________________
लोक
"
4
कम्, काललोकः - समयावलिकादिः, भवलोकः नारकादिः, स्वस्मिन् स्वस्मिन् भवे वर्तमाना यथा मनुष्यलोको देवलोक इति । भावलोकः षडीयिकादयो भाषाः। परीवलोकस्तु द्रव्याणां पयमात्ररूप इति केवलज्ञानालोकनीयत्यसामान्यादिति । ( स्था० १ डा० ) नामलोकः १, स्थापनालोकः २ इम्यलोकः ३, शेषलोका काललोकः ५, भवलोको ६. भावलोकः ७ पर्याय लोकश्च ८. तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ॥ व्यासार्थ तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराद्दजीवमजीवे रूम - रूवी सपएसमप्पएसे अ । जाणाहि दम्पलोगं, शिवमसि च जं दयं ।। १६५|| जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीव तीच द्विभेदरूप्यरूपभेदाद् आह रूपरूपाविति तवानादिकर्मसन्तानपरिमता रूपिणः संसारिण: अरूपिणस्तु-फर्मरहिताः सिद्धा इति, अजीवास्वरूपिणो-धर्माधर्माकाशास्तिकायाः, कपिलस्तु परमारवादय इति एती च जीवाजीचाबोधतः सप्रदेशाप्रदेशायय गन्तव्य तथा चाह - ' सप्रदेशाप्रदेशाविति, तत्र सामान्यविशेषरूपत्वापरमाव्यतिरेकेण प्रदेशाप्रदेशत्वं सकलास्तिकायानामेघ भावनीयम् परमाणवस्त्वप्रदेशा एव श्रन्ये तु व्याचढते-जीयः किल कालादेशेन नियमात् सप्रदेशः ल ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति एवं धर्मास्तिकायादिवft freeस्तिकायेषु परापरनिमित्तं पक्षद्वयं वायम् पुङ्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा - द्रव्यतः परमाणुरप्रदेशो द्वयणुकादयः सप्रदेशाः क्षेत्रतः एकप्रदेशायगादोऽप्रदेशो इत्यादिदेशावगाढाः सप्रदेशाः प यं कालतोऽप्येकानेक समयस्थितिभवतोऽप्येकानेकगुणकष्णादिरिति कृतं विस्तरेण । प्रकृतमुच्यते- इदमेवम्भूतं जीयाजीवनातं जानीहि द्रव्यलोकम्, द्रव्यमेव लोको द्रव्यलोक इति कृत्वा श्रस्यैव शेषधर्मोपदर्शनायाऽऽह - नित्यानित्यं च यद् द्रव्यम्, चशब्दादभिलाप्यानभिलाप्यादिसमुवय इति गाथार्थः ॥ २६५ ॥
,
"
,
सांप्रतं जीवाजीवयोनित्यानित्यतामेवोपदर्शयन्नाह
( ६६६ ) अभिधानराजेन्द्रः ।
"
Jain Education International
,
भाष्यकारः
ग १ सिद्धा २ विद्या व २,
भवि ४-१ पुग्गल १ अणागयद्धा य २ । ती ३ तिनि काया ४ -२,
जीवा १ जीव २ डिई उहा ।। १६६ ।। श्रस्याः सामायिकचद् व्याख्या कार्येति, भङ्गकास्तु सापर्यवसानाः भाद्यपद्यमाना अनादिपर्यवसाना - साना जीयेषु जीवाजपयोगी भङ्गाः । द्वारम् अधुना क्षेत्रलोकः प्रतिपाद्यते तत्र भाष्यम्आमासस्य परसा, उडुं च अहे अतिरियलोए व । जाणाहि खित्तलोगं, अनंत जिरणदेसि सम्मं ॥ १६७॥
लोक
आकाशस्य प्रदेशाः प्रकृश देशाः प्रदेशास्तान ऊ व इति ऊर्ध्वलोके च अधश्च इति श्रधोलोके च तिर्यग्लोके च किं ?- जानीहि क्षेत्रलोकम, क्षेत्रमेव लोकः क्षेत्रलोक इति कृत्या लोकपत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, अनन्तमिति श्रलोकाकाशप्रदेशापेक्षया चानन्तम् अनुस्वारलोपो ऽत्र द्रष्टव्यः, जिनदेशितमिति जि नकथितम् सम्यक - शोभनेन विधिनेति गाथार्थः ॥ १६७ ॥ साम्प्रतं काललोकप्रतिपादनायाह भाष्यकारःसमयावलिअमुत्ता, दिवस महोरत्तपक्खमासा य । संवच्छरजुगपलिया, सागरओसप्पिपरिश्रट्टा ॥ १६८ ॥ इद परमनिकृषः कालः समयोऽभिधीयते असंख्येयस मयमाना स्वावलिका, द्विपटिको मुहूर्तः, षोडश दि यसः द्वात्रिंशद् अहोरात्रम् पश्चाहोरात्राणि पक्षी प क्षौ मासः, द्वादश मासाः संवत्सरमिति, पञ्चसंवत्सरं युगम्, पल्योपममुद्धारादिभेदं यथा अनुयोगद्वारेषु तथावसेयम् सागरोपमं तद्वदेव दशसागरोपमकोटाकोटिपरिमाणोत्सपिंणी पचमयगियपि द्रष्टव्या परावर्तः पुत्रसपराय एवमवसर्पिण्यपि र्तः स चानन्तोत्सर्पिएयवसर्पिणीप्रमाणे इत्यादिः ते ऽनन्ता अतीतकालः अनन्त एवैष्यनिति गाथार्थः ॥ १६८ ॥ उक्तः काललोकः । लोकयोजना पूर्ववद्
2
""
2
अधुना भवलोकमभिधित्सुराह भाग्यकार:देवमा, तिरिक्खजोगीगया य जे सत्ता । तमि भवे बहुंता, भलोगं तं विमाणाहि ॥ १६६ ॥ नारकदेवमनुष्यास्तथा तिर्यग्योनिगताथ ये सवाः प्राणि न तम्सि तस्मिन् भये वर्तमाना वदनुभावमनुभवन्न भवलोकं तं विजानीहि लोकयोजना पूर्ववदिति गाथार्थः ॥ १६६ ॥
साम्प्रतं भावलोकमुपदर्शयतिश्रदइए १ अ वसमिए २
खइए अरे नहा खओवसमिए अ ४ । परिणामि ५ सन्निवाए
3
६, छबि भावलोगो उ ।। २०० ।। उदयेन नि
कि कर्मण इति गम्यते तथोपमेन निर्वृत श्रीपशमिकः क्षयेश निर्वृतः ताकि प शेषेष्वपि वाच्यम्, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च एवं षड्विधो भावलोकः, तत्र साक्षिपातिक प्रोथतोऽनेकमेदोऽवसेयः अविरुद्धस्तु दशभेद इति उक्
,
"ओोदरच बोचसमे परिणामेकेको (क) गह चलेऽपि । स्वयजोगेण वि चउरो तदभावे उसमे पि ॥ १॥ उपसमसेडी एको, केवलियोऽयि य तहेच सिद्धस्स । अविरुद्धसन्निवाइय-- भेया एमेव परागरस ॥ २२ ॥ " ति इति गाथार्थः ॥ २०० ॥
7
For Private & Personal Use Only
भाष्यम्
तिब्वो रागो अ दोसो अ, उमा जस्स जन्तुयो । जाणाहि भावलोयं, अगंत जिणदेसि
सम्मं ॥ २०१ ॥
www.jainelibrary.org