________________
(६६२) लेसा अभिधानराजेन्द्रः।
लेसा विति भावनीयम् । त्रय उदधयः पल्योपमासंख्येयभागश्च, क्येयतमः प्रस्तावाद् भाग उत्कृष्टा भवति कृष्णायाः मकारस्यालक्षणिकत्वात् चस्य गम्यमानत्वाजघन्या नीला-1 स्थितिरिति प्रक्रमः, एवंविधषिमध्यमायुषामेव भवनपतियाः स्थितिर्दशोदधयः पल्योपमासंख्येयभागधोत्कृष्टा, ह ज्यन्तराणामियं द्रष्टव्या । सम्प्रति नीलायाः स्थितिमाहहापि जघन्या वालुकाप्रभायामेतावत्स्थितिकानामेव, उ- या कृष्णायाः स्थितिः 'खलु:-वाक्यालङ्कारे ' उत्कृष्टात्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणाम् , तत्रापि अनन्तरमुक्तरूपा 'साउ' ति सैव ' समयमभाहिय' येषामेतावती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठा- ति समयाभ्यधिका जघन्येन नीलायाः, 'पलियमसंखिज' न्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्वमुक्तं त. ति प्राग्वत्पल्योपमासंख्येयश्च भाग उत्कृष्टा स्थितिनवरच्चन बुध्यत इति, न तद्व्याख्या, दशोदधयः पल्योप- मनहेतोरेव बृहत्तरोऽयमसंख्येयभागो गृह्यते । या नीमासंख्येयभागो जन्यिका भवति प्रक्रमात्स्थितिः कृ- लायाः स्थितिः खलूत्कृष्टा ' साउ' त्ति सैव समयाष्णाया इति सम्बन्धः, अस्याश्च धूमप्रभायामेतावत्स्थि- भ्यधिका जघन्येन कापोतायाः पल्योपमासंख्येयश्च भाग तिकेष्वेव नारकेषु सम्भवः, प्रयस्त्रिंशत्सागरोपमाणि उ- उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमे स्कृष्टा भवति कृष्णायाः स्थितिरितीहापि प्रक्रमः, इय मन्तव्ये, इहाप्युक्तहेतोरेव पूर्वस्माद बृहत्तरोऽसंख्यातभागः च महातमःप्रभायाम् , तत्रैवैतावत्प्रमाणस्यायुषः संभवात् , | परिगृह्यते । इत्थं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थिइह च नारकाणामुत्तरत्र च देवानां द्रव्यलेश्यास्थितिरे- निमुपदर्य समस्तनिकायभाविनी तेजोलेश्यास्थितिमवैवं चिन्त्यते तद्भावलेश्यानां परिवर्त्तमानतया अन्यथाऽपि | भिधातुं प्रतिज्ञासूत्रमाह- तेण ' ति ततः परं प्रवस्थितेः सम्भवात् , उक्तं हि-" देवाण नारयाण य, क्ष्यामि तेजोलेश्याम् , ' यथे 'ति-येनावस्थानप्रकारेण सुरदव्यलेसा भवंति एयाओ । भावपरावत्तीए, सुरणेरइया-- गणानां भवति तथेत्युपस्कारः, किमन्यतरनिकायानामेवाण छल्लेसा ॥१॥" पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्ता- मीषामुतान्यथेत्याह-भवनपतिवाणमन्तरज्योतिर्वैमानिकाचयनिदमाह-एषा-अनन्तरोना निरये भवा नैरयिका-1 नां चतुर्निकायानामिति योऽर्थः, चः-परणे, प्रतिक्षातमेस्तेषां संबन्धिनीनां लेश्यानां स्थितिः-अवस्थितिः तुः- वाह-पल्योपमं जघन्या उत्कृष्टा 'सागर' ति सागरोपमै पूरणे, वर्णिता-आख्याता भवति 'तेण' त्ति सूत्रत्वात् तुः-प्राग्वत् द्वे-द्विसंख्ये राधिके-अर्गले , कियतेततः परमिति-अग्रतो वक्ष्यामि प्रक्रमालेश्यानां स्थि- त्याह-पल्योपमासंख्येयेनेति योगः, भवति तैजस्याः स्थितिम् , तिर्यग्मनुष्याणां तथा-देवानाम् ॥ यथाप्रतिक्षातमे- तिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकावाह-'अंतोमुहुत्तमद्धं' ति अन्तर्मुहार्दाम्-अन्तर्मुहर्स- यविषयतयैव नेया, तत्र च सौधर्मेशानदेवानां जघन्यत कालं लेश्यानां स्थितिर्जघन्योत्कृष्ट चेति शेषः, कतरा उत्कृष्टतश्चैतावदायुषः सम्भवात् , उपलक्षणं चैतच्छेषनिसौ? इत्याह-यस्मिन् इति-पृथिवीकायादौ संमूर्छिममनु- कायतेजोलेश्यास्थितेः, ततश्च भवनपतिव्यन्तराणां जघध्यादौ च याः कृष्णाद्याः तुः-पूरणे तिरश्चां मनुष्याणां न्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु भवनपतीनां सागमध्ये संभवन्ति तासाम्, एता हि कचित्काश्चित्संभव- रोपममधिकं, व्यन्तराणां च पल्योपम, ज्योतिषकाणां तु स्ति , यत श्रागमः-"पुढवीकाइया ण भंते ! कह । जरान्यतः पल्योपमाष्टभागः, उत्कृष्टतस्तु वर्षलक्षाधिकं पलेसातो पन्नत्ताश्रो ?, गोयमा ! चत्तारि लेसाओ, ल्योपमम् , एतावन्मात्राया एवैषां जघन्यत उत्कृष्टतश्चायु:नं जहा-कराहलेसा० जाव तेउलेसा, प्राउवणप्फइकाइयाण स्थितेः सम्भवात् । ' दसवाससहस्साई,' इत्यादि स्पष्टवि एवं चेव , तेउवाउबेइदियतेइंदियचउरिदियाण जहा
मेव, नवरमनेन निकायभेदमनङ्गीकृत्यैव लेश्यास्थितिरुका । नेरइयाण, पंचेदियतिरिक्खजोणियाणं पुच्छा, गोयमा !
