________________
(७०२) लोक अभिधानराजेन्द्रः।
लोक रिमाधस्तनयोः 'खुडागपयरेसु'त्ति खुलकप्रतरयोः-सर्व व्याख्या चास्य प्राग्वदिति । अनन्तरं लोकस्वरूपमुक्तम् , तत्र लघुपदेशप्रतरयोः एत्थ ण 'ति प्रज्ञापकेनोपायतः प्रदय- | च यत्केवली करोति तद्दर्शयन्नाह-- तंसी' त्यादि, · अंमाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्राप्तः , (रुच- तं करेइ 'त्ति अत्र क्रियोक्ता । भ०७ श. ३ उ० । चन्द्रादीनाकपर्वतस्य विष्कम्भादिः 'रुयग'शब्देऽस्मिन्नेव भागे ५७१ | मेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयत । पृथे उक्तः ) यश्च तिर्यग्लोकमध्ये प्रश्नप्तः स सामर्थ्यात्तिर्य
स्था० ३ ठा० ३ उ०। ग्लोकायाममध्यं भवत्येवेति, किम्भूतोऽसावष्टप्रदेशिको रुच कः इत्याह-'जो णं इमाओ' इत्यादि । भ० १३ श०४ उ०।।
किंसंठिए णं भंते ! लोए पलते १ , गोयमा ! सुपतस्य चयं स्थापना
इट्ठियसंठिए लोए पलते, हेट्ठा वित्थिन्ने मज्झे जहा सत्तमसये पढमुद्देसे जाव अंतं करेति । (सू०४८७+) भ० १३ श०४ उ०।
(१०)अधोलोकक्षेत्रादिसंस्थानम्-- अहोलोगखेत्तलोए णं भंते किंसंठिए पएणते ?, गोयमा! तप्पागारसंठिए पमत्ते । तिरियलोयखेत्तलोए णं भंते ! किंसंठिए पन्नत्ते ?, गोयमा ? झलरिसंठिए पत्ते उडलोयखेत्तलोयपुच्छा उड्डमुइंगागारसंठिए पन्नते । लोएणं भंते ! किंसंठिए पत्ते ?, गोयमा ! सुपइट्ठगसंठिए लोए पनत्ते, तं जहा-हेट्ठा वित्थिन्ने मज्झे संखित्ते जहा सत्तमसए पढमुद्देसए जाव अंत करेति । अलोए णं भं
ते ! किंसंठिए पन्नत्ते ?, गोयमा! असिरगोलसंठिए प(1) लोकस्य महत्त्वम्
अत्ते । [सू० ४२०) तेणं कालेणं तेणं समएणं . जाव एवं वयासी-के म-|
'तप्पागारसंठिए 'त्ति तप्तः-उडुपकः, अधोलोकक्षेत्रलो
कः अधोमुखशरावाकारसंस्थान इत्यर्थः,स्थापना चेयम्-/ सलए गंभंते ! लोए पनते ?, गोयमा ! महतिमहालए मजरिसंठिए ' ति अल्पोच्छायत्वान्महाविस्तारत्वाश्च तिलोए पमत्ते, पुरच्छिमेणं असंखेजाओ जोयणकोडाको- र्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः , स्थापना चात्रडीमो, दाहिणेणं असंखिजाओ, एवं चेव, एवं पञ्चच्छि- • उहमुहंगागारसंठिए ' ति ऊर्वः--ऊर्ध्वमुखो यो मेण वि, एवं उत्तरेण वि, एवं उड्डे पि अहे असंखेजाओ
मृदङ्गस्तदाकारेण संस्थितो यः स तथा शरावसंपुटाकार
इत्यर्थः, स्थापना चेयम्->'सुपइट्टगसंठिए 'त्ति सुप्रजोयखकोडाकोडीओ आयामभिक्खंभेणं । (मू०४५७४)
तिष्ठकम्-स्थापनकं तश्चेहारोपितवारकादि ग्रह्यते, तथाविभ०१२ श०७ उ०। (नास्ति कोऽपि लोकस्य एतादृशः प्रदे
धेनेव लोकसादृश्योपपत्तेरिति. स्थापना चेयम-- शः यत्राय जीवो न जातो न मृतो वा इति 'जीव' शब्दे 'जहा सत्समसए' इत्यादौ यावत्करणादिदं दृश्यम्, बतुर्थभागे १५४५ पृष्ठे गतम्।)
'उप्पिविसाले अहे पलियंकसंठाणसंठिए मज्झे वर- / (L) लोकस्य संस्थानम्
वहरविग्गहिए उपि उद्धमुइंगागारसंठिए तेसिं च णं सासयंकिंसंठिए णं भंते ! लोए पत्ते, गोयमा! सुपइट्ठ
सि लोगसि हेवा वित्थिनंसि जाव उप्पि उडमुइंगागारसंठि
यंसि उप्पन्ननाणदसणधरे रहा जिणे केवली जीवे वि जाणा गसंठिए लोए पन्नत्ते, हेट्ठा वित्थिने • जाव उप्पि उड़
अजीचे वि जाणइ तो पच्छा सिज्मइ बुज्मइ' इत्यादीति , मुइंगागारसंठिए , तेसिं च णं सासयंसि लोगंसि हेडा 'असिरगोलसंठिए 'ति अन्तः शुधिरगोलकाकारो यतोऽ वित्थिग्रंसि जाव उपि उई मुइंगागारसंठियसि उप्पन्न- लोकस्य लोकः शुषिरमिवाभाति, स्थापना चेयम्-- नाणदंसणधरे अरहा जिणे केली जीवे वि जाणइ पा-|
भ० ११ श०१० उ०।
(११) मरणादिस्वरूपं भगवता लोके प्ररूपितमिति सइ अजीवे वि जाणइ पासइ तो पच्छा सिझति |
लोकस्वरूप्ररूपणाय प्रश्न कारयन्नाहजाव अंतं करेइ । (सू० २६१)
के अयं लोगे ?, जीव चव अजीव च्चेव, के भयंता 'सुपइटुगसंठिए' ति, सुप्रतिष्ठकम्--शरयन्त्रकं तवेह उप-1
लोए ? जीव च्चे अजीव च्चेव, के सासया लोगे ?, रिस्थापितकलशादिकं प्राह्यम् , तथाविधेनैव लोकसाह-| श्योपपत्तेरिति । एतस्यैव भावनार्थमाह--'हेट्ठा वित्थिन्ने'।
जीव च्चेव अजीव च्चेव (सू० १०३) इत्यादि, यावत्करणात् ' मज्झ सखिसे उपि विसाले अहे 'क' इति प्रभार्थ., 'अय' मिति देशतः प्रत्यक्ष आलपलियंकसंठाणसंठिए मज्झे वरवयरविग्गहिए' ति दृश्यम्, । प्रश्च यत्र भगवता मरणाविप्रशस्तासमस्तवस्तुस्तोमतस्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org