________________
(६६७) लोउत्तर अभिधानराजेन्द्रः।
लोक लोउत्तर-लोकोत्तर-न० । लोकस्योत्तरम्-प्रधानं लोकोत्तर- सहस्रभागाभ्यामधिकरज्जुत्रयविष्कम्भम् , इह चतुणां खम्। जिनशासने, अनु । नि० चू०।
एडानां पर्यन्तेषु चत्वारोऽङ्गलसहस्रभागा भवन्ति, केवलमे
कस्यां दिशि योजिताभ्यां द्वाभ्यामप्येक पवाङ्गलसहभाग लोउत्तरिय-लोकोत्तरिक-न । लोकोतरे-जिनप्रवचने भवं
एकदिग्वर्तित्वादेवमपरमपि द्वाभ्यामित्यमेवत्यतस्तद्वया-- लोकोत्तरिकम् । जिनप्रवचनभवे, लोकोत्तराणि यानि न
धिकत्वमक्तं देशोनसप्तरज्जूच्छुितम्। बाहल्यतस्तु ब्रह्मलो-- लोके प्रसिद्धानि, किंतु-प्रवचन एव कृतानि तानि लोको
कमध्ये पश्चरज्जुबाहल्यमन्यत्र त्वनियनवाहल्यम् । इदं च सराणि । शास्त्रमात्रप्रसिद्धे, सू०प्र०१० पाहु व्य० । निचून सर्व गृहीत्वा आधस्त्यसंवर्तितलोकार्धस्योत्तरपार्वे संघात्यलोक-(गाय)-लोक-पुं० । लोक्यत इति लोकः । लोक ते। एवं च योजिते प्राधस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादर्शन इत्यस्माद्धातोः । " अकर्तरि च कारके संज्ञायाम् "
धिकं तत् स्वराडयित्वापरितनसंधातितखण्डस्य थाहल्य रति घम् । आचा०१ श्रु०२ १०१३० । लोक्यते दृश्यते के.
ऊवायतं संयोज्यते, पर्वच मातिरेकाः पञ्चरज्जयः कनि-- वलशानभास्पतति लोकः। श्राव०५अकाचतुर्दशरज्ज्वात्मके
द्वाहल्यं सिध्यति । तथा-श्राधस्त्यखण्डमधस्ताद्यथासंभव (आचा० १ १०२ अ०१ उ01) धर्माधम्मास्तिकायब्य
देशोनसप्तरज्जुबाहल्यं प्रागुक्तम. श्रत उपरितनखराडवाहवच्छिन्ने अशेषद्रव्याधारे वैशाखस्थानकटिन्यस्तकरयुग्म
ल्याद्देशोनरज्जुद्वयमत्राधस्त्यग्यरडेऽतिरिच्यते त्यस्मादतिपुरुषोपलक्षिते अाकाशखएडे, प्राचा०१७०२१०१३०
रिच्यमानवाहल्या देशोनरज्जुरूपं गृहीत्वोपारतनखगडपञ्चास्तिकायात्मके, सूत्र. १ श्रु० १२ अ० । लोक्यते
वाहल्ये संघात्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्रमाणेन दृश्यत इति भावः । श्राव० ६ श्र० ।।
प्येतच्चतुरस्रीकृतनभावगडं कियत्यपि प्रदेशे रज्ज्वसंख्येआचा० । ल । विशे० । आय० । सू० प्र० । प्रा०
यभागाधिकाः पड़ रजवो भवन्ति । व्यवहारतस्तु सर्व म०। “धर्मादीनां वृत्ति-द्रव्याणां भवति यत्र तत् क्षेत्रम् ।
सप्तरज्जुवाहल्यमिदमुच्यते । व्यवहारनयो हि किंचिदूनसतैव्यैः सह लोक-स्तद्विपरीतं ह्यलोकाण्यम् "॥१॥ श्राव०
महस्तादिप्रमाणमपि पटादिनस्तुपरिपूर्णसप्तहस्तादिमानं ५ अ०। अनु० । विशेष । ल ।
व्यपदिशति, देशतोऽपि च दृ वाहल्यादिधर्म परिपूर्णे चतुर्दशरज्जुप्रमाणं चेत्थम्
पि वस्तुन्यध्यवस्यति स्थूलष्टि वादिति भावः । अत एव (१) तत्र कियत्प्रामाणो लोक इत्याह
तन्मतेनैवात्र सप्तरज्जुवाहल्यता सर्वगता द्रष्टव्या। श्राया
मविष्कम्भाभ्यां तु प्रत्येक देशोनसप्तरज्जुप्रमाणमिदं जातचउदसरज्जू लोओ, बुद्धिको होइ सत्तरज्जुषणो (६७)
म् । व्यवहारतस्तु तत्रापि सप्तरज्जुप्रमाणता द्रव्या, तदेवं चतुर्दश रजवो यस्य स चतुर्दशरज्जुः, रज्जुप्रमाण तु स्व
