________________
लेमा अभिधानराजेन्द्रः।
लेमा नूणं भंते ! सुक्कलेसा पम्हलेसं पप्प णो तारूवत्ताए। सप्पतीत्यर्थः, कृष्णलेश्यातो हि नीललेश्या विशुद्धा ततस्तजाव परिणमति ?, हंता गोयमा ! मुक्कलेसा तं चैव, दाकारभावं तत्प्रतिबिम्बिमात्रं वा दधाना सती मना विसे केणद्वेणं भंते ! एवं बुच्चति-सुक्कलेसा . जाव
शुद्धा भवतीत्युत्सर्पतीति व्यपदिश्यते' उपसंहारवाक्यमा
ह-से पपण?ण' मित्यादि, सुगमम् । एवं नीललेश्याया णो परिणमति ?, गोयमा! आगारभावमायाए वा०
कापोतलेश्यामधिकृत्य कापोतलेश्यायास्तेजोलेश्यामधिकृत्य जाव सुक्कलेसा णं सा णो खलु सा पम्हलेसा तत्थ तेजोलेश्यायाः पनलेश्यामधिकृत्य पालेश्यायाः शुक्लेगया ओसकइ , से तेणडेणं गोयमा! एवं वुचइ०
श्यामधिकृत्य सूत्राणि भावनीयानि, सम्प्रति पालेश्याजाव णो परिणमइ । (मू० २३१)
मधिकृत्य शुक्ललेश्याविषयं सूत्रमाह-'से नूणं भंते ! सु
कलेसा पम्हलेसं पप्प' इत्यादि, एतश्च प्राग्वद् भावनीयम् , 'कइ गं भैते ! लेस्साश्रो पन्नत्ताश्रो' इत्यादि , चतु
नवरं शुक्ललेश्यापेक्षया पद्मलेश्या हीनपरिणामा ततः शुक्ल देशकवत् तावद्वक्रव्यं यावद्वैडूर्यमणिदृष्टान्तः , व्याख्या
लेश्या पनलेश्याया आकारभावं तत्प्रतिबिम्बमा वा भजन्ती च प्राग्यदेव निरवशेषा कर्तव्या, प्रागुपन्यस्तस्याप्यस्य
मनागविशुद्धा भवति, ततोऽवष्वष्कते इति व्यपदिश्यते, एवं सूत्रस्य पुनरुपन्यासोऽग्रेतनसूत्रसम्बन्धार्थः, तदेव सूत्र
तेजःकापातनीलकृष्णलेश्याविषयाण्यपि सूत्राणि भावनीयामाह-' से नूणं भंते !' इत्यादि, इह तिर्यमनुष्यविषयं
नि,ततः पद्मलेश्यामधिकृत्य तेजःकापोतनीलकृष्णलेश्याविसूत्रमनन्तरमुक्तम् , इदं तु देवनैरयिकविषयमवसेयम् , देवनै
षयाणि तेजोमेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कागयिका हि पूर्वभवगतचरमान्तर्मुहूर्त्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त तावदवस्थितलेश्याकाः, ततोऽमीषां
पोतलेश्यामधिकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिहकृष्णादिलेश्याद्रव्याणां परस्परसम्पर्केऽपि न परिणम्यप
त्य कृष्णलेश्याविषयमिति , अमूनि च सूत्राणि साक्षात् रिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति
पुस्तकेषु न दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि , तथा • से नूर्ण भंते !' इत्यादि , सेशब्दोऽथशब्दार्थः , स च | मूलटीकाकारेण व्याख्यानात् , तदेवं यद्यपि देवनैरयिप्रश्ने, अथ नूनम्-निश्चितं भदन्त ! कृष्णलेश्याः कृष्णले- |
काणामवस्थितानि लेश्याद्रव्याणि तथापि तत्तदुपादीयश्याद्रव्याणि नीललेश्या नीललेश्याद्रव्याणि प्राप्य , प्रा- मानलेश्यान्तरद्रव्यसम्पर्कतः तान्यपि तदाकारभावमात्रां प्तिरिह प्रत्यासन्नत्वमात्रं गृह्यते न तु परिणम्यपरिणा
भजन्ते इति भावपरावृत्तियोगः षडपि लेश्या घटन्ते , मकभावेनान्योऽन्यसंश्लेषः , तदूपतया-तदेव-नीललेश्या- |
