________________
ऐसा
,
दो मिश्रक्रमो यो उपशान्तः अनुद्भस्तयोपशान्ता कृतिः जितेन्द्रियश्च वशीकृताक्षः एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेत् ॥ आर्सरीदे उक्तरूपे ध्याने वर्जयित्वा परिहत्य धर्म-प्रागुक्रे पव शुभभ्याने साधयेत् सतताभ्यासतो निधारयेत् यः कीदृशः सन् ? इत्याह-प्रशान्तचित्तो दान्तात्मेति च प्राग्वत् पाठाम्वरता ध्यायति यो विनीतविनयो दान्तः समितः- समितिमान् गुप्तश्च निरुद्धसमस्तव्यापारः गुप्तिभिः- मनोगुप्त्यादिभिः, तृतीयार्थे सप्तमी, स च सरागः अशीखानुपशान्तकषायतया वीतरागो वा ततोऽन्य उपशान्तः, पाठान्तरतः शुद्धयोगो वा- निर्दोषव्यापारो जितेन्द्रियः प्राग्वत् स एतद्योगसमायुक्तः शुक्रलेश्यां तु परिणमति रह च शुभलेश्या केपाचिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्त्यम्, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीयम विशिलेश्या वा पेय लक्षणाभिधानमिति न देवा दिभिर्व्यभिचार प्राशङ्कनीय इति द्वादशसूत्रार्थः । उ० ३४ अ० ।
"
म्,
( ६१० ) अभिधानराजेन्द्रः ।
1
(२०) सम्प्रति प्रदेशद्वाराभिधित्सया प्राहकहलेसा गं भंते ! कतिपदेसिया पन्नत्ता १, गोयमा ! अणतपदेसिया पन्नत्ता, एवं ० जाव सुकलेस्सा | (०२२६+) 'कराइलेसा से भेते कपसिया इत्यादि सुगमम् नबरम जन्तप्रदेशिकेति- अनन्तानन्तसंयोपेताः प्रदेशाः तद्योग्याः परमाणवो यस्याः कृष्णलेश्यायाः कृष्णलेश्याद्रव्यसंघातस्य सा अनन्तप्रदेशिका, अन्यथा - अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यताया एवाभावात् एवं नीलादयोऽपि लेश्या वक्तव्याः, तथा चाह-' एवं० जाव सुक्कलेसा' इति ॥ प्रज्ञा० १७ पत्र ४ उ० ।
"
Jain Education International
अवगाहनाद्वारमाह
कहलेस्सा णं भंते ! कतिपएसोगाढा पष्मत्ता १, गोयमा ! असंखेज्जा पएसोगाढा पत्ता, एवं० जाव सुकलेसा । ( ० २२६ X)
: करइलेस्सा गं भंते !' इत्यादि इह प्रदेशा:- क्षेत्र प्रदेशाः प्रतिपचम्यास्तेष्वेवावगाहप्रसिद्धेः ते चानन्तानामपि वर्गणानामाधारभूता असंख्येया एव द्रष्टव्याः सकलस्यापि लोकस्य प्रदेशानामसंख्यातत्वात् ।
वर्गणाद्वारमाहकरहलेस्साए णं भंते ! केवतिया
वग्गणात्र पम१, गोमा ! ताओ वग्गणाओ एवं० जाव सुकलेसाए (सू० २२६ X )
'कलेसा से भंते! केवहयाचो बम्मणाओ इत्यादि इह वर्गणा श्रदारिकशरीरप्रायोग्य परमाणुवर्गणावत कृष्णलेश्यायोग्यद्रव्यपरमाणुषणा गृह्यन्ते ताथ वर्णादिभेदेन सामानजातीयानामेकसङ्गावादनन्ताः प्रायेता एवं मीललेश्यादीनामपि वर्गणाः प्रत्येकं वक्तव्यास्तथा चाह'एवं० जाव सुक्कलेस्साए ' इत्यादि । प्रज्ञा० १७ पद ४ उ० । (२१) अधुना स्थानद्वारमनिधित्सुराह केवतिया णं भंते! कण्हलेस्साणं ठाणा पद्मता ?
