________________
( ६८४ ) अभिधान राजेन्द्रः ।
लेसा
ककुसुमं कृष्माण्डिकाकुसुमं पुष्पा (पुंस्फ) लिकापुष्पं सुवर्णयूथिकाकुसुमं प्रतीतं सुहिररियका - वनस्पतिविशेषस्तस्याः कुसुमं कोररटक माल्यदामपीताशोकपीत करवीरपीतबन्धुजीवाः प्रतीताः । 'सुक्कलेसा गं भंते ' इत्यादि, श्र त्राप्यक्षरगमनिका प्राग्वत्, नवरमङ्को- रत्नविशेषः शङ्खचन्द्रौ प्रतीतौ कुन्दं- कुसुमं दकम् उदकं उदकरजः- उदककणाः, ते हि अतिशुभ्रा भवन्तीत्युपात्ताः, दधि- प्रतीतं दधिघनो दधिपिण्डः क्षीरं प्रतीतं क्षीरपूरं कथ्यमानम् अतितापादूर्ध्वं गच्छत् क्षीरम्,' सुक्कच्छिवाडिया इ वा ' इति द्विवाडि:- वल्लादिफलिका सा च शुष्का सती किलातीव शुक्ला भवतीत्युपाता 'पेडुणमिंजिया इवा' इति पेहु-मयूरपिच्छं तन्मध्यवर्त्तिनी मिजा पिहुणमिआ सा चातीव शुनेत्यभिहिता' धंतधोयरुप्पपट्टे ६ वा ' इति ध्मातः श्रनिसम्पर्कतो निर्मलीकृतः धौतो भूतिखरण्टितहस्तसम्मार्जनेनातिनिशितीकृतो यो रूप्यमयः पट्टः स ध्मातधौतरूप्यपट्टः, ' सारइयबलाहगे इ वा ' इति शारदिकः-शरत्कालभावी बलाहकः पुण्डरीकम्-सिताम्बुजं तस्य दलं पत्रं पुण्डरीकदल शालिपिष्टराशिकुटजपुष्पराशिसिन्दुवा
रमाल्यदामश्वेताशोकश्वेतकग्वीरश्वेतबन्धुजीवाः प्रतीताः ।
प्रशा० १७ पद ।
(११) कृष्णा दिलेश्याकनारकाणां स्थित्याऽल्प महत्त्वम्सिय भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीलसे र महाकम्मतराए ?, ईता सिया से केणद्वेग एवं बुच्चइ - कहलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए !, गोमा ! ठितिं पडुच, से तेणट्टेणं गौयमा ! ०जाव महाकम्मतराए । सिय भंते ! नीललेसे नेर अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए १, इंता सिया, से केणट्टेणं भंते ! एवं बुच्चति-नीललेसे नेरइए arrपकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा ! ठिर्ति पडुच्च । से तेणद्वेणं गोयमा ! जाव महाकम्मतराए | एवं असुरकुमारे वि, नवरं तेउलेसा अन्भहिया एवं ० जाव वेमाणिया, जस्स जत्तिया लेसाओ तस्स तत्तिया भाणिवाओ जोइसियस्स न भन्नइ, ० जाव सिय भंते ! पम्हलेंसे वेमाणिए अप्पकम्मतराए सुक्कलेसे aaree महाकम्मतराए ?, हंता सिया से केणट्टेणं० सेर्स जहा नेरइयस्स ० जाव महाकम्मतराए। (सू० २७८) 'सिय भंते! कराहले नेरइए ' इत्यादि, 'ठिति पश्च ' ति, अत्रेयं भावना - सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य व स्वस्थितौ बहुक्षपितायां तच्छेने वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिर्नारको नीललेश्यः समुत्पन्नः, तमपेच्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्रायपि भावनीयानि ।' जोइसियस्स न भन्नइ' त्ति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् संयोगो नास्तीति । भ०
