________________
( ४) लोक अभिधानराजेन्द्रः।
लोक रसा, एगे अजीवदव्वदेसे अणंतेहिं अगुरुलहुयगुणहिं संजु-| जंबुद्दीवे दीवे सव्वदीवा जाव परिक्खेवणं, तेणं कालेणं से सम्यागासे अणंतभागूणे'ति-तत्र सर्याकाशमनन्तभा
तेणं समएणं छ देवा महिड्डीया जाव महेसक्खा, जंबुद्दीवे गोनमित्यस्यायमर्थः-लोकलक्षणेन समस्ताकाशस्यानन्तभागेम न्यूनं सर्वाकाशमलोक इति ॥ अहोलोगखेत्तलोयस्स दीवे मंदरे पव्वए मंदरचूलियं सव्वत्रो समंता संपरिक्खिशंभंते ! एगम्मि भागासपएसे,' इत्यादि, नो जीवा एकप्र- ताणं चिद्वेजा, अहे णं चत्तारि दिसाकुमारीओ महत्तदेशे तेषामनवगाहनात् , बहूनां पुनर्जीवानां देशस्य प्रदेशस्य
रियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स दीवस्स चावगाहनात् उच्यते-'जीवदेसा वि जीवपएसा वि ' ति,
चउसु वि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि वयद्यपि धर्मास्तिकायाद्यजीबद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथापि परमाणुकादिद्रव्याणां कालद्रव्यस्य चावगाह
लिपिंडे जमगसमगं बहियाभिमुहे पक्खिवेज्जा, पभू णं नादुच्यते-'अजीवा वि ' ति, स्थणुकादिस्कन्धदेशानां गोयमा ! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे धर-- स्ववगाहनादुक्तम्-'अजीवदेसा वि' ति, धर्माधर्मास्ति
णितलमसंपत्ते खिप्पामेव पडिसाहरित्तए, ते णं गोयमा ! कायप्रदेशयोः पुनलद्रव्यप्रदेशानां चावगाहनादुच्यते-'अजी
देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छावपएसा वि'त्ति, एवं 'मज्झिल्लविरहिशो 'त्ति दशमशतप्रदर्शितत्रिकभने 'अहवा एगिदियदेसा य बेइदियदेसा य' भिमुहे पयाते एवं दाहिणाभिमुहे एवं पञ्चत्थाभिमुहे एवं इत्येघरूपो यो मध्यमभङ्गस्तद्विरहितोऽसौ त्रिकभङ्गः, ' एव ' उत्तराभिमुहे एवं उड्डाभिमुहे०एगे देवे अहोभिमुहे पयाए । मिति सूत्रप्रदर्शितभावयरूपोऽध्येतभ्यो मध्यम्भस्यहास- तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए, म्भवात् ,तथाहि-द्वीन्द्रियस्यैकस्यैकत्राकाशपदेशे बहवो देशा |
तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति, णो न सन्ति,देशस्यैव भावात् , एवं श्राइजविरहियो' त्ति, 'अहवा पगिदियस्स पएसा य बेदियस्स पएसा य' इत्येवं रूपाद्यभङ्ग
चेव णं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स कविरहितरित्रभनः, 'एव' मिति सूत्रप्रदर्शितभावयरूपो- आउए पहीणे भवति णो चेव णंजाव संपाउणंति,तए णं ऽध्येतव्य श्राधभङ्गकस्येहासम्भवात् , तथाहि-नास्त्येवैक- तस्स दारगस्स अद्विमिंजापहीणा भवंति णो चेवणं ते देवा नाकाशप्रदेशे केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदे
लोगतं संपाउणंति, तए णं तस्स दारगस्स आसत्तमे वि शसम्भवोऽसंख्यातानामेव भावादिति, ' अणिदिएसु ति
कुलवंसे पहीणे भवति णो चेव णं ते देवा लोगंतं संपायभंगो' त्ति अनिन्द्रिये घूक्तभङ्गकत्रयमपि सम्भवतीति कृत्या तेषु तद्वाच्यमिति । 'रूवी तहेव ' ति स्कन्धाः देशाः
