________________
लोक
अभिधानराजेन्द्रः। मस्तत्रानुपयुक्तः “ अनुपयोगो द्रव्य " मिति वचनात् , मध्ये अष्टप्रदेशो रुचको भवति,तस्योपरितनप्रतरस्योपरिशमाह च मङ्गलं प्रतीत्य द्रव्यलक्षणम्-" आगमोऽणुव- अययोजनशतानि यावज्ज्योतिश्चक्रस्योपरितलस्तावत् तिर्यउत्तो, मंगलसदाणुवासिनो पत्ता । तत्राणलद्धिजुत्तो, उ ग्लोकस्ततः परत ऊर्श्वभागस्थितत्वात् ऊर्ध्वलोको देशोनसप्तनोवउत्तोत्ति दव्वं ति ॥१॥"नोबागमतस्तु सशरीरभव्यशरी- रज्जुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नवयोजनशतानि रतद्व्यतिरिक्तभेदात्त्रिविधः, तत्र लोकशब्दार्थस्य शरीरं यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वावधोलोमृतावस्थं शानापेक्षया भूतलोकपर्यायतया घृतकुम्भवल्लो- कः सातिरेकसप्तरज्जुप्रमाणः, अधोलोको लोकयोर्मध्ये कः, स च शरीररूपो द्रव्यभूतो लोको शरीरद्रव्यलोकः, | अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्सोक जोशब्दश्चेह सर्वनिषधे, तथा लोकशब्दार्थ हास्यति य
इति, प्रकारान्तरेण चायं गाथाभिर्व्याख्यायतेस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटबद् भ
"अहवा अह परिणामो, खेत्तणुभावेण जेण ओसनं । ज्यशरीरद्रव्यलोकः, नोशब्द इहापि सर्वनिषेध एव, शश
अहो अहो त्ति भणिो , दवाण तेणऽहोलोगो ॥१॥ रीरभव्यशरीरव्यतिरिक्तश्च द्रव्यलोको द्रव्याण्येव धर्मास्ति- उर्दू उरि जं ठिय, सुहखेत्तं खेत्तो य दब्वगुणा । कायादीनि, प्राह च-" जीवमजीवे रूविम-रूवि सप- उप्पज्जंलि सुभावा, तेण तो उद्दलोगो त्ति ॥२॥ एस अप्पएसे य। जाणाहि दवलोयं, निश्चर्माणथं च जं मज्झणुभावं खेत्तं, जंतं तिरियं ति वयणपज्जवो। दव्वं ॥१॥" इहापि नोशब्दः सर्वनिषेधे, आगमशब्दवा
भरणइ तिरियविसालं, अश्रो य तं तिरियलोगो ति ॥३॥" च्यस्य ज्ञानस्य सर्वथा निषेधात्, 'खेत्तलोए' ति क्षेत्ररूपो
स्था० ३ ठा०३ उ०। लोकः स क्षेत्रलोकः, आह च-"पागासस्स परसा, उहूं च
(७) लोकमध्यद्वाराणिअहे य तिरियलोए य । जाणाहि खेत्तलोयं, अणंतजिण- | कहि णं भंते ! लोगस्स आयाममज्झे पएणते ?, गोदेसियं सम्मं ॥१॥” 'काललोए 'त्ति कालः-समयादिः | यमा! इमीसे णं रयणपभाए उवा (ओगा)संतरस्स भतपो लोकः कावलोकः; आह च-" समयाबली मुहुसा, दिवसहोरत्तपक्षमासा य । संवच्छरजुगपलिया, सा
संखेजतिभाग ओगाहेत्ता एत्थ णं लोगस्स आयाममरउस्सप्पिपरियट्टा ॥१॥"' भावलोए ' ति भावलोको
मज्झे पएणत्ते ॥ कहि सं भंते ! अहेलोगस्स आयाद्वेधा-आगमतो, नोश्रागमतश्च । तत्रागमतो लोकशब्दार्थ- ममझे पएणते ?, गोयमा ! चउत्थीए पंकप्पभाए पुढशस्तत्र चोपयुक्तः, भावरूपो लोको भावलोक इति । नोभाग- वीए उवासंतरस्स सातिरेगं अद्धं ओगाहित्ता एत्थ णं मतस्तु भावा-औदयिकादयस्तद्रूपो लोको भावलोकः, आह च-“ओदइए उवसमिए , खइए य तहा खोव
अहेलोगस्स आयाममज्मे पएणत्ते, ॥ कहि णं भंते ! समिए य । परिणामसन्निवाएँ य, छविहो भावलोगो उ
| उडलोगस्स आयाममज्झे पामते ?, गोयमा ! उप्पि ॥१॥” इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, सणंकुमारमाहिंदाणं कप्पाणं हेढेि बंभलोए कप्पे रिह
आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभाव- विमाणे पत्थडे एत्थ णं उडलोगस्स आयाममज्मे पविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति , 'अहे
सत्ते । कहि णं भंते ! तिरियलोगस्स आयाममज्झे पलोयखेत्तलोए'त्ति, अधोलोकरूपः क्षेत्रलोकोऽधोलोकक्षेत्रलोकः , इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतर
मते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पब्वयस्स - स्याधो नवयोजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधः हुमझदेसभाए , इमीसे रयणप्पभाए पुढवीए उवस्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः , 'तिरियलो. रिमहेढिल्लेसु खुड्डागपयरेसु एत्थ णं तिरियलोगस्स मयखेत्तलोए' त्ति रुचकापेक्षयाऽध उपरि च नव नव योजन
ज्झे अट्ठपएसिए रुयए परमत्ते, जो णं इमामो दशतमानस्तिर्यगरूपत्वात्तिर्यग्लोकस्तपः क्षेत्रलोकस्तिर्यगलोकक्षेत्रलोकः 'उडलोयखेसलोए' सि तिर्यगलोकस्यो
सदिसाओ पवहति, तं जहा-पुरच्छिमा पुरच्छिमदाहिपरि देशोनसप्तरज्जुप्रमाण ऊवभागवर्तित्वादृचलोकस्त- | णा एवं जहा दसमसए नामधेजं ति । (सू० ४७६) द्रपः क्षेत्रलोकः ऊर्ध्वलोकक्षेत्रलोकः , अथवा-अधः-अशुभः 'चउत्थीए पंकप्पभाए' इत्यादि, रुचकस्याधो नवयोजपरिणामो बाहुल्येन क्षेत्रानुभावाद् यत्र लोके द्रव्याणाम- नशतान्यतिक्रम्याधोलोको भवति लोकान्तं यावत् , सच सावधोलोकः, तथा-तियङ्मध्यमानुभावं क्षेत्र नातिशुभं सातिरेकाः सप्त रजवः, तन्मध्यभागः चतुर्थ्याः पश्चम्यानाप्यत्यशुभं तद्पो लोकस्तिर्यग्लोकः, तथा-ऊर्व-शुभः
श्व पृथिव्या यदवकाशान्तरं तस्य सातिरेकमीमतिबास परिणामो बाहुल्येन द्रव्याणां यत्रासापूर्वलोकः, श्राह च
भवतीति, तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्यो"अहव अहो परिणामो, खेत्तणुभावेण जेण प्रोसत्र ।
ईलोको व्यपदिश्यते लोकान्तमेव यावत् , स च सप्तअसुहो अहो त्ति भणिओ, दव्वाणं तेणऽहोलोगे ॥१॥" रज्जवः किनिम्न्यूनास्तस्य च मध्यभागप्रतिपादनायाह-' उ. इत्यादि । भ०११ २०१० उ०।
पि सणकुमारमाहिंदाणं कप्पाण' मित्यादि । तथा-' उव(६) ऊर्धादितो लोकस्त्रिधा तद्यथा
रिमहिटिल्लेसु खुडागण्यरेसु' त्ति लोकस्य बज्रमध्यत्वादविविहे लोगे पत्ते, तं जहा-उडलोगे, महोलो
लप्रभाया रत्नकाण्हे सर्वखुल्लकं प्रतरद्वयमस्ति, तयोमोगे, तिरियलोगे। (सू०१५३४)
परिमो यत प्रारभ्य लोकस्योपरिमुखा वृद्धिः 'हेडिसे' सिं तिविहे इत्यादि.इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरु- अधस्तनो वत प्रारभ्य लोकस्याधोमुसा वृद्धिः तयोरुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org