,
लेसा
गोयमा ! असंखेजा कण्डलेस्सायं ठाया पद्मचा, एवं० जाव सुकलेस्सा ।
2
'केवइया गं भंते ! करहलेसां ठाणा पत्रता' कियम्ति भदन्त ! कृष्णलेश्यास्थानानि - प्रकर्षापकर्षकृताः स्वरूपभेदाः प्रज्ञतानि ? सूत्रे च पुंस्त्वं प्राकृतत्वात् इह यदा भावरूपाः कृष्णादयो लेश्याश्विन्त्यन्ते तदा एकैकस्या लेश्यायाः प्रकर्षापकर्षकृतस्वरूपभेदरूपाणि स्थानानि कालतो सत्यवसर्पिणीसमय प्रमाणानि तो स स्पेयलोकाकाशप्रदेशप्रमाणानि, उलं " असंलेखास्व-पिणीण अवसविशीत जे समया । संखाईया होगा, लेस्साएं होंति ठाणारं ॥ १ ॥ " नवरमशुभानां संक्लेशरूपाणि शुभानां च विशुद्धरूपाणि, एतेषां च भावलेश्यागतानां स्थानानां यानि कारवभूतानि कृष्णादिद्रव्यवृन्दानि ताम्यपि स्थानाम्युच्यन्ते तान्येव वह प्रायाणि कृष्णादि इव्याणामेवेदोदेश के चिम्यमानत्वात् तानि च प्रत्येकमसंख्येपानि तथाविधक परिणामनिबन्धनानामनन्तानामपि द्रव्याणामेकाध्यवसायहेतुत्वेनैकत्वात्, तानि च प्रत्येकं द्विविधानि तद्यथा - जघन्यान्युत्कृष्टानि च, जपन्थलेश्यास्थानपरिणामकारणानि जधम्यानि, उत्कृलेश्यास्थानपरि णामकारणान्युत्कृष्टानि यानि तु मध्यमानि तानि जघन्यप्रत्यासनानि जघन्येष्यन्तभूतानि उत्कृष्टमवासनानि तुफ ऐषु एकैकानि च स्वस्थाने परिणाम गुणभेदतो ऽसंस्थेयानि, अत्र दृष्टान्तो यथा स्फटिकमणेरलक्लकवशेन रक्तता भवति, सा च जघन्यरक्ततागुणालक्लकवशेन जघन्यरक्लता, एकगुणा( धिका ) लक्लकवशेनैकगुणाधिकजघन्या, एवमेकैकगुणवृद्धया जघन्यायामेव रक्तायामसंख्येयानि स्थानानि भवन्ति तानि च व्यवहारतः स्तोकगुरात्यात् सर्वाख्यपि जघ न्यान्येयोच्यन्ते एवमात्मनोऽपि जघन्यैकगुणाधिकद्विगुणाधिकलेश्याद्रव्योपधानवशतो लेश्यापरिणामविशेषा असंस्पेया भवन्ति, ते च सर्वेऽपि व्यवहारतोऽल्पगुणत्वात् जयम्यभ्यपदेशं लभन्ते तत्कारणभूतानि च द्रव्याणामपि स्थानानिजघन्वानि चमुत्कृष्टाम्यपि स्थानान्यसंस्थेयानि भावनीयानि । प्रज्ञा० १७ पद ४ उ० ।
ग्रन्थान्तरतः पुनः स्थानद्वारमाह
अस्संखिञ्जाणोसप्पिणी उस्सप्पिणी जे समया । संखाईया लोगा, लेसाण हवंति ठाणाई || ३३ ॥ असंख्येयानां संख्यातीतानाम् श्रवसर्पन्ति - प्रतिसमयं कालप्रमाण जन्तूनां या शरीरायुप्रासादिकमपेक्ष्य हा समनुभवन्यपश्यमित्यवसर्पियो दशसागरोपमकोटीकोपरिमाणास्तासां तथा तत्परिमाणानामेव उत्सर्पतिन्यायता वृद्धिमनुभवन्ति अवश्यमित्युत्सर्पिण्यस्तामां ये समयाः परमनिरुद्ध काललक्षणाः कियन्त इत्याह-सं ख्यातीताः पाठान्तरतोऽसंख्येया वा लोका असंख्येयलोप्रमितत्वेन यथा दशमस्थप्रमितत्वेन ग्रीडयो दशप्रस्थाः, ततोऽयमर्थः असंख्येयलोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां संक्लेशरूपाणि, शुभानां च विशुद्धिरूपाणि तत्परिमाणानीति शेषः, यद्वा - असंख्येयोत्सर्पिण्यवसर्पिणीनां ये समया ग
For Private & Personal Use Only
www.jainelibrary.org