उणंति,तए णं तस्स दारगस्स नामगोए वि पहीणे भवति प्रदेशा अणवश्वेत्यर्थः, ‘नो धम्मत्थिकाये 'त्तिनो धर्मा- णो चेव णं ते देवा लोगतं संपाउणंति,तेसि णं भंते देवास्तिकाय एकत्राकाशप्रदेशे संभवत्यसंख्यातप्रदेशावगाहि- णं किं गए बहुए अगए बहुए ?, गोयमा ! गए बहुए नो स्वात्तस्येति, 'धम्मत्थिकायस्स देसे ' ति यद्यपि धर्मा
अगए बहुए,गयाउ से अगए असंखेज्जहभागे अगयाउ से स्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशो
गए असंखेज्जगुणे लोए णं गोयमा ! एमहालए पनत्ते । ऽवयव इत्यनान्तरत्वेनावयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य
(१५) अलोकः कतिमहालयःदेश इत्युक्तम् , प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते अलोए णं भंते ! के महालए पन्नत्ते?, गोयमा! अयनं 'धम्मत्थिकायस्स पएसे ' त्ति ' एवमहम्मत्थिकायस्स समयखेत्ते पणयालीसं जोयणसयसहस्साई आयामविवि' ति · नो महम्मत्थिकाए महम्मस्थिकायस्स देसे
क्खंभेणं जहा खंदए जाव परिक्वेवेणं । तेणं कालणं महम्मत्थिकायस्स पएसे' इत्येवमधर्मास्तिकायसूत्र वाच्य
तेणं सयएणं दस देवा महिड्डिया तद्देव जाव संपरिमित्यर्थः, 'श्रद्धासमश्रो नत्थि त्ति अरूपी चउम्विह' त्ति ऊ
लोकेऽद्धासमयो नास्तीति अरूपिणश्चतुर्विधाः-धर्मा- क्खित्ता णं संचिद्वेज्जा, अहे णं अट्ठ दिसाकुमारीओ महस्तिकायदेशादयः ऊर्ध्वलोक एकत्राकाशप्रदेशे सम्भव- सरियानो अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स न्तीति । ' लोगस्स जहा अहोलोगखेत्तलोगस्स एगम्मि चउसु वि दिसासु चउसु वि विदिसासु बहियाभिमुहीमो मागासपएसे ' त्ति अधोलोकक्षेत्रलोकस्यैकत्राकाशप्रदेशे | ठिच्चा अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स जमयवतव्यमुक्तं तशोकस्याप्येकपाकाशप्रदेशे वाच्यमित्यर्थः,
गसमगंबहियाभिमुहीनो पक्खिवेज्जा,पभूणं गोयमा तो तवेदम्-'लोगस्स पं भंते ! एगम्मि भागासपएसे किं जीवा जीवदेसा जीवपएसा? पुच्छा गोयमा! नो जीवे ' त्यादि
एगमेगे देवे ते अट्ट बलिपिंडे धरणितलमसंपत्ते खिप्पामेव भाग्वत् । 'हेलोयसेत्तलोए अणता वनपजव ' ति - पडिसाहरितए,तेणं गोयमा ! देवा ताए उकिट्ठाए जाव धोलोकक्षेत्रलोके अनन्ता वर्णपर्यवाः, एकगुणकालकादीनां- वगईए लोगसि ठिच्चा असम्भावपट्ठवणाए एगे देवे पुरच्छा मनन्तगुणकालाधवसानानां पुद्रलानां तत्र भावात् । अलो
भिमुहे पयाए, एगे देवे दाहिणपुरच्छाभिमुहे पयाए, एवं० कसूत्रे 'नेवत्थि गुरुलायपजव' ति अगुलांपर्यवोपेतद्रव्याणां पुद्रलादीनां तत्राभावात् ।।
जाव उत्तरपुच्छाभिमुहे एगे देवे उड्डाभिमुहे एगे देवे अ(१४) लोकः कति महालयादि
होभिमुहे पयाए, तेणं कालेणं तेणं समएणं घाससयसलोए भंते ! के महालए पबचे १, गोषमा भय हस्साउए दारए पयाए, तए णं तस्स दारगस्स अम्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org