७ शु० ३ उ० ।
(१२) इह वर्णाः पञ्च भवन्ति, तद्यथा - कृष्णो नीलो लोद्वितो दारिद्रः शुक्लश्व, लेश्याश्च पद्, तत उपमानतो वर्णनि
Jain Education International
For Private
लेसा
देशे कृतेऽपि संशयः का लेश्या कस्मिन्बर्णे भवति ?, ततः पृच्छति -
एयाओ गं भंते ! छल्लेसाओ कहसु वभेसु साहिअंति ?, गोयमा ! पंचसु बनेसु साहिअंति, तं जहा -कहलेसा कालए णं वनेणं साहिजति, नीललेस्सा नीलवनेणं साहिति, काउलेस्सा काललोहिएणं वनेणं साहिजति, तेउलेस्सा लोहिएणं वनेणं साहिजति, म्हलेस्सा हालिहरणं वनेणं साहिअर सुक्कलेस्सा सुकिल्लएवं वनेणं साहिजति । (सू० २२६ ) ।
'पयाओं भंते!' इत्यादि, एता श्रनन्तरोदिता भदन्त ! षड् लेश्या: ' करसु वनेसु ' सि प्राकृतत्वात् तृतीयार्थे सतमी यथा-'तिसु तेसु अलंकिया पुढवी ' (त्रिभिस्तैरलंकृता पृथ्वी) इत्यत्र, ततोऽयमर्थः कतिभिर्वणैः ' साहिज्जति ' कथ्यन्ते प्ररूप्यन्ते इति यावत् भगवानाह - गौतम !' पंचसु वन्नेसु ' इति पञ्चभिर्वर्णैः शिष्यन्ते यथा शिच्यन्ते तथा तद्यथा इत्यादिना दर्शयति । उक्को वर्णपरिणामः ।
(१३) सम्प्रति रसपरिणाममभिधित्सुराहकण्हलेस्सा गं भंते ! केरिसिया आसाएणं पद्मत्तां ?, गोयमा ! से जहानामए निंवे इ वा निंबसारे इ वा निंबछल्ली इ वा निंचफाणिए इ वा कुडए इ वा कुडगफलए इ वा कुडगछल्ली इ वा कुडगफाणिए इ वा कडुगतुंबी इ वा कडुगलुंबिफले इ वा खारतउसी इ वा खारतउसीफले इ वा देवदालीति वा देवदालीपुप्फे इ वा मिगवालुंकी इ वा मियबालुंकीफले इ वा घोसाडिए इ वा घोसाडिफले इ वा कहकंदए इ वा वजकंदए इ वा भवेयारूवे ?, गोयमा ! यो इणट्ठे समट्ठे, कण्हलेसा णं एतो अतिरिया चैव जात्र श्रमणामयरिया चेव आसाएणं पन्नत्ता, नीललेसाए पुच्छा, गोयमा ! से जहानामए भंगीति वा भंगीरए इ वा पढाइ वा [ चविया हवा ] चित्तामूलए इ वा पिप्पली इवा पिप्पलीमूलए इ वा पिप्पलीचुसे इ वा मिरिए इ वा मिरियचुपए इ वा सिंगवेरे इ वा सिंगबेर चुसे इवा, भवेयारूवे, गोयमा ! गो इणट्ठे समट्ठे, नीललेस्सा णं एत्तो ० जाव अमणामतरिया चैव आसाएं पन्नत्ता, काउलेस्साए - पुच्छा, गोयमा ! से जहानामए अंवारण वा अंबाडगाण वा मा उलिंगाणा वा विल्ला वा कविट्ठाण वा [ भज्जारण वा ] फणसा गवा दाडिमाण वा पारेवताण वा श्रक्खोड्याण वा वोराण वा तिंदुयाण वा अपक्काणं अपरिवागाणं वन्नेणं अणुववेयाणं गंधेणं अणुववेयाणं फासेणं अणुववेयाणं भवेयारूवे ?, गोयमा ! गो इणट्ठे समट्ठे, ०जाब एत्तो श्रमणामरिया चैव काउलेस्सा अस्साए पन्नत्ता । तेउलेस्सा णं पुच्छा, गोयमा ! से जहानामए बाण वा पक्काणं परियावनेणं उववेयाणं पसत्थेणं जाव फासेणं
Personal Use Only
www.jainelibrary.org