________________
मग्ग अभिधानराजेन्द्रः।
मग्ग लंभो।" इत्यादि, तथा 'चत्तारि परमंगाणीत्यादि ।' किंभूतं | त्येकं पर्याप्तकाऽपर्याप्तकभेदात्याड्डिधाः, पञ्चेन्द्रियास्तु संश्यमार्ग?, तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत् दुरध्य- संक्षिपर्याप्तकापपर्याप्तकभेदाच्चतुर्विधाः । तदेवमनन्तरोक्रया घसेयत्वात् 'महाघोर' महाभयानक 'काश्यपो' महावीरव- नीत्या चतुर्दशभूतग्रामाऽऽत्मकतया षड्जीवनीकाया व्यार्धमानस्वामी तेन प्रवेदित' प्रणीतं मार्ग कथयिष्यामीति ।। ख्यातास्तीर्थकरगणधराऽऽदिभिः, 'एतावान् ' एतनेदाऽऽअनेन स्वमनीषिकापरिहारमाह-यं शुद्ध मार्गम् 'उपादाय' त्मक एव संक्षेपतो' जीवनिकायो जीवराशिर्भवति, श्रगृहीत्वा (इत इति) सन्मार्गोपादानात् 'पूर्वम् ' श्रादावेवानु
एडजोद्भिज्जसंस्वेदजाऽऽदेरत्रैवान्तीवानापरो जीवराशिर्विष्ठितत्वाद् दुस्तरं संसारं महापुरुषास्तरन्ति, अस्मिन्नेवार्थे
| द्यते कश्चिदिति ॥८॥ दृष्टान्तमाह-व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां तदेवं षड्जीवनिकायं प्रदय यत्तत्र विधेयं तदर्शयितुमाहते व्यवहारिणः सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः कचिन्नगर यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति, ए
सव्वाहि अणुजुत्तीहि, मतिमं पडिलेहिया। वं साधवोऽप्यात्यन्तिकैकान्तिकाबाधसुखेषिणः सम्यग्दर्शना. सब्वे अक्कंतदुक्खा य, अतो सब्वे न हिंसया ॥६॥ 3ऽदिना मार्गेण मोक्ष जिमिषवो दुस्तरं भवोधं तरन्तीति॥५॥ मार्गविशेषणायाह-यं मार्ग पूर्व महापुरुषाचीर्णमव्यभिचारि
एयं खुणाणिणो सारं, जंन हिंसति कंचण। णमाश्रित्य पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशे
अहिंसा समयं चव, एतावंतं विजाणिया॥१०॥ षकर्मकचवरविप्रमुक्ता भवौघ-संसारम् अतार्षः' तीर्णवन्तः, साम्प्रतमप्येके समग्रसामग्रीकाःसंख्ययाः सत्त्वास्तरन्ति,महा
उड्डे अहे य तिरियं, जे केह तसथावरा । विदेहाऽऽदौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते,त- सव्वत्थ विरतिं विजा, संति निव्वाणमाहियं ॥ ११ ॥ था अनागते च काले अपर्यवसानाऽऽत्मके ऽनन्ता एव जीवा- पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । स्तरिष्यन्ति । तदेवं कालत्रयेऽपि संसारसमुद्रोत्तारकं मोक्षगमनैककारण प्रशस्तं भावमार्गमुत्पन्नदिव्यज्ञानस्तीर्थंकृद्भि
मणसा वयसा चव, कायसा चेव अंतसो ॥१२॥ रुपदिष्टं , तं चाहं सम्यक् श्रुत्वाऽवधार्य च युष्माकं शु- सर्वा याः काश्चनानुरूपाः-पृथिव्यादिजीवनिकायसाधनश्रूषूणां 'प्रतिवदयामि' प्रतिपादयिष्यामि , सुधर्मस्वामी त्वेनानुकला युक्तयः-साधनानि , यदि वा-असिद्धविरुद्धानेजम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येत- कान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्वविपक्षव्यावृत्तिरूपदर्शयितुमाह-हे जन्तवोऽभिमुखीभूय, तं चारित्रमार्ग मम तया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः मतिकथयतः शृणुत यूय, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थ- मान 'सद्विवेकी पृथिव्यादिजीवनिकायान् 'प्रत्युपेक्ष्य' पर्यामेवमुपन्यास इति ॥ ६॥ चारित्रमार्गस्य प्राणातिपातवि- लोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनः ' अ. रमणमूलत्वात्तस्य च तत्परिज्ञानपूर्वकत्वादतो जीवस्वरू- कान्तदु.खा' दुःखद्विषः सुखलिप्सवश्व मