________________
खेसा अभिधानराजेन्द्रः।
खेसा म्यमानत्वात्तावन्ति लेश्यानां भवन्ति स्थानानीति कालतो:- स्पष्टमेव, नवरम् अोधेन इति-सामान्येन गतिभेदाकि संख्याता लोका इति च क्षेत्रतः स्थानमानमेवोक्तमिति - वक्षयेति यावत् , चतसृष्वपि गतिषु-नरकगत्यादिनु त्रार्थः । उक्तं स्थानम् ।
प्रत्येकमिति शेषः, 'अतः' इत्योपस्थितिवर्णनानन्तरमि(२२) इदानी स्थितिमाह
ति सूत्रार्थः॥ मुहुत्तद्धं तु जहन्ना, तित्तीसा सागरा मुहुत्तऽहिया ।
प्रतिक्षातमेवाहउकोसा होइ ठिई , नायव्वा किएहलेसाए ॥ ३४ ॥ दसवाससहस्साई, काऊड ठिई जहनिया होइ। मुहुत्तद्धं तु जहन्ना,दस उदहिपलियमसंखभागमभहिया।। तिनोदहि पलियमसं-खेजमागं च उक्कोसा ॥४१॥ उक्कोसा होइ ठिई, नायव्वा नीललेसाए ॥ ३५॥ तिएणुदहीपलिभोवम-मसंखभागो जहन्ननीलठिई। मुहुत्तद्धं तुजहमा,तिएणुदही पलियमसंखभागमब्भहिया।। दसउदहीपलिभोवम-मसंखभागं च उक्कोसा ॥४२॥ उक्कोसा होइ ठिई, नायब्वा काउलेसाए ॥ ३६ ॥ दसउदहीपलिओवम-मसंखभागं जहनिया होइ । मुहुत्तद्धं तु जहन्ना,दोण्हुदहीपलियमसंखभागमभहिया। तित्तीससागराई, उक्कोसा होइ किण्हाए ॥ ४३ ॥ उक्कोसा होइ ठिई, नायव्वा तेउलेसाए ॥ ३७॥ | एसा नेरइयाणं, लेसाणं ठिई उ वलिया होइ । मुहुत्तद्धं तु जहन्ना, दसउदही होइ मुहुत्तमम्भहिआ। । तेण परं वुच्छामि, तिरियमणुस्साण देवाणं ॥४४॥ उकोसा होइ ठिर्ड , नायव्वा पम्हलेसाए ॥ ३८॥ अंतोमुहुत्तमद्धं, लेसाण ठिई जहिं जहिं जा उ। मुहुत्तद्धं तु जहन्ना, तिचीसं सागरा मुहुत्तहिया। तिरियाणं नराणं वा, वजित्ता केवलं लेसं ॥ ४५ ॥ उक्कोसा होइ लिई , नायव्वा सुक्कलेसाए ॥ ३६॥ मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ । मुहर्तस्या? मुहूर्ताद्धः , तत्कालात्यन्तसंयोगे द्वितीया, नवहि वरिसेहि ऊणा, नायव्वा सुक्कलेसाए ॥४६॥ यह च समप्रविभागस्याविवक्षितत्वादन्तर्मुहूर्त्तमित्युक्तं एसा तिरियनराणं, लेसाण ठिई उ वलिया होइ । मवति, तुः-अवधारणे, ततो मुहर्तार्द्धमेव जघन्या 'ते
तेण परं बुच्छामि, लेसाण ठिई उ देवाणं ॥ ४७ ।। तीस' त्ति-त्रयस्त्रिंशत् 'सागराई' ति पदैकदेशेऽपि पद प्रयोगदर्शनात्सागरोपमाणि 'मुहुत्तऽहिय' ति इहोत्तरत्र दसवाससहस्साई, किण्हाए ठिई जहन्निया होइ । च मुहूर्त्तशम्देन मुहूत्तैकदेश एवोक्तः, समुदायेषु हि प्रवृ- पलियमसंखिजइमो, उक्कोसो होइ किएहाए ॥४८॥ साः शब्दा अवयवेष्वपि वर्तन्ते , यथा-ग्रामो दग्धः पटो
जा किएहाइ ठिई खलु, उक्कोसा सा उ समयमन्भहिया। दग्धः इति, ततश्चान्तर्मुहूर्ताधिकान्युत्कृष्टा भवति स्थितिर्जातव्या कृष्णलेश्यायाः । इह चान्तर्मुहूर्तस्यासंख्येयभे
जहन्ने] नीलाए, पलियमसंखं च उकोसा ।। ४६ ॥ दत्वादन्तर्मुहूर्तशब्देन पूर्वोक्षरभवसम्बन्ध्यन्तर्मुहर्तद्वयमुक्तं जा नीलाइठिई खलु, उक्कोसा सा उ समयमब्भहिया । द्रष्टव्यमेवमुत्तरत्रापि । मुहूर्तार्द्धस्तु जघन्या 'दशे' ति जहन्ने] काऊए, पलियमसंखं च उक्कोसा ॥ ५० ॥ दशसंख्यानि उदधय इत्युक्तन्यायनोदध्युपमानि, कोऽर्थः ?सागरोपमाणि 'पलिय' ति तथैव पल्योपमं तस्यासंख्य
तेण परं वुच्छामि, तेऊलेसा जहा सुरगणाणं । भागस्तेनाधिकानि पल्योपमासंख्येयभागाधिकान्युत्कृष्टा भ.
