________________
लेसा
अभिधानराजेन्द्रः।
सा शस् 'मुहुत्तमभहिये 'त्ति प्राग्वन्मुहर्ताभ्यधिकानि सागरो- सट्ठाणा दबट्टयाए असंखजगुणा जहमएहिंतो मुफलेपमाण्युत्कृष्टेति गम्यते अस्याश्च लान्तकाभिधानषष्ठदेव- सहाणेहिंतो दव्वट्ठयाए उकोसा काउलेसडाणा दवडलोकात्प्रभृति यावत्सर्वार्थसिद्धस्तावत्संभवः , अत्रैवैताव
याए असंखेज्जगुणा उक्कोसा नीललेसटाणा दब्बडयाए दायुषः सद्भाव इति कृत्येति पञ्चदशसूत्रार्थः । उत्त० ३४ अ०। (२३) संप्रति अल्पबहुत्वमाह
असंखेजगुणा एवं कण्हतेउपम्ह ०उक्कोसा सुक्कलेसाठाणा एएसि णं भंते ! कण्हलेस्साठाणाणं जाव सुक्कलेसा- दबट्ठयाए असंखेज्जगुणा । पएसट्टयाए सम्वत्योवा ठाणाण य जहबगाणं दव्वट्ठयाए, पएसट्टयाए, दव्वट्ठ
जहन्नगा काउलेसटाणा पएसट्टयाए जहनगा नीललेसपएसट्टयाए, कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला
ट्ठाणा पएसट्ठयाए असंखेजगुणा एवं जहेव दवड्डयाए वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जहन्नगा
तहेव पएसट्टयाए वि भाणियव्वं, नवरं पएसट्टयाए ति काउलेस्साठाणा दबट्ठयाए जहन्नगा नीललेसाठाणा द
अभिलावविसेसो, दवट्ठपएसट्टयाए सव्वत्थोवा जहनगा बट्ठयाए असंखेजगुणा जहन्नगा कण्हलेसाठाणा दन्च
काउलेसट्ठाणा दवट्ठयाए जहनगा नीललेसवाणा दब्बट्ठयाए असंखेजगुणा जहन्नतेउलेसाठाणा दवट्ठयाए
द्वयाए असंखेजगुणा एवं कण्हतेउपम्ह जहषया सुअसंखेजगुणा जहन्नगा पम्हलेसाठाणा दबट्ठयाए असं
कलेसटाणा दबट्ठयाए असंखजगुणा , जहाएहितो
सुक्कलेसाठाणेहिंतो दवट्ठयाए उक्कोसा काउलेसाखेजगुणा जहन्नगा सुक्कलेसाठाणा दवट्ठयाए असंखेअगुणा पएसट्टयाए सव्वत्थोवा जहन्नगा काउलेसाठाणा
ठाणा दबट्ठयाए असंखेज्जगुणा उक्कोसा नीललेस्सटाणा पएसट्टयाए असंखे जहन्नगा नीललेसाठाणा पएसट्टयाए
दव्वट्ठयाए असंखेज्जगुणा एवं कण्हतेउपम्ह ०उक्कोअसंखेजगुणा जहन्नगा कण्हलेसाठाणा पएसहयाए अ
| सगा सुक्कलेसट्ठाणा दव्वट्ठयाए असंखेज्जगुणा उक्कोसंखेजगुणा जहन्नतेउलेस्साठाणा पएसट्ठयाए असं-|
सएहिंतो सुक्कलेसट्ठाणे ०दव्वट्ठयाए जहनगा काउलेसखेजगुणा जहन्नगा पम्हलेसाठाणा पएसट्टयाए अरं
ट्ठाणा पएसट्टयाए अणंतगुणा, जहन्नगा नीललेसटाणा खेज्जगुणा जहन्नगा सुकलेसाठाणा पएसट्टयाए असं- पएसट्टयाए असंखेजगुणा एवं कण्हतेउपम्ह ०जहखेज्जगुणा ॥ दव्वद्रुपएसट्टयाए सव्वत्थोवा जहन्नगा अगा सुक्कलेसट्ठाणा असंखेजगुणा, जहमएहिंतो सुक्ककाउलेसाठाणा दबट्टयाए जहन्नगा नीललेसाठाणा द
लेसाठाणेहिंतो पएसट्ठयाए उक्कोसगा काउलेसाठाणा व्बट्ठयाए असंखेज्जगुणा ।। एवं कएहलेसाठाणा तेउले-|
