________________
( ७०० ) अभिधानराजेन्द्रः ।
लोक
ती:- उत्कटः रागश्च द्वेषश्च तत्राभिष्वङ्गलक्षणो-रागः अप्रीतिलक्षणो द्वेष इति, पताषुदीर्णौ यस्य जन्ती:-यस्य प्राणिन इत्यर्थः तं प्राणिनं तेन-भावेन लोक्यत्वाज्जानीहि भावलोकमनन्तजिनदेशितम् - एकवाक्यतया अनन्त जिनकथितम् ' सम्यग् ' इति क्रियाविशेषणमित्ययं गाथार्थः
॥ २०१ ॥
द्वारम् - साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विध पर्यायलोकमाह भाग्यकार:
दव्वगुण १ खित्तपञ्जव २ - भवाणुभावे च ३भावपरिणामे ४ । जाण चउन्विहमेअं, पजवलोगं समासेणं ॥ २०२ ॥ द्रव्यस्य गुणाः- रूपादयः, तथा क्षेत्रस्य पर्याया:-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः - तीव्रतमदुःखादि:, यथोक्तम्"छणिमिलीयमेतं, रात्थि सुहं दुक्खमेव अणुबंधं । गरम रहाणं, अहोलिसि पश्चमाणां ॥ १ ॥ असुभा उब्वियणिजा, सदरसा रूवगंधफासा य । सरप णेरइश्राणं, दुक्कयकम्मोवलित्ताणं ॥ २ ॥ " इत्यादि एवं शेषानुभावोऽपि वाच्यः' तथा भावस्य जी वाजीवसम्बन्धिनः परिणामस्तेन प्रशानाद् शानं नीलालोहितमित्यादिप्रकारेण भवनमित्यर्थः, जानीहि श्रवबुध्यस्व चतुर्विधमेनमोघतः पर्यायलोकं समासेन-संक्षेपेणेति गाथार्थः ॥ २०२ ॥
तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन - निगमयन्नाह भाष्यकारःवनरसगंधसंठा - गफासट्टा गइवन्नभेए अ । परिणामे बहुविहे, पजवलोगं विश्राणाहि ॥२०३॥ वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च चशब्दाद्रसादिभेदपरिग्रहः श्रयमत्र भावार्थ:- वर्णादयः सभेदा गृह्यन्ते, तत्र वर्णः– कृष्णादिभेदात् पञ्चधा रसोSपि तिलादिभेदात्पञ्चधा. गन्धः - सुरभिरित्यादिभेदाद् द्विधा, संस्थानं - परिमण्डलादिभेदात्पञ्चधैव, स्पर्शः - क. केशादिमेदादष्टधा स्थानम् - श्रवगाहनालक्षणं तदाश्रयभेदादनेकधा गतिः - स्पर्शवङ्गतिरित्यादिभेदाद् द्विधा,
शब्द उक्तार्थ एव अथवा – कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यमेकभेदोपसङ्ग्रहार्थ इति, अमेन किल द्रव्यगुणा इत्येतड्याख्यातम् । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम् शेषं द्वारद्वयं स्वयमेव भावनीयम्, तच्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम् -- परिणामांश्च बहुविधान् जीवाजीवभावगोचरान् किं ?-पर्यायलोकं विजानीहि इति गाथार्थः ॥ २०३ ॥ अक्षरयोजना पूर्ववदिति द्वारम् । साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाह नियुक्रिकार:आलुका म पलुकर, लुकइ संलुकई अ एगडा | लोगो अट्ठविहो खलु, तेणेसी बुच्चाई लोगो ॥ १०५८ । श्रालोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः, पते कार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र श्रालोक्यत इत्यादि योजनीयम् श्रत एषाऽऽह तेनैव उच्यते लोको
Jain Education International
लोक येनाऽऽलोक्यत इत्यादि, भावनीयमिति गाथार्थः ॥ १०५८ ॥ आव० २० ।
( ४ ) त्रिविधो लोकः
तिविहै लोगे पत्ते, तं जहा- खामलोगे, ठवणालोगे, दव्वलोगे । ( सू० १५३x )
लोक्यतेऽवलोक्यते केवलावलोकेनेति लोकः, नामस्थापने इन्द्रसुत्रवद्, द्रव्यलोकोऽपि तथैव नवरं शशरीर भव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि-जीवाजीवरूपाणि रूप्यरूपाणि-- सप्रदेशाप्रदेशानि द्रव्याण्येव द्रव्याणि च तानि लोकश्चेति विग्रहः । उक्तञ्च" जीवमजीवे रूवम- कवी सपएस अप्प से य । जाणाहि दव्वोयं, णिश्चमणिचं व जं दव्वं ॥ १ ॥
भावलोकं त्रिधाऽऽह
तिविहे लोगे पत्ते, तं जहा - पाणलोगे, दंसबलोगे, चरिचलोगे | ( सू० १५३X)
'तिविहे ' त्यादि, भावलोको द्विविधः - श्रागमतो नोआगमतश्च । तत्रागमतो लोकपर्यालोचनोपयोगस्तदुपयोगानन्यत्वाद् पुरुषो वा, नोश्रागमतस्तु सूत्रोको ज्ञानादिः, नो शब्दस्य मिश्रवचनत्वात् इदं हि त्रयं प्रत्येक मितरेतरसव्यपेक्ष नागम एव केवलो नाप्यनागम इति । तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता वास्य क्षायिकक्षायोपश मिकभावरूपत्वात् क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्तञ्च - " श्रदइए उवसमिए खाए य तहा खोवसमिए य । परिणामसन्निवाऍ य छविहो भावलोश्रो उ ॥ १ ॥ " ति । एवं दर्शनचारित्रलोकावपीति ।
स्था० ३ ठा० २ उ० ।
( ५ ) प्रकारान्तरेण चतुर्विधत्वं तद्भेदांश्वाहरायगिहे० जाव एवं वयासी - कतिविहे गं भंते ! लोए पद्मत्ते १, गोयमा ! चउव्विहे लोए पभत्ते । तं जहा-दब्ब लोए खेत्तलोए काललोए भावलोए ।। खेत्तलोए गं भंते ! कतिविहे पत्ते ?, गोयमा ! तिविहे पनते, तं जहा
होलोयखेत्तलोए ?, तिरियलोयखेत्तलोए २, उड्डलोयखेत्तलोए ३|| अहोलोयखेत्तलोए गं भंते ! कतिविहे पन्मत्ते, गोयमा ! सत्तविहे पन्नते, तं जहा रयणप्पभा पुविहोलोयखेत्तलोए० जाव आहेसत्तमा पुढवी महोलोखेल || तिरियलोयखेत्तलोए गं भंते ! कतिविहे पनत्ते ?, गोयमा ! असंखेज विहे पत्ते, तं जहा- जंबुद्दी वे तिरियखेत्तलोए० जाव सयंभूरमणसमुद्दे तिरियलोयखेतलोए । उडलोगखेत्तलोए गं भंते ! कतिविहे पनते १, गौयमा ! परसविहे पत्ते, तं जहा- सोहम्मकप्पउड़लोगखेत्तलोए० जाव अच्चुयउडूलोए गेवेजविमाणउड्डलोए अणुत्तरविमाणउडलोए ई संपन्भारपुढ विउडलोगखेतलोए । ( सू० ४२० X )
'रायांगहे ' इत्यादि 'दव्वलो ति द्रव्यलोक आगमतो, नोचागमतश्च । तत्रागसतो द्रव्यलोको लोकशब्दार्थ
For Private Personal Use Only
www.jainelibrary.org