भवणवइवाणमंतर-जोइसवेभाणियाणं च ।। ५१॥ वति स्थितिर्शातव्या नीललेश्यायाः नन्वस्या धूम्रप्रभो
पलिभोवमं जहन्ना, उक्कोसा सागरा उ दुपहहिया । परितनप्रस्तट एव सम्भवः तत्र च 'अंतो मुत्तम्मि गए' पलियमसंखिजेणं, होई भागेण तेऊए ॥५२॥ त्यादिवक्ष्यमाणन्यायतः पूर्वोत्तरभवान्तर्मुहूर्तद्वयपल्योपमा
दसवाससहस्साई, तेऊए ठिई जहनिया होइ । संख्ययभागाभ्यधिकदशसागरोपमपरिमाणैवासी किं नोका ?, उच्यते, उक्तव, पल्योपमासंख्येयभाग । एव तस्या
दुन्नुदही पलिओवम-असंखभागं च उक्कोसा ॥ ५३॥ प्यन्तर्मुहर्तद्वयस्यान्तर्भावात् , तदसंख्येयभागानां चास- जा तेऊए ठिई खलु, उक्कोसा सा उ समयमन्भहिया । ख्येयभेदत्वादिहैतावत्परिमाणस्यैवास्य विवक्षितत्वान्न वि- जहन्ने] पम्हाए, दसमुमुत्ताऽहियाई उक्कोसा ॥ ५४ ।। रोधः, एवमुत्तरत्रााप भावनीयम् । अक्षरसंस्कारस्तूत्तरेषु
जा पम्हाइ ठिई खलु, उक्कोसा सा उ समयमन्भहिया । कृत एव, नवरं त्रय उदधयः सागरोपमाणि द्वादधी-द्वे सागरोपमे , दशोदधयो-दशसागरोपमाणि, तेत्तीसं'
जहन्ने] सुक्काए, तित्तीसमुहुत्तमम्भहिया ॥ ५५॥ ति , त्रयस्त्रिंशत्सागरोपमाणि, पठन्ति च सर्वत्र ' मुहुत्त
दशवर्षसहस्राणि कापोतायाः स्थितिजघन्यका भवति, द्धाउ'त्ति तत्र मुहूर्त (धि) शब्देन प्राग्वदन्तर्मुहर्तस्यो
त्रय उदधयः ' पलियमसंखेजभागं च ' त्ति सूत्रत्वात्
पल्योपमासङ्ख्ययभागं चोत्कृष्टा , पठन्ति च-' उक्कोसा नत्वादन्तर्मतकालमिति सूत्रषट्रार्थः ।
तिन्नुदही, पलियमसंखेजभागाऽहिय' ति स्पष्टम् , इयं सम्प्रति प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह
च जघन्या रत्नप्रभायाम् , तस्यां हि जघन्यतोऽपि दशवएसा खलु लेसाणं, आहेण ठिई उ वलिया होई।
र्षसहस्राण्यायुरिति , उत्कृष्टा च वालुकाप्रभायाम् , तत्राचउसु वि गईसु इत्तो, लेसाण ठिई उ वृच्छामि ॥४०॥ । प्युपरितनप्रस्तटनारकाणामेव, तेषामेतावस्थितिकानामसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org