________________
(६५) लेसा
अभिधानराजेन्द्रः। जाव एत्तो मणामयरिया चव तेउलेस्सा आसाएणं अक्षोडवृक्षफलानि अक्षोडानि बोरवृक्षफलानि बोराणिपन्नत्ता । पम्हलस्साए पुच्छा, गोयमा ! से जहानामए
बदराणि तिन्दुकानि च प्रतीतानि, एतेषां फलानामपका
नाम् , तत्र सर्वथाऽपि अपक्कं फलमुच्यते तत पाहचंदप्पभा इ वा मणसिला इ वा वरसीधू इ वा वरवारु-|
अपरिपाकानां न विद्यते परिपाकः-परिपूर्णः पाको रणी इ वा पत्तासवे इ वा पुप्फासवे इ वा फलासवे इ वा | येषां तान्यपरिपाकानि तेषामीषत्पक्कानामित्यर्थः , एतचोयासवे इ वा आसवे इ वा महू इ वा मेरए इ वा क- देव वर्मादिभिः कथयति-वर्णेनातिविशिष्टेन गम्धेन घ्राणेविसाणए इ वा खज्जूरसारए इ वा मुद्दियासारए इ वा | न्द्रियनितिकरण स्पर्शन विशिष्टपरिपाकाविनाभाविना सुपक्कखोतरसे इ वा अट्टपिट्ठणिट्ठिया इ वा जंबुफलकालि
अनुपपेतानाम्-असम्प्राप्तानां यादृशो रसः, अत्र गौतमः या इ वा वरप्पसन्ना इ.वा [आसला] मंसला पेसला
पृच्छति-एतद्रपा-एवंरूपरसोपेता भवेत् कापोतलेश्या ?,
भगवानाह-गौतम ! नायमर्थः समर्थः, विं. तु इतः-अपईसिं ओट्ठवलंबिणी ईसिं बोच्छेदकडुई ईसिं तंबच्छिकर
रिपक्काम्रफलादेरनिष्टतरिकैवेत्यादि प्राग्वत् ॥' तेउलेस्सा णी उक्कोसमदपत्ता वन्नेणं उववेया० जाव फासणं आ
ण भंते ! ' इत्यादि, तेषामेव आम्रफलादीनां पकानां सायणिज्जा वीसायणिज्जा पीणणिज्जा विहणिज्जा दी- तत्पद्यत् किमपि पक्कं लोके पक्कं व्यवड़ियते तत आहवणिज्जा दप्पणिज्जा मदणिज्जा सन्वेंदियगायपल्हाय
पर्यायापनाना-परिपूर्णपाकपर्यायप्राप्तानाम्, एतदेव षर्णादि
भिर्निरूपयति-वर्णेन प्रशस्तेन--एकान्ततः प्रशस्येन तथा णिज्जा, भवेयारूवा!, गोयमा! णो इणडे समढे पम्ह
प्रशस्तेन गन्धेन प्रशस्तेन स्पर्शनोपेतानां यादृग् रसः , लेसा एत्तो इद्रुतरिया चेव जाव मणामयरिया चेव
एतावत्युक्ने गौतम श्राह-रसमधिकृत्य एतद्रपा-पक्काम्राआसाएणं पन्नत्ता। सुक्कलेसा णं भंते ! केरिसिया आ- दिफलरूपा तेजोलेश्या भवेत् ? , भगवानोह-मायमर्थः साएणं पन्नत्ता ?, गोयमा ! से जहानामए गुले इवा समर्थः, किंतु-परिपक्काम्रफलादरिष्टतरिकैवेस्यादि प्राखंडे इ वा सक्करा इ वा मच्छंडिया इ वा पप्पडमोदए इ
ग्वत् — पम्हलेसाए पुच्छा' सूत्रपाठोऽक्षरगमनिका च
प्राग्वत् , नवरं से जहानामए' इति सा लोकप्रसिद्धा वा भिसकंदए इ वा पुप्फुत्तरा इ वा पउमुत्तरा इ वा श्रा
यथा-येन प्रकारेण नाम यस्याः सा यथानामिका पुदंसिया इ वा सिद्धत्थिया इ वा आगासफालितोवमा इ स्त्वं सूत्रे प्राकृतलक्षणवशात् , प्राकृते हि लिङ्गमनियतं, वा उवमा इ वा अणोवमा इ वा, भवेतारूवे ?, गोयमा ! यदाह पाणिनिः स्वप्राकृतलक्षणे- लिङ्ग व्यभिचार्यपी' णो इणद्वे समटे, सुक्कलस्सा एत्तो इट्टतरिया चव पियत- ति 'चन्द्रप्रभा इति वे' ति चन्द्रस्येव प्रभा-आकारो रिया चेव मणामयरिया चव आसाएणं पन्नत्ता (सू०२२७)
यस्याः सा चन्द्रप्रभा, मणिशिलाकेव मणिशिलाका वरं
च तत् सीधु च वरसीधु वरा चासौ वारुणी च वर'कराहलेसा णं भंते !' इत्यादि, प्रश्नसूत्र सुगमम् , भग
