________________
लोक अभिधानराजेन्द्रः।
लोक पियरो पहीणा भवंति नो चेव णं ते देवा अलोयंत सं- स्साउलंसि बत्तीसइविहस्स नट्टस्स अन्नयरं नट्टविहिं उवपाउणंति, तं रेव०, तेसि णं देवाणं किं गए बहुए अ-| दंसेजा, से नूणं गोयमा! ते पेच्छगा तं नट्टियं अणिमिगए बहुए ?, गोयमा नो गए बहुए अगए बहुए ग- साए दिदीए सव्वत्रो समंता समभिलोएंति ?, हंता समयाउ से अगए अणंतगुणे, अगयाउ से गए अणंतभागे भिलोएंति, ताओ णं गोयमा ! दिट्ठीओ तंसि नट्टियसि अलोए णं गोयमा ! एमहालए पन्नत्ते । (सू० ४२१) | सन्चो समंता सन्त्रिपडियाओ?, हंता सन्निपडियाओ, 'सव्वदीव ' त्ति इह यावत्करणादिदं दृश्यम्-' समु- अस्थि णं गोयमा! ताओ दिवीमो तीसे नट्टियाए किंहाणं अभंतरए सव्वखुड़ाए वट्टे तेल्लापूपसंठाणसंठिए व.
चि वि आबाहं वा वाबाहं वा उम्पाएंति छविच्छेदं वा दे रहचक्कवालसंठाणसंठिए बट्टे पुक्खरकन्नियासंठाणसठिए बट्टे पडिपुत्रचंदसंठाणसंठिए एकं जोयणसयसह
करेंति ?, णो तिणद्वे समढे, हवा-सा नट्टिया तासि
दिट्ठीणं किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं सहस्साई दोनि य सत्तावीसे जोयणसए तिनि य को- वा करेइ ?, णो तिणद्वे समढे,ताओ वा दिदीओ अनमसे अट्ठावीसं च धणुसयं तेरस अंगुलाई श्रद्धगुलं च
नाए दिट्ठीए किंचि आवाहं वा वाबाहं वा उप्पाएंति किंचि विसेसाहिय' ति 'ताए उक्किट्टाए ' त्ति इह यावरकरणादिदं दृश्यम्-' तुरियाए चवलाए चंडाए सिहा
छविच्छेदं वा करेंति ?, णो तिणद्वे समढे, से तेणटेणं ए उड्याए जयणाए छेयाए दिवाए ' त्ति तत्र त्वरि- गोयमा! एवं वुच्चइ तं चेव० जाव छविच्छेदं वा करेंति।। तया-श्राकुलया चपलया-कायचापल्येन चण्डया-रौद्रया | (सू० ४२२) गत्युत्कर्षयोगात् सिंहया-दायस्थिरतया उद्भुतया-दर्पा
लोगस्स ण ' मित्यादि, 'अत्थि ण भंते ! ' त्ति अस्त्ययं तिशयेन जयिन्या-विपक्षजेतृत्वेन छेकया-निपुणया दि. भदन्त ! पक्षः इह च त इति शेषो दृश्यः , ' जाव कव्यया-दिवि भवयेति, 'पुरच्छाभिमुहे ' त्ति मेवपेक्षया,
लिय' त्ति इद्द यावत्करणादेवं दृश्यम्-' संगयगयहसि'पासत्तमे कुलवंसे पहीणे' त्ति कुलरूपो वंशः प्रहीणो
यभणियचिट्ठियविलासललियसलावनिउणजुत्तोबयारकभवति श्रारूप्तमादपि बंश्यात् , सप्तममपि वश्यं यादि
लिय'त्ति, · बत्तीसइविहस्स नट्टम्स' त्ति द्वात्रिंशद त्यर्थः, ' गयाउ से अगए असंखेजइभागे अगयाउ से ग
विधा-भेदा यस्य तत्तथा तम्य नाट्यस्य , तत्र ईहा५ असंखेजगुणे ' ति, ननु पूर्वादिषु प्रत्येकमर्द्धरज्जु- मृगऋषभतुरगनरमकरविहगन्यालककिन्नरादिभक्तिचित्रोप्रमाणन्चाल्लोकस्यो धश्च किश्चिन्यूनाधिकसप्तरज्जुप्रमा- | नामैको नाट्यविधिः , एतच्चरिताभिनयनमिति संभाव्यगत्वानुल्यया गत्या गच्छतां देवानां कथ षट्स्वपि दिनु ते, एवमन्येऽप्येकत्रिशद्विधयो राजप्रश्नकृतानुसारतो वागतादगतं क्षेत्रमसंख्यातभागमात्रम् , अगताच्च गतमसं