ततः सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभ इति न कद्रव्यगतं रूपम्-स्वभावो यस्य कृष्णलेश्यास्वरूपस्य तत्त
श्चिद्दोषः । प्रज्ञा०१७ पद ५ उ०।। दूपं तद्भावस्तपता तया , एतदेव व्याचष्टे-न तद्वर्ण
(२६) मनुष्यादिगतलेश्यासंख्यामाहतया न तद् गन्धतया न तद्रसतया न तत्स्पर्शतया भू- कति णं भंते ! लेसा पन्नत्ता, गोयमा ! छलेयो भूयः परिणमते, भगवानाह-हन्तेत्यादि , हन्त गौतम ! | सा पन्नत्ता ,तं जहा-कएहलेसा ०जाव सुक्कलेसा, कृष्णलेश्येत्यादि , तदेव , ननु यदि न परिणमते त
मणुस्साणं भंते ! कइ लेसा पण्णता ?, गोयमा ! हिं कथं सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभः, स हि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां
छ लेस्साओ पएणत्ताओ , तं जहा-कराहलेसा जाव च कृष्णलेश्यति , कथं चैतद् वाक्यं घटते ?| सुक्कलेसा, मणुस्सीणं भंते ! पुच्छा, गोयमा ! छ'भावपरावत्तीए पुण सुरनेरइयाणं पि छल्लेसा ' इति | ल्लेसाओ परमत्ताओ , तं जहा-कहा • जाव सुक्का, कलेश्यान्तरद्रव्यसम्पर्कतस्तद्रुपतया परिणामाऽसम्भवेन भा- म्मभूमयमणुस्साणं भंते ! कइ लेसानो पएणत्ताश्रो १, वपरावृत्तेरेवायोगात् , अत एव तद्विषये प्रश्ननिर्वचनसूत्रे |
गोयमा ! छ लेसाओ पण्णताओ, तं जहा-कएहा जाव आह-'से केण?ण भंते!' इत्यादि तत्र प्रश्नसूत्रं सुगम निचनसूत्रम्-श्राकार:-तच्छायामात्रमाकारस्य भावः
सुक्का, एवं कम्मभूमयमणुस्सीण वि । भरहेरवयमणुससा आकारभावः स एव मात्रा आकारभावमात्रा तया श्रा- स्साणं भंते ! कति लेसानो पसत्ताओ?, गोयमा! छ कारभावमात्रया, मात्राशब्द श्राकारभावातिरिक्तपरिणामा- लेसाओ पमत्ताओ, तं जहा-कएहा जाव सुक्का, एवं न्तरप्रतिपत्तिव्युदासार्थः, से' इति-सा कृष्णलेश्या नील- मणुस्सीण वि, अकम्मभूमयमणुस्साणं पुच्छा, गोयमा ! लेश्यारूपतया, स्यात् , यदि वा-प्रतिभागः-प्रतिबिम्बमा
चत्तारि लेसाओ पलत्ताओ , तं जहा-कएहा • जाव दर्शादाविव विशिष्टः प्रतिबिम्ब्यवस्तुगत श्राकारः प्रतिभाग एवं प्रतिभागमात्रा तया, अत्रापि मात्राशब्दः प्र
तेउलेसाओ एवं अकम्मभूमिगमणुस्सीण वि, एवं अंतरदीतिविम्बातिरिक्तपरिणामान्तरव्युदासार्थः स्यात् , कृष्णले
वमणुस्साणं , मणुस्सीण वि, एवं हेमवयएरन्नवयत्रश्या नीललेश्यारूपतया, परमार्थतः पुनः कृष्णलेश्यैव नो मम्मभूमयमणुस्साणं , मणुस्सीण य कइ लेसाओ पखलु नीललेश्या सा, स्वस्वरूपापरित्यागात् न खल्वाद- सत्ताओ, गोयमा ! चत्तारि , लेसाओ पमत्ताओ, तं दियो जपाकुसुमादिसन्निधानतस्तत्प्रतिबिम्बमात्रामादधाना नादर्शादय इति परिभावनीयमेतत् , केवलं सा कृ
जहा-कएहा • जाव तेउलेसा, हरिवासरम्मयअकम्मखलेश्या तत्र-स्वस्वरूपे गता-अवस्थिता सती उत्स्वकते
| भूमयमणुस्साणं मणुस्सीण य पुच्छा , गोयमा ! चसातदाकारभावमाधारणतस्तत्प्रतिषिम्बमात्रधारणतो बो-I रि, तं जहा-कराहा • जाव तेउलेसा, देवकुरुज्चर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org