________________
(022) अभिधान राजेन्द्रः ।
लोक
मभ्यधायि लोक्यत इति लोक इति प्रश्नः अस्य निर्वचनम् जीवाश्चाजीवाश्वेति पञ्चास्तिकायमयत्वाल्लोकस्य तेषां च जीवाजीवरूपत्वादिति, उक्तञ्च - " पंचन्धिकायमध्यं, लोगमाहिणं जिक्वायं " ति । लोकस्वरूपभूतानां च जीवाजीवानां स्वरूपं प्रश्नपृवकेण सूत्रद्वयेनाह' के श्रोते 'त्यादि के अनन्ताः लोके इति प्रश्नः श्रत्रोत्तरम्-जीवा जीवाश्चेति श्रत एव च शाश्वता द्रव्यार्थतयेति ॥ स्था २ ठा० ४ उ० ।
(१२) अधोलोकाविक्षेत्रलोकः किं जीवोऽजीवो वा
अहे(हो)लोयखेत्तलोए णं भंते! किं जीवा जीवदेसा tauren ? एवं जहा इंदा दिसा तत्र निरवसे भाणि - य० जाव श्रद्धासमए । तिरियलोयखेत्तलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा १, एवं चेव, एवं उड्डलोयखेत्तलोए त्रि, नवरं रुवि विहा श्रद्धासमो नत्थि || लोए णं भंते ! किं जीवा जहा बितियसए प्रत्थि उद्देसए लोयागासे नवरं अरूवी सत्त वि० जाव अहम्मत्थिकायस्स पएसा नोयागासत्थिकाए आगासत्थिकायस्स देखे आगासत्थिकायपरसा श्रद्धासमए सेसं तं चैव । ( सू० ४२० + )
• श्रहेोयखेत्तलोए गं भंते !' इत्यादि, ' एवं जहा इंदा दिसा तदेव निरवसेसं भागियब्वं' ति दशमशते प्रथमोद्देशके यथा मन्त्री दिगुक्ला तथैव निरवशेषमधोलोकस्वरूपं भतिव्यम्, तच्चैवम् - " अहेलोयखेत्तलोप गं भंते ! किं जीवा जीवदेसा जीवपपसा श्रजीवा श्रजीवदेसा श्रजीव परसा ?, गोयमा ! जीवा वि जीवदेसा वि जीवपणा वि अजीवा वि अजीवदेसा वि जीव एसा वि" इत्यादि, नवरमित्यादि अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाः प्रागुक्ताः धर्माधर्म्माकाशास्तिकायानां देशाः ३ प्रदेशाः ३ कालश्चेत्येवम्, ऊर्द्धलोके तु रविप्रकाशाभिव्यङ्गयः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद्, अतः बडेव त इति ॥ ' लोए ग ' मित्यादि, 'जहा बीयसए - स्थिउद्देसर 'ति यथा द्वितीयशते दशमोद्देशक इत्यर्थः । ' लोयागासे ' ति लोकाकाशे विषयभूते जीवादय उक्ताः एवमिहापीत्यर्थः, 'नवर 'मिति केवलमयं विशेषः तत्रारूपिणः पश्चविधा उक्लाः, इह तु सप्तविधा वाच्याः, तत्र हिलोकाकाशमाधारतया विवक्षितमत श्राकाशभेदास्तत्र नोकयन्ते, इह तु लोकोऽस्तिकाय समुदायरूप श्राधारतया विवक्षितोऽत श्राकाशभेदा श्रप्याधेया भवन्तीति सप्त ते चैवम्-धर्मास्तिकायः, लोके परिपूर्णस्य तस्य विद्यमानत्वात्धर्मास्तिकायदेशस्तु न भवति, धर्मास्तिकायस्यैव तत्र भा वात् । धर्मास्तिकायप्रदेशाश्च सन्ति तद्रूपत्वाद्धर्मास्तिकायस्येति द्वयम् |२| एवमधर्मास्तिकायेऽपि द्वयम् |४| तथा नो श्राकाशास्तिकायो, लोकस्य तस्यैतद्देशत्वात् श्राकाशदेशस्तु भवति तदंशत्वात् लोकस्य तत्प्रदेशाश्च सन्ति ६, कालचे ७ ति सप्त ।
(१३) अलोकः किं जीवोऽजीवो वा ? - अलोए सं भंते ! किं जीवा जीवदेसा जीवपएसा !
