________________
(६८३) लेसा श्रभिधानराजेन्द्रः।
लेसा वा सिंदुवारमल्लदामे इ वा सेयाऽसोए इवा सेयकणवीरे इ | तद्धि नीलं भवतीत्युपात्तम् , अतसीकुसुमं वणवृक्षकुसुम वा सेतबंधुजीवए इ वा , भवेयारूवे ?, गोयमा !
च प्रतीतम् , अञ्जनकेसिका-वनस्पतिविशेषः तस्याः कु
सुमम् अञ्जनकेसिकाकुसुमं नीलोत्पलम्-कुवलयं नीलाशोनो इणद्वे समढे, सुक्कलेसा णं एत्तो इछतरिया चेव
कनीलकणवीरनीलबन्धुजीवा-अशोकादिवृक्षविशेषाः 'कामणुमयरिया चेव वनेणं पत्ता । (सू० २२६४) उलेस्सा णं भंते !' इत्यादि, अप्राप्यक्षरगमनिका प्राग्व-- 'कण्हलेस्सा णं भंते ! वरणणं केरिसिया पन्नता' इत्या- त् , खदिरसारो धमासासारश्च लोकप्रतीतः 'तंबे हवा' दि, कृष्णद्रव्यात्मिका लेश्या कृष्णलेश्या,कृष्णलेश्यायोग्यानि तंबकरोडए इ वा तंबछेवाडिया इ वा ' इति सम्प्रदा-- द्रव्याणि इत्यर्थः, तेषामेव वर्णादिसम्भवात् न तु कृष्णद्रव्य- यादवसेयम् , वृन्ताकीकुसुमं प्रतीतं 'कोइलच्छदकुसुमए । जनिता भावरूपा कृष्णलेश्या, तस्या वर्णाद्ययोगात् , भदन्त ! वा' इति-कोकिलच्छदः-तैलकण्टकः, तथा च मूलीका-- कीहशी वर्णेन प्रज्ञप्ता ?,भगवानाह-गौतम! स लोकरसिद्धो कृत्-'वन्नाहिगारे जो पत्थ कोइलच्छदो सो तिलकंटो यथानामको-जीमूत इति वा-जीमूतो-बलाहकः, स। भन्नह' इति, तस्य कुसुमं प्रतीतम् ' तेउलेस्सा णं भंते !' चेह प्रावृदप्रारम्भसमयभावी जलभृतो वेदितव्यः, तस्यैव इत्यादि , शशकोरभ्रवराहमनुष्यरुधिराणि शेषरुधिरेभ्यो प्रायोऽतिकालिमसम्भवात् , इति शब्द उपमानभूतवस्तुना- लोहितवर्णोत्कटानि भवन्ति तत पतेषामुपादानम् , बालेन्द्र मपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, गोपकः-सद्यो जात इन्द्रगोपकः , स हि प्रवृद्धः सन् ईषएवं सर्वत्र इतिवाशब्दो द्रष्टव्यौ, अञ्जनम्-सौवीराञ्जनम्- त् पारादुरको भवति ततो बालग्रहणम् , इन्द्रगोपकः प्रा-- रत्नविशेषो वा खञ्जनम्-दीपमल्लिकामलः स्नेहाभ्यनशकटा- वृटप्रथमसमयभावी कीटविशेषः, बालदिवाकरः-प्रथम-- क्षघर्षणोद्भवमित्यपरे कज्जलम्-प्रतीतम् गवलम्-माहिषं मुद्रच्छन् सूर्यः , गुञ्जा-लोकप्रतीता तस्या अर्धरागो गुशृङ्गं तदपि च उपरितनत्वम्भागापसारणे द्रव्यम् , तत्रैव आर्धरागः , गुआया हि अर्धमतिरक्कं भवति अधं चाति-- विशिष्टस्य कालिम्नः सम्भवात् , जम्बूफलं प्रतीतम् , अरि- कृष्णमिति अर्धग्रहणम् , जात्यः-प्रधानो हिङ्गलको जात्यएकं फलविशेषः परपुष्टः-कोकिलः भ्रमर:-चञ्चरिकः भ्रम- हिङ्गुलकः प्रवालः-शिलादलं तस्याङ्करः प्रवालाङ्करः, स हि रावलिः-भ्रमरपक्तिः गजकलभः करिपोतः कृष्णकेशरः- प्रथममुद्गच्छन् अत्यन्तरक्को भवति ततस्तदुपादानम् , लाकृष्णवकुलः आकाशथिग्गलं-शरदि मेघापागलपा- क्षारसः-प्रतीतः , लोहिताक्षमणिः-लोहिताक्षनामा रत्नकाशखण्डम् , तदपि हि अतीव कृष्णं प्रतिभाति इत्युक्तम् , विशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शा-- कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः-अशोककरणवीर- कपार्थिवादिदर्शनान्मध्यमपदलोपी.