पएसट्टयाए असंखेजगुणा उक्कोसया नीललेसाठाणा पएस साठाणा पम्हलेसाठाणा जहन्नगा सुक्कलेसाठाणा दव्व
ट्ठयाए असंखेजगुणा, एवं कण्हतेउपम्ह ०उक्कोसया ट्ठयाए असंखेजगुणा जहन्नएहिंतो सुक्कलेसाठाणेहितो
सुक्कलेसाठाणा पएसट्टयाए असंखेजगुणा । (सू० २३०)
'एएसि णं भंते ? ' इत्यादि, इह त्रीणि अल्पबहुत्वानि, दब्वट्ठयाए जहन्नकाउलेसाठाणा पएसट्टयाए असंखेज्ज
तद्यथा-जघन्यस्थानविषयम् , उत्कृष्टस्थानविषयम् , उमगुणा जहन्नया नीललेसाठाणा पएसट्ठयाए असंखेज्ज
यस्थानविषयं च । एकैकमपि त्रिविधम् ,तद्यथा-द्रव्यार्थतया गुणा एवं जाव सुक्कलेस्साठाणा । एतेसि णं कएहले- प्रदेशार्थतया उभयार्थतया च । तत्र जघन्यस्थानविषये द्रस्साठाणाणं जाव सुक्कलेस्साठाणाण य उक्कोसगाणं व्यार्थतायां प्रदेशार्थतायां च प्रत्येकं कापोतनीलकृष्णतेजःदब्वट्ठयाए पएसट्टयाए दध्वट्ठपएसट्टयाए कयरे कयरे- पद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसंख्येयगुणानि
वक्तव्यानि, उभयार्थतायां प्रथमतो द्रव्यार्थतया कापोतनीहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ,
लकृष्णतेजःपनशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसंस्थेगोयमा ! सव्वत्थोवा उक्कोसगा काउलेस्साठाणा दव्व- यगुणानि वक्तव्यानि, ततः शुक्ललेश्यास्थानानन्तरं प्रदेशाट्ठयाए उक्कोसगा नीललेसाठाणा दव्वट्ठयाए असंखेज्ज- थतया कापोतलेश्यास्थानानि अनन्तगुणानि वक्तव्यानि , गुणा, एवं जहेव जहन्नगा तहेव उक्कोसगा वि नवरं तदनन्तरं नीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण उक्कोस ति अभिलावो । एतेसि णं भंते ! कण्हलेस्सा
प्रदेशार्थतया यथोत्तरमसंख्येयगुणानि , एवमुत्कृष्टान्यपि
स्थानानि द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च चिठाणाणं जाव सुक्कलेस्साठाणाण य जहन्नउक्कोस
न्तयितव्यानि, तथा चाऽऽह-' एवं जहेव जहन्नगा तहेव गाणं दवद्वयाए पएसट्ठयाए दवट्ठपएसट्ठयाए कयरे क- उक्कोसगा वि नवरमुक्कोस त्ति अभिलावो' इति । जघन्योत्कृयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया स्थानसमुदायविषये त्वल्पबहुत्वे प्रथमतो जघन्यानि द्रव्यावा, गोयमा! सव्वत्थोवा जहन्नगा काउलेस्साठाणा
र्थतया कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमण दवट्ठयाए जहन्नया नीललेसाठाणा दवट्ठयाए असंखे
यथोसरमसंख्येयगुणानि वक्तव्यानि, तदनन्तरं जघन्यशुक्ल
लेश्यास्थानेभ्य उत्कृष्टानि कापोतनीलकृष्णतेजःपनशुक्लले. ज्जगुणा । एवं कराहतेउपम्हलेसटाणा जहन्नगा सुक्कले- श्यास्थानानि क्रमेण द्रव्यार्थतष यथोत्तरमसंख्येयगुणानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org