________________
( ६६४ ) अभिधानराजेन्द्रः ।
लेसा
वाच्यानि, एवं प्रदेशार्थतयाऽपि जघन्योत्कृष्टस्थानविषयमल्पबहुत्वं भावनीयम् तथा चाह -' एवं जहेब दव्वट्टयाए तब परसट्टयाए वि भाणियव्वं, नवरं 'परसट्टयाए' सि ' श्रभिलावे विसेसो ' इति, द्रव्यार्थ प्रदेशार्थतायां प्रथमतो द्रव्यार्थतया जघन्यानि कापोतनीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसंख्येयगुणानि वक्तव्यानि ततो जघन्येभ्यः शुक्ललेश्यास्थानेभ्यः उक्तक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसंख्येयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुक्ललेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि प्रदेशार्थतया अनन्तगुणानि वक्तव्यानि ततः प्रदेशार्थतयैव जघन्यानि नीलकृष्ण तेजः पद्मशुक्ललेश्यास्थानानि यथोत्तरमसंख्येयगुणानि एवमुत्कृष्टस्थानान्यपि उक्तक्रमेणैव यथोत्तरमसंख्येयगुणानि वक्तव्यानीति । प्रशा० १७ पद ४ उ० ।
(२४) साम्प्रतमा युद्धीरावसरः, तत्र च यस्या लेश्याया यदायुषो मानं तत्स्थतिद्वार एवार्थतोऽभिहितम्, इह त्विदमुच्यते श्रवश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, यत श्रागमः - " जल्लेसाइं दव्वाई परियाइत्ता कालं करेइ तसो उववज्जर "ति, तथैव प्रक्ष्यति " तो मुद्दत्तम्मि गए " इत्यादि तत्र जन्मान्तरभाविलेश्यायाः किं प्रथमसमये परभवायुष उदय श्राहोस्विश्वरमसमयेऽन्यथा वैति संशयापनोदनायाह
साहिं सव्वाहिं, पढमे समयम्मि परिणयाहिं तु । न हु कस्सइ उववत्ति, परे भवे अत्थि जीवस्स ॥ ५८ ॥ साहिं सव्वाहिं, चरमे समयम्मि परिणयाहिं तु । न हु कस्सर उववत्ति, परे भवे अत्थि जीवस्स || ५६ || अंतमुत्तम्म गए, अंतमुहुत्तम्मि सेसए चैव ।
साहि परिणयाहिं, जीवा गच्छति परलोयं ॥ ६० ॥ लेश्याभिः -- उक्तरूपाभिः सर्वाभिः इति षडिरपि प्रथमे स. मये तत्प्रतिपत्तिकालापेक्षया परिणताभिः -- प्रस्तावादात्मरूपतामापन्नाभिः, लक्षणे तृतीया, तुः - पूरणे, न हु-नैव कस्यापि 'उववत्ति' त्ति उत्पत्तिः- उत्पादः, पठ्यते- 'नवि कस्स षि उबववाओ' ति सुगमम् परे - श्रन्यस्मिन् भवे- जन्मनि भ
- वियते जीवस्य जन्तोः, तथा लेश्याभिः सर्वाभिः चरमे समये इति -- श्रन्तसमये परिणताभिस्तु म हु--नैव क स्याप्युत्पत्तिः परे भवे भवति जीवस्य । कदा तर्हि ? इत्याहअन्तर्मुहगत एव - श्रतिक्रान्त एव तथाऽन्तर्मुहूर्त्ते क्षेत्रके चैव श्रवतिष्ठमान एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकम् भवान्तरम् इत्थं चैतन्मृतिकाले भाविभवलेश्याया उत्पत्तिकाले वाऽतीतभवलेश्याया अन्तर्मुह्वर्त्तमवश्यं भावात्, न त्विह विपरीतमवधार्यतेअन्तर्मुहूर्त्त एवं गत इत्यन्तर्मुहूर्त्त एव शेषक इति च देवनारकाणां स्वस्वलेश्यायाः प्रागुत्तरभवान्तर्मुहूर्त्तद्वयसहितनिजायुःकालं यावदवस्थितत्वात् उक्तं हि प्रज्ञापनायाम्“ जलेसाइं दब्वाई श्रायतित्ता कालं करेति तल्लेसेसु उववाह' सि, तथा 'करहलेसे रतिए करहलेसेसु रइएसु उववज्जति करहलेसेसु उब्धट्टर " जलसे उबवज्जइ राज्ञेसे उब्वद्वृति" एवं नीललेसे वि, काउलेसे षि,एवं -असुर