वारुणी पत्रैः--धातकीपत्रर्निष्पाद्य श्रासवः पत्राऽऽसवः एवं वानाह-गौतम ! स लोकप्रतीतो यथानामको निम्बो-वृक्ष
पुष्पासवः, फलासवश्च परिभावनीयः, चोयो-गन्धद्रव्यं त. विशेषः निम्बसारो-निम्बमध्यवर्त्यवयवविशेषः, निम्बछ- निष्पाद्य पासवः चोयासवः, पत्रादिविशेषेण व्यतिल्ली-निम्बत्वक निम्बफाणितम्-निम्बक्काथः कुटजो-वृ
रिक्त पासव आसव इति गीयते, मधुमेरककापिशायक्षविशेषः तस्यैव फलं कुटजफलं तस्यैव त्वक् कुटजछल्ली
नानि मद्यविशेषाः , मूलदलखर्जूरसारनिष्पन्न प्रासवः तस्यैव क्वार्थ-कुटजफाणितं कटुकतुम्बी प्रसिद्धा तस्या खर्जूरसारः, मृद्वीका-द्राक्षा तत्सारनिष्पन्नो मृद्वीकासारः एव फलं कटुकतुम्बीफलम् , 'खारतउसी' ति खारशब्दः क- सुपक्केचुरसमूलदलनिष्पन्नः-सुपक्केचुरस अष्टभिः शास्त्रप्रटुकवाची तथाऽऽगमे अनेकधा प्रसिद्धेः, ततः कटुका त्रपु- सिद्धैः पिष्टैः निष्ठिता अष्टपिष्टनिष्ठिता जम्बूफलवत् का. पीक्षारत्रपुषी तस्या एव फलं क्षारत्रपुषीफलं देवदाली- लेव कालिका जम्बूफलकालिका वरा चासौ प्रसन्ना च रोहिणी तस्या एव पुष्पं देवदालीपुष्पं मृगवालुङ्की-लोक- वरप्रसन्ना , पते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रतोऽवसेया तस्या एव फलं मृगवालुङ्कीफलं घोषातकी प्रसि- सिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथास्वद्वा तस्या एव फलं घोषातकीफलं कृष्णकन्दो-वज्रकन्द- रूपं वेदितव्याः; वरप्रसन्नाविशेषणान्याह-मांसला-उपचि. श्वानन्तकायवनस्पतिविशेषौ लोकतः प्रत्येतब्यौ, एतावति तरसा पेशला--मनोशा मनोशत्वादेव ईषत्-मनाक ततः उक्त गौतमः पृच्छति-भगवन् ! भवेत् रसतः कृष्णलेश्या परम्परमास्वादतया भटित्येवाग्रतो गच्छति ओष्ठेऽवलम्बएतद्पा-निम्बादिरूपा?, भगवानाह-गौतम ! नायमर्थः स- ते-लगतीत्येवं शीला ईषदोष्ठावलम्बिनी तथा ईषत्--ममर्थः, यतः कृष्णलेश्या इतो-निम्बादिरसमधिकृत्यानिष्ट- नाक पानव्यवच्छेदे सति तत ऊर्व कटुका एलादिद्रव्यतरिकैवेत्यादि प्राग्वत् । ' नीललेसाए' इत्यादि, भङ्गी--- सम्पर्कतः उपलक्ष्यमाणतिक्तवीर्येति यावत् तथा ईषत्-मनस्पतिविशेषः तस्या एव रजो भङ्गीरजः पाठा-चित्रमुलके नाक ताने अक्षिणी क्रियेते अनयेति ईषत्ताम्राक्षिकरणी लोकप्रतीते पिप्पलीपिप्पलीमूलपिप्पलीचूर्णमरिचमरिच- मद्यस्य प्रायः सर्वस्यापि तथास्वभावत्वात् 'उक्कोसमयपत्ता' चूर्मशृङ्गबेरशृङ्गबरचूरर्णान्यपि प्रसिद्धानि । 'काउलेस्साए' इ इति उत्कर्षतीति उत्कर्षः स चासौ मदश्च , उत्कर्षमदः त्यादि, अाम्राणां फलानामेवं सर्वघापि भावनीयम् 'अंबा- तं प्राप्ता उत्कर्षमदप्राप्ता, एतदेव वर्णादिभिः समर्थयतेडयाण वा' इति अाम्राटकाः-फलविशेषाः मातुलिङ्गबिल्व-| वर्णेनोत्कृष्टमदाविनाभाविना प्रशस्येन गम्धेन घ्राणेन्द्रिय.पित्यपनसदाडिमानि प्रतीतानि पारावताः-फलविशेषाः | निवृतिकरण रसेन परमसुखासिकाजनकेन स्पर्शन मद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org