समासः, गजतालुचीनबन्धुजीवाः वृक्षविशेषाः, अशोकादयो हि जातिभेदेन पञ्च- पिष्टराशिपारिजातकुसुमजपाकुसुमकिंशुकपुष्पराशिरलोत्पवो भवन्ति ततः शेषवर्णव्युदासार्थ कृष्णग्रहणम् , एताव- लरक्ताशोकरलकणवीररनबन्धुजीवा लोकप्रतीताः ‘भवे एत्युक्ने गीतम आह-' भवे एयारूवा ? ' भगवन् ! भवेत् यारूवा' इति पदयोजना प्राग्वत् , भगवानाह-गौतम ! कृष्णलेश्या वर्णेन एतद्पा ?, भगवानाह-गौतम ! नायमर्थः 'णो इण्टे समहे' यतस्तेजोलेश्या इतः-शशकरुधिरादिभ्यो समर्थ:-नायमर्थ उपपन्नः, एतदृपा कृष्णलेश्येति, किन्तु ?, लोहितेन वर्णेनेष्टतरिकैव, तत्र किश्चिदकान्तमपि केषांचिसा कृष्णलेश्या इतो जीमूनादेः कृष्णेन वर्णन अनिष्टतरिका दिष्टतरं भवति ततः कान्ततरताप्रतिपादनार्थमाह-कान्तचैव इयमनिष्टा २ इयमनयोर्मध्येऽतिशयेनानिष्टा अनिष्टतरा तरिकैव, केषाश्चिदिएतरमपि स्वरूपतः कान्ततरमप्यपरेअनिएतरैवानिएतरिका अनीप्सिततरिका एवेति भावः । इह पामप्रियं भवति ततः प्रियतरताप्रतिपत्त्यर्थमाह-प्रियतरिकिश्चिदनिएमपि स्वरूपतः कान्तं भवति ततः कान्तताव्यु- कैव , अत एव मनोज्ञतरिका , मनोक्षतरमपि किञ्चिन्मदासार्थमाह-अकान्ततरिकैव; किञ्चित्केषाश्चिदनिष्टमपि स्वः । ध्यमं संभवेदतः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह-म रूपतोऽकान्तमपि अपरेषां प्रियं भवति ततः सर्वथा प्रिय- | नापतरिकैव वर्णेन प्राप्ता । ' पम्हलेस्सा णं भंते !' इत्याताब्युदासार्थमाह-अप्रियतारकैव, अत एवामनोज्ञतरिकैव, दि. अक्षरगमनिका प्राग्वत् , नवरं चम्पकः-सामान्यतः वस्तुतः सम्यक परिशाने सति मनागप्युपादेयतया तत्र सुवर्णचम्पको-वृक्षविशेषः 'चम्पकछल्ली हवा' इति सुवमनसः प्रवृत्त्यसंभवात् , अमनोज्ञतरमपि किञ्चिन्मध्यमं भव- चम्पकत्वक् 'चम्पकभेप ह वा ' इति सुवर्णचम्पकस्य ति ततः प्रकृएतरप्रकर्षविशेषप्रतिपादनार्थमाह-अमनपा- | भेदो द्विधाभावः , भिन्नस्य हि वर्णप्रकर्षों भवति ततो भेपरिकैव, मनांसि आप्नोति-श्रात्मवशतां नयतीति मन- दग्रहणम् , हरिद्रा इह पिण्डहरिद्रा हरिद्रागुटिका-हरिद्राश्रापा न मनापा अमनापा, ततो द्वयोः प्रकर्षे तरप् | निर्वतिता गुटिका हरिद्राभेदो-हरिद्राया द्वैधीभावः हरिएवंभूना वर्णन प्रशप्ता । · नीललेसा ण भंते ! ' इत्यादि, तालो-धातुविशेषः हरितालगुटिका-हरितालमयी गुटिअक्षरगमनिका प्राग्वत् . नवरं भृङ्गः पक्षिविशेषः पक्षमलः | का हरितालभेदो-हरितालच्छेदः चिकुर:-पीतद्रव्यविशषः भृङ्गपत्र-तस्यैव पक्षिविशेषस्य पक्ष्म, चासः-पक्षिविशेषः । चिकुररागः-तन्निप्पादितो वस्त्रादौ रागः सुवनसिप्पी र 'चासपिच्छं' चासस्य पतत्वं शुकः-कीरः 'शुकपिच्छं' वा ' इति सुवर्णमयी शुक्तिका, वरम्-प्रधानं यत्कनकं तस्य शुकस्य पतत्त्रं श्यामा-प्रियङ्गुः वनगजी-प्रतीता उच्चन्तको। निकपः-कषपट्टके रेखारूपः बरकनकनिकपः वरपुरुषः-वादन्नगगः , प्राह च मूलटीकाकार:- उच्चतगो दन्त-| सुदेवस्तस्य वसनं वस्त्रं वरपुरुषवसनं तद्धि पीतं भवतीगगो भन्नइ ' पागवतग्रीवा मयूरग्रीवा च सुप्रतीता ,त्युपात्तम् , अलकीकुसुमं लोकतोऽवसेयं चम्पककुसुम-सुबहलधरो-बलदेवः तस्य वसनं-वस्त्रं हलधरबसनम् , । चम्पकवृक्षपुष्पम् 'कन्नियारकुसुमे इवा' इति काञ्चनार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org