च्याः । ण्यातगुणमिति ?, क्षेत्रवैषम्यादिति भावः, अत्रोच्यते
लोकैकप्रदेशाधिकारादेवेदमाहघनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः, ननु
लोगस्स णं भंते ! एगम्मि आगासपएसे जहन्नपए जीवपयानस्वरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनपि कालन न लभन्ते तदा कथमच्युताजिनजन्मादि
एसाणं उकोसपए जीवपएसाणं सव्वजीवाण य कयरे षु दागवतरन्ति ?, बहुत्वारक्षेत्रस्याल्पत्वादवतरणकालस्ये- कयरेहिं तो० जाव विससाहिया वा ! , गोयमा ! सव्वति, सत्यम् , किन्तु-मन्देयं गतिः, जिनजन्माद्यवतरण- | त्थोवा लोगस्स एगम्मि आगासपएसे जहमपए जीव गतिस्तु शीघ्रतमेति । 'असम्भावपट्टवणाए' ति असता
पएसा, सब्बजीवा असंखेजगुणा , उक्कोसपए जीवपथकल्पनयेत्यर्थः । पूर्व लोकालोकवक्तव्यतोता ।
एसा विसेसाहिया सेवं भंते ! भंते ! ति । (स०४२३) (१६) अथ लोकैकप्रदेशगतं वक्तव्यविशेष दर्शयन्नाह
"लोगस्स ण' मित्यादि, अस्य व्याण्या-यथा किलेतेषुत्रलोगम्स णं भंते ! एगम्मि आगासपएसे जे एगिदियप-| योदशसु प्रदेशेषु त्रयोदश प्रदेशकानि दिग्दशकस्पर्शानि - एसा. जाव पंचिंदियपएसा अणिदियपदेसा अन्नमन्त्रब- योदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं प्रदा, अत्रमन्नपुट्ठाजाव अन्नमन्त्रसमभरघडत्ताए चिट्ठति,
योदश त्रयोदश प्रदेशा भवन्ति , एवं लोकाकाशप्रदशेऽ
नन्तजीवावगाहेनैकैकस्मिन्नाकाश देशेऽनन्ता जीवप्रदेश भत्थि णं भंते ! अन्नमत्रस्स किञ्चि आवाहं वा वाबाई
भवन्ति लोके च मूक्ष्मा अनन्तजीवात्मका निगोदाः - वा उप्पायति छविच्छेदं वा करेंति ?, यो तिमद्वे समढे,
थिव्यादिसर्वजीवासंख्येयकतुल्याः सन्ति , तेषां चैकैकसे केणद्वेणं भंते ! एवं वुच्चइ लोगस्स णं एगम्मि आगा- स्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति तेषां च जसपएसे जे एगिदियपएसा जाब चिटुंति णऽस्थि णं भं- घन्यपदे एकत्राकाशप्रदेशे सर्वस्तीका जीवप्रदेशाः, तेभ्यते ! अन्नमन्नस्स किंचि आबाहं वा जाव करेंति ? गोय
श्व सर्यजीवा असंख्येयगुणाः , उत्कृष्टपदे पुनस्तेभ्यो
विशेषाधिका जीवप्रदेशा इति ॥ अयं च सूत्रार्थोऽमूभिर्वमा ! मे जहानामए नट्टिया सिया सिंगागगारचारुवेसा
दोक्तगाथाभिर्भावनीयःजाव कलिया रंगहाणमि जणमयाउलाम जणमयमह- "लोगम्मेगपपसे . जहन्नयपर्याम्म जियपपमाणं ।
153
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org