Jain Education International
For Private
लोक
एवं जड़ा अस्थिकायउद्देसए अलोयागासे तहेव निरवसेसं० जावतभा ॥ अहेलोगखेतलोगस्स णं भंते ! एगम्मि आगासपएसे किं जीवा जीवदेसा जीवपएसा, अजीवा अजीवसा अजीव एसा ९ गोयमा ! नोजीवा जीवदेसा वि जीवyear वि अजीवा वि अजीवदेसा वि अजीवपएसा वि, जे जीवदेसा ते नियमा एगिंदियदेसा १, हवा - एर्गिदियदेसा य बेई दियस्स देसे २, हवा - एगिदियदेसा य बेइंदियाण य देसा ३, एवं मज्झिल्ल विरहिओ० जाव अखिदिएसु०जात्र, अहवा एगिंदियदेसाय प्रणिदियदेसा य, जे जीवपएसा ते नियया एगिंदियपसा १, अहवा - एगिंदियपएसा य बेइंदियस्स पएसा २, अहवा - एगिंदियपएसा य बेदिया य परसा ३, एवं आइल्लविरहिओ० जाव पंचिदिएस सिंदिएस तियभंगो। जे अजीवा ते दुविहा पश्नत्ता, तं जहा - रूत्री अजीवा य, अरूवी अजीवा य, रूवी तहेवजे अरूवी अजीवा ते पंचविहा पपत्ता, तंजहा-नो धम्मत्थिका धम्मत्थिकायस्स देसे १ धम्मत्थिकायस्स पएसे२, एवं अहम्मत्थिकायस्स वि ३, ४, श्रद्धासमए ५। तिरियलोगखेत्तलोगस्स खं भंते ! एगम्मि आगासपएसे किं जीवा० १, एवं जहा अहोलोगखेत्तलोगस्स तहेव, एवं उडलोगखेत्तलोगस्स वि, नवरं श्रद्धासमा नत्थि,
वी चव्हा, लोगस्स जहा अहेलोगखेन लोगस्स एम्म आगासपसे ।। अलोगस्स णं भंते ! एगम्मि
गास से पुच्छा, गोयमा ! नोजीवा नोजीवदेसा तं चैव० जाव अणंतेहिं अगुरुयल हुयगुणेहिं संजुते सव्वागासस अतभागू || दव्व णं अहेलोगखेत लोए
ताई जीवदव्वाई अताई अजीवदव्वाई असंता जीवाजीवदव्त्रा एवं तिरियलोयखे लोए वि, एवं उड्डलोयखेत्तलोए वि, दव्वओ गं अलोए वत्थि जीवदव्वा नेवत्थि अजीवदव्त्रा नेवत्थि जीवाजीवदव्वा, एगे अजीवदव्वदेसे० जाव सन्वागास असंतभागूणे । कालो सं अहेलोयखेचलोए न कयाइ नासि० जाव निच्चे, एवं० जाव अहेलोगे । भावओ णं अहेलोग खेतलोए अता वनपज्जा जहा खंदए० जाव अता अगुरुयल हुयपजवा एवं० जाव लोए, भावो यं अलोए नेत्थि वनपज्जवा० जाव नेवत्थि अगुरुयल हुयपज्जवा एगे
जीवदव्वदेसे० जाव अनंतभागूणे । ( सू० ४२०+ )। 'अलोएं भंते !' इत्यादि, इदं च ' एवं जहे ' त्याद्यतिदेशादेवं दृश्यम् -'अलोए से भंते! किं जीवा जीवदेसा जीवपरसा, अजीवा अजीवदेसा अजीव परसा ? गोयमा ! नो जीवदेसा नो जीवपपसा, नो अजीषदेसा नो अजीवप
Personal Use Only
www.jainelibrary.org