इह च दशवर्षसहस्राणि जघन्या तेजस्याः स्थितिरभिहिता, छ लेसानो कराहा. जाव सुक्कलेसा । मगुस्साणं पुच्छा, प्रक्रमातुरूपेण तु योत्कृष्टा कापोतायाः स्थितिरसावेवास्याः गोयमा! छ एयानो चेव समुच्छिममणुस्साणं पुच्छा, समयाधिका प्रामोति, अधीयते च केचनानन्तरसूत्रत्रयस्थाने गोयमा ! जहा नेरइयाणं" ।। नन्वेवं शुक्ललेश्याया अपय- 'जा काऊ टिई खलु उक्कोसे' त्यादि तदा तत्त्वं न विनः । न्तर्मुहर्समेव स्थितिः प्राप्तत्याशङ्कथाह-वर्जयित्वा केव- पनायाः स्थितिमाह-या तेजस्याऽस्थितिः खलूत्कृष्टा 'सालां शुद्धा लेश्यां शुक्ललेश्यामिति यावत् अस्याश्च यावती- उ' ति सैव समयाभ्यधिका जघन्येन पद्मायाः स्थितिरिति स्थितिस्तामाह-'मुहुत्तऽद्धं तु' ति प्राग्वदन्तर्मुहूर्तमेव ज- | प्रक्रमः, 'दश तु' इति दशैव प्रस्तावात्सागरोपमाणि मुहधन्या उत्कृष्टा भवति पूर्वकोदी तुः-विशेषणे, स च | ाधिकान्युत्कृष्टा, इयं च जघन्या सनत्कुमारे उत्कृष्टा च जघन्यस्थित्यपेक्षयाऽस्या उनमेव विशेष द्योतयति, नवभि- ब्रह्मलोके, तयोरेवैतदायुष्कसंभवात् , श्राह-यदीहान्तर्मुवर्षयूंना सातव्या शुक्ललश्यायाः स्थितिरिति प्रक्रमः, इह हूर्तमधिकमुच्यते ततः पूर्वत्रापि किं न तदधिकमुच्यते ? च यद्यपि कश्चित्पूर्वकोट्यायुरष्टवार्षिक एव व्रतपरिणाम- देवभवलेश्याया एव तत्र विवक्षितत्वात् , प्रतिक्षातं हि माप्नोति तथाऽपि नैतावद्वयःस्थस्य वर्षपर्यायादक शु- 'तेण परं वोच्छामि, लेसाण दिई तु देवाण' ति, एवं सतीक्लेश्यायाः सम्भव इति नवभिन्यूना पूर्वकोटिरुच्यते । हान्तर्मुहर्ताधिकत्वं विरुध्यते, न अभिप्रायापरिशानात् , 'एसा' सूत्र स्पष्टमेव । प्रतिज्ञातानुरूपमाह-दशवर्षसहस्रा- अत्र हि प्रागुत्तरभवलेश्याऽपि “ अन्तोमुत्तम्मि गए " णि कृष्णायाः स्थितिर्जघन्यका भवति, भवनपतिव्यन्तरेषु त्ति वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति चास्याः सम्भवस्तेषामेव । जघन्यतोऽप्येतावस्थितिक- | न विरोध इति भावनीयम् । शुक्ललेश्यास्थितिमाह-या त्वात् , उक्तं च-" दसभवणवणयराणं वाससहस्सा ठिई | पद्मायाः स्थितिः खलूकृष्टा सा उत्ति सैव समयाभ्यजहन्नेण" ति, 'पलियमसंखेज्जइमो' सि पल्योपमास- | धिका जघन्येन शुक्लायाः स्थितिगिति प्रक्रमः, त्रयस्त्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org