लोको व्यवहारनयमतेन । अत्रायाविष्कम्भवाहल्यैः प्रत्येक यंभूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणो- सप्तरज्जप्रमाणो धनो भवतीति समुदायार्थः । एतच्च वै. सरवेदिकान्तं वा याचदवसेयम् . उच्छूयमानमिदमस्व-अध- शाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं लोकं संस्थाप्य स्नाद्देशोनसप्तरज्जुविस्तरः, तिर्यगलोकमध्ये एकरज्जुविस्त- सर्व भावनीयमिति ॥ कर्म०५ कर्म । दशः। रः ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः , उपरि त लोकान्ते
(२) कोऽयं लोकःएकरज्जुविस्तृतः , शेषस्थानेषु पुनः कोऽपि कियानस्य
किमिय भंते ! लोए ति पच्चइ ?, गोयमा! पंचत्थिकाविस्तर इति । तदेवंरूपो लोको वुद्धिकृतो-मतिपरिकल्पनया विहितो भवति-संपद्यते, किंरूपो भवतीत्याह
या, एस णं परत्तिए लोए त्ति पवुच्चइ, तं जहा-धम्मसप्त रजवः प्रमाणतया यस्य स सप्तरज्जुः स चासौ घन- थिकाए अधम्मत्थिकाए . जाव पोग्गलथिकाए (मू० व समचतुरस्त्र आयामविष्कम्भवाहल्यैस्तुल्यत्वात् सप्तर- ४८१) भ०१३ श०४ उ० । (धर्मास्तिकायादीनां व्याख्या ज्जुधनः । स चेत्थं वुद्धया विधीयते-इह रज्जुविस्तीर्णा- स्वस्वस्थाने।) यास्त्रसनाड्या दक्षिणदिग्वबंधोलोकखण्डमधोदेशोनरज्जु- (३) लोकस्यैकत्वं नामादितश्चाविधत्वं निरूपतित्रयविस्तृतम् , क्रमेण हीयमाविस्तारं तावद्यावदुपरिष्टा- | एगे लोए। (मू०५) द्रज्जुसंख्येयभागविस्तारं सातिरेकसप्तरज्जूच्छ्रयं गृहीत्या एको लोकः, त्रिविधोऽप्यसंख्येयप्रदेशोऽपि वा द्रव्यार्थअसनाडिकाया एवोत्तरदिग्भागे विपरीत योज्यते, उपरितन
तया । स०१ सम० । एकः विवक्षितासंख्यप्रदेशाधस्ति-- भागमधःकृत्वाऽधस्तनं चोपरि विधाय संघात्यते इत्यर्थः ।
यंगादिदिग्भेदतया लोक्यते-दृश्यते केवलालोकनेति लोएवं च कृतेऽधस्तनं लोकस्यार्ध सातिरेकसप्तरज्जूच्छ्रितं कः-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तद्किंचिदूनरज्जुचतुष्टयविस्तार्ण बाहल्यतोऽप्यधः कचिद्देशो
क्रम-"धर्मादीनां वृत्ति-ईव्याणां भवति यत्र तत् क्षेत्रम् । नसप्तरज्जुमानमन्यत्र पुनरनियतबाहल्यं जायते। इदानीम
तैव्यैः सह लोक-द्विपरीतं ह्यलोकाख्यम् ॥१॥" परितनलोकार्ध संवय॑ते-तत्रापि रज्जुविस्तगयास्त्रसनाडि
इति, अथवा-लोको नामादिरणधा । स्था० १ ठा। काया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितन च
आह चअपि खण्डे ब्रह्मलोकमध्ये प्रत्येक द्विरज्जुविस्तरे उपर्य
नामं ठवणा दविए, खित्ते काले भवे य भावे य । लोकसमीपेऽधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपेऽङ्गलसहस्रभागविस्तरवती देशोनसार्धत्रयरज्जूच्छिते बुद्धया गृहीत्वा
पञ्जवलोए य तहा, अट्ठविहो लोयनिक्खेयो ॥१०५७। असनाडिकाया एवोत्तरपार्वे पूर्वोदितस्वरूपेणैव वैपरीत्येन श्राव० २ १० । नामस्थापने सुनाने, द्रव्यलोको-जी. संघात्येते. एवं च कृते उपरितनं लोकस्या द्वाभ्यामकुल- वाजीबद्यरूपः । क्षेत्रलोकः-आकाशमात्रमनन्त प्रदेशात्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org