Jain Education International
For Private
लेसा
कुमारा० जाव वैमागिय ति श्रनेनान्तर्मुहर्त्ताविशेष श्रायुषि परभवलेश्या परिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः । इत्थं लेश्यानां नामाद्यभिधाय साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुपदेशमाह
तम्हा यासि साणं, अणुभावं वियाणिया ।
अप्पसत्था उवजित्ता, पसत्थाऽट्ठिए मुखी ॥ ६१ ॥
4
' तम्ह 'ति यस्मादेता श्रप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् पतासाम् - अनन्तरमुक्तानां लेश्यानाम् अनुभागम् उक्तरूपं विज्ञाय विशेषेणावबुध्य प्रशस्ताः - कृष्णाद्यास्तिस्रो वर्जयित्वा प्रशस्ताः - तैजस्याद्यास्तिस्रः श्रधितिष्ठेत् — भावप्रतिपत्त्याऽऽश्रयेन्मुनिरिति शेष इति सूत्रार्थः । उत्त० ३४ अ० ।
(२५) कृष्णलेश्या नीललेश्यां प्राप्य न तद्रूपतया - परिणमतीत्याह
कइ णं भंते ! लेस्साओ पन्नत्ताओ ?, गोयमा ! छ लेस्सा पत्ता, तं जड़ा - करहलेसा० जाव सुकलेसा । से नूणं भंते ! कण्हलेसा नीललेसं पप्प तारूवत्ताए तावभाए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो भुजो परिणमति, इत्तो आढतं जहा चउत्थम्रो उद्देस तहा भाणियव्वं ० जाव वेरुलियमणिदितो त्ति ।। से नूगं भंते ! कहलेसा नीललेसं पप्प णो तारूचत्ताए० जाव णो ता फासत्ताए भुज्जो भुजो परिणमइ १, हंता गोयमा ! कहलेसा नीललेस्सं पप्प णो तारूवत्ताए णो तावन्नताणो तागंधत्ताए णो तारसत्ताए यो ताफासत्तए भुजो भुजो परिणमति, से केणद्वेगं भंते ! एवं बुच्चइ ?, गोयमा ! आगारभावमायाए वा से सिया पलिभागभावमायाए वा से सिया कण्हलेस्सा गं सा णो खलु नीललेसा तत्थ गया ओसकइ उस्सकइ वा, से तेगट्ठेणं गोयमा ! एवं वुच्चइ करहलेसा नीललेसं पप्प णो तारूवताए० जाव भुजो भुजो परिणमति से नूणं भंते । नीललेसा काउलेसं पप्प णो तारूवत्ताए० जाव भुज्जो भुज्जो परिणमति १, हंता गोयमा नीललेसा काउलेसं पप्प णो तारूवत्ताए० जाव भुज्जो भुज्जो परिणमति, से केराट्ठेयं भंते ! एवं बुच्चइ-नीललेसा काउले पप यो तारूवत्ताए० जाब मुज्जो भुज्जो परिणमति १, गोयमा ! आगारभावमायाए वा सिया पलिभागभावमायाए वा सिया नीललेस्सा सा णो खलु सा काउलेसा तत्थ गया श्रोसकर उस्सक्कति वा, से एएणणं गोयमा ! एवं वुच्चर नीललेसा काउलेसं पप्प णौ तारूवत्ताए० जाव भुज्जो भुज्जो परिणमति, एवं काउलेसा तेउलेसं पप्प तेउलेसा पम्हलेसं पप्ण पम्हलेसा सुखलेसं पप्प, से
,
Personal Use Only
www.jainelibrary.org