________________
लेसा
"
, ए
कुरुप्रकम्मभूमयमणुस्सा एवं चेव, एतेसिं चैव मणुस्सी एवं चैव धायइसंडपुरिमऽद्धे वि एवं चेव, पच्छिमद्धे वि एवं पुक्खरदीवे वि भाणियव्वं । कण्हलेसे गं भंते! मस्से करहलेसं गब्भं जा (ज) गज्जा ?, हंता गोयमा ! जाणेज्जा कण्हलेसा मणुस्से नीललेसं गर्भ जाणेज्जा १, हंता गोयमा ! जाणेजा, ०जाव सुकलेसं गन्धं जाणेज्जा, नीललेसा मणुस्से कएहलेसं गब्र्भ जाणेज्जा ? हंता गोयमा ! जाजा, एवं नीललेसा मस्से • जाव सुक्कलेसं गन्धं जाणेजा वं काउलेसेणं छप्पि आलावगा भाणियव्वा, तेउलेसाण वि, पम्हलेसाण वि, सुकलेसाण वि, एवं बतसं आलावा भाणियव्वा, कण्हलेसा इत्थिया कहलेसं गन्धं जाजा १, हंता गोयमा ! जाणेज्जा, एवं एते वि छत्तीसं श्रालावगा भाणियध्वा कण्हलेसा गं भंते ! मगुस्से कण्हलेसाए इत्थियातो कण्हलेसं गब्र्भ जाणेज्जा ?, हंता गोयमा ! जाणेज्जा, एवं एते छत्तीसं चालावगा, कम्मभूमगकण्हलेसे गं भंते! मणुस्से कएहलेसाए इत्थियाए कण्हलेसं गन्धं जाणेज्जा ?, हंता गोमा ! जाज्जा, एवं एते छत्तीसं लावगा भाणि - यव्वा, अकम्मभूमयकएहलेसा मगुस्सा अकम्मभूमयकरहलेसाए इत्थियाए कम्मभूमयकरहलेसं गर्भ जाणेजा १, हंता गोयमा ! जाणेज्जा, नवरं चउसु लेसासु सोलस आलावगा, एवं अंतरदीवगाण वि । (सू०२३२) ' कर णं भंते! लेस्साओ पन्नताओ ' इत्यादि, सुगमम् उद्देशक परिसमाप्ति यावत्, नवरमुत्पद्यमानो जीवो जन्मान्तरे लेश्याद्रव्याण्यादायोत्पद्यते तानि च कस्यचिकानिचिदिति । कृष्णलेश्या परिणतेऽपि जनके जन्यस्य विचित्र लेश्यासंभवः, एवं शेषलेश्यापरिणतेऽपि भावनीययम् ॥ प्रज्ञा० १७ पद ६ उ० । ( ध्यानिनां लेश्याः ' रुइज्माण ' शब्देऽस्मिन्नेव भागे ५६८ पृष्ठे उक्ताः । ) किरणे, शा० १ ० ६ श्र० । तेजसि, भ० १४ श० ६ उ० देहवर्णसुन्दरतायाम्, जी० ३ प्रति० ४ अधि० । ' अंतमुडतठित्रो, तिरियनराणं हवंति लेसाश्रो' एवं युगलिनामपि तथैव लेश्यास्थितिकालोऽन्यथा त्रेति ? प्रश्नः, अत्रोत्तरम् - युगलिनामप्यन्यतिर्यङ्मनुष्यवदान्तमइर्त्तिको लेश्यास्थितिकालो शेयः, प्रज्ञापनावृत्त्यादिष्वविशेषेण तथाऽभिधानादिति ॥ ६० ॥ सेन० २ उल्ला० ।
विषयसूची
( १ ) लेश्यानिक्षेपः ।
(२) लेश्यासंख्या ।
(३) नैरयिकादीनां लेश्याः ।
( ६६६ ) अभिधानराजेन्द्रः ।
(४) असुरकुमारादीनां देवानां च लेश्याः । (५) कृष्णादिलेश्यावन्तः केऽल्पर्द्धिकाः के महर्द्धिकाः । (६) कृष्णलेश्यां प्रणिधाय अवधिना कियत्क्षेत्रं पश्यति ।
Jain Education International
लेहसाला
( ७ ) का लेश्या कतिषु स्थानेषु लभ्यते । (८) का लेश्या कैन परिणामेन परिणमति । ( ६ ) लेश्यानां वर्णाधिकारः । (१०) विशेषतो वर्णाधिकारः ।
( ११ ) कृष्णादिलेश्याकनारकाणां स्थित्या ऽल्पमहत्त्वम् । ( १२ ) लेश्यानां वर्णैस्थानम् । (१३) लेश्यानां रसाधिकारः । ( १४ ) लेश्यानां गन्धाधिकारः । (१५) लेश्यानां शुद्धाशुद्धत्वाधिकारः । (१६) लेश्यानां शीतोष्णस्पर्शाधिकारः । ( १७ ) लेश्यानां गतिद्वारम् । (१८) लेश्यानां परिणामसंख्यानिरूपणम् । ( ११ ) लेश्यानां त्रिस्थानकावतारः । ( २० ) लेश्यानां प्रदेशाः । (२१) लेश्यानां स्थानानि ।
(२२) का लेश्या कियत्कालं तिष्ठति । ( २३ ) लेश्या स्थानानामल्पबहुत्वम् । (२४) लेश्यानामायुर्द्वारम् । (२५) लेश्यानां परस्परपरिणामनिरूपणम् । (२६) मनुष्यादिगतलेश्या संख्यानिरूपणम् । लेस्सापरिणाम- लेश्यापरिणाम- पुं० | जीवानां लैश्यापरिणतौ, प्रशा० १३ पद । स्था० । लेस्साभिताव - लेश्याभिताप - पुं० । तेजसोऽभितापे, भ० ८
श० ८ ३० ।
लेस्सि (ग्) -लेश्यिन् - त्रि० । लेश्या विद्यते येषां ते लेश्यिनः । शिखादेराकृतिगणत्वादिन्प्रत्ययः । लेश्यावति, बृ० १
उ० १ प्रक० ।
लेह - लेख पुं० . लेखनं लेखः ।“ ख-घ-ध-ध-भाम्” ॥८॥
१ । १८७ ॥ इति खस्य हः । प्रा० । अक्षरविन्यासे, स० ७२ सम० । श्र० चू० । प्रव० । आ० म० । वृ० । शा० । लिपिपरिज्ञाने, नं० । तद्विषये कलाभेदे, जं० २वक्ष० । लिख्यते इति लेखः । ग्रन्थे, श्राव० ६ ० ।
लेह ( लिक्ख)ग-लेख्यक-न० । व्यवहारादिसम्बन्धनि पत्रचये, प्रव० ३८ द्वार । लेहड-देशी- लम्पटे, दे० ना० ७ वर्ग २५ गाथा ।
लेहणा-लेखना- स्त्री० । सत्पुस्तकेषु अक्षरविन्यसने, “तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च । " द्वा० २१ द्वा० । लेस्सागइ लेश्यागति - स्त्री० । तिर्यङ्मनुष्याणां कृष्णादिले
याद्रव्याणि संप्राप्य तद्रूपादितया परिणमतीति लेश्यागतिः । गतिभेदे, प्रज्ञा० १६ पद । लेस्साणुवायगइ - लेश्यानुपातगति - श्री० लेश्याया अनुपातोअनुसरणं तेन गतिर्लेश्यानुपातगतिः । गतिभैदे, प्रशा०२६पद । लेहना - स्त्री० । श्राखादने, कल्प० १ अधि० १ क्षण । लेहणी - लेखनी - स्त्री० । लेखनसाधने, ( कलमे ) रा० । लहसाला - लेखशाला - स्त्री० । अक्षरविन्यसनशिक्षणशालायाम् आ० ० १ ० ।
,
For Private & Personal Use Only
www.jainelibrary.org