽभ्यन्तरश्च, तत्र बाह्यो धन
ठा० ३ उ० । लोको लोकशास्त्रं तत्कृतत्वात्तदध्येयत्वाच्चार्थहिरण्यमातापित्रादिः, प्रान्तरस्तु रागद्वषादिस्तकार्य वा
शास्त्रादि तस्मादन्तो निर्णयस्तस्य वा परमरहस्य पर्यन्तो अष्टप्रकारं कर्मेति । आचा० १ २०१०५ उ० । दक्षज
वेति लोकान्तः। लौकिकसिद्धान्ते, स्था० ३ ठा० ४ उ० । नसमूहे , अष्ट० ३२ अष्ट० । जन्मनि , स्था० ८ ठा०
ईषत्प्राग्भाराख्यायां पृथिव्याम् , प्रा० म०१ १०। ३ ३० । पाखण्डिके , पौराणिके , सूत्र० १ थु० १ ०
चउहिं ठाणेहिं जीवा य पुग्गलायणो संचातेति बहिया ४ उ० । लोकाचारे, पृ०३ उ० । लोकशास्त्रे, स्था० ३ ठा० ४ उ०। परदर्शने, जीवा० ७ अधि०। षष्ठदेवलोकविमानभेदे,
लोगता गमणताते,तं जहा-गइअभावेणं १ णिरुवग्गहयाए तत्र हि-लोक-सुलोक-लोकावत-लोकप्रभ-लोकान्त- २, लुक्खताए ३, लोगाणुभावेणं ४ । (सु.३३७) लोकवर्ण-लोकलेश्य-लोकरूपादीनि विमानानि सन्ति। 'चउहीं' त्यादि, व्यक्तम् , परमन्येषां गतिरेव नास्तीति 'जीवा स०१३ सम० । भुवने, सेन० । यथा-प्रस्थादिना कश्चित्स- य पोग्गला य'इत्युक्तम् , 'नो संचाए'त्ति न शक्नुवन्ति नालवधान्यानि मिनुयादेवमसद्भावप्रझापनाङ्गीकरणालोकं कु- म्'बहि य' त्ति बहिस्ताल्लोकान्तादलोके इत्यर्थः गमनतायै डवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकान् जीवान् गमनाय गन्तुमित्यर्थः गत्यभावेन लोकान्तात्परतस्तेषां गतियदि मिनोति ततः पृथिवीकायिका असंख्येयान् लोकान् लक्षणस्वभावाभावादधोदीपशिखावत्तथा निरुपमहतया धर्मापूरयन्तीत्याचारागप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोऽश- स्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावात् , गन्यादिरकवृत्ती, स्थावरचतुर्णा तु अङ्गलासंख्येयभागप्रमितिरब- हितपकुवतू , तथा रूक्षतया सिकतामुष्टिवझोकान्तेषु हिगाहनोक्ला,अत एते पृथिवीकायिकाः कथं पूरयन्ति इति प्रश्ना, पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं अत्रोत्तरम्-प्रस्थदृष्टान्ते सामान्योक्तावपि प्रत्याकाशमेके- कर्म पुगलानां तथा भावे जीवा अपि सिद्धास्तु निरुपमहतकपृथिवीकायिकजीवकल्पनया लोकरूपपल्यभरणं सम्भा- | यैवेति लोकानुभावन-लोकमर्यादया विषयक्षेत्रादन्यत्र माव्यते, अन्यथा प्रज्ञापनासूत्रवृत्त्यादिप्रन्थान्तरविरोध इति
तण्डमण्डलवदिति । स्था०४ ठा० ३ उ० । ॥८२॥ सन० २ उल्ला० । जने, सन० । लोका जिनकाल्पन लोगंतिय-लोकान्तिक-पुं० । लोकान्तिकविमानवास्तव्येषु नग्नं पश्यन्ति न वा? इति प्रश्नः, अनोत्तरम्-लोकास्तं नग्नं
सारस्वतादिकेषु, स्था। पश्यन्ति, यतः शास्त्रे लज्जाजेता जिनकरूपमङ्गीकरोतीति
तेहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्व॥६॥सेन०३उला। विषयसूची
मागच्छिजा, तं जहा-अरईतेहिं जायमाणेहिं अरहंतेहिं पव्व(१) कियत्प्रमाणो लोक इति रज्जुप्रमाणेन दर्शयति । यमाणेहिं भरहंताणं णाणुप्पायमहिमासु । (सू० १३४) (२)कोऽयं लोकः।
'तेही' त्यादि कराव्यम् , नवरं लोकस्य ब्रह्मलोकस्यान्तः(३) लोकस्यैकत्वं नामादिभेदप्तश्चाष्टविधत्वं च ।
समीपं कृष्णराजीलक्षणं क्षेत्रं-निवासो येषां ते, लोकान्ते (४) लोकत्रिविधः।
वा-औदायिकभावलोकावसाने भवा अनन्तरभवे मुक्ति(५) लोकश्चतुर्विधः।
गमनादिति लोकान्तिकाः, सारखतादयोऽष्टधा वक्ष्यमाण(६) ऊर्धादिभेदात्त्रिविधो लोकः ।
सपा इति । स्था० ३ ठा०१ उ०। (तेच देवाः 'कबहराइ' (७) लोकमध्यद्वाराणि ।
शब्दे तृतीयभागे २१७ पृष्ठे दर्शिताः) (अष्टानामपि लो(८) लोकस्य महत्वम्
कान्तिकदेवानां स्थितिः 'ठिा' शब्ने चतुर्थभागे १७२६ (६) लोकस्य संस्थानम् ।
पृष्ठे गता) लोकान्तिकदेवानां यथा-'पदमजुअलम्मि सत्तस(१०) अधोलोकक्षेत्रादिसंस्थानम् ।
याणी' ति सधैयां लोकास्तिकानां षष्ठालोक्तः 'पत्तेनं पले(११) मरणादिस्वरूपं लोक एवानो लोकस्वरूपनिरूरणम् ।। अं चउहि सामाणिसाहस्सीहिं' इत्यादिपरिवारः ? कि (१२) अधोलोकादिक्षेत्रलोकः किं जीवोऽजीवो वा। वा विमानाधिपतेः ?, परं सामान्यतो लोकाम्लिका देवा (१३) अयं लोकः किं जीवोऽजीयो चा।
भगवन्तं पिबोधयन्तीति दृश्यते न तु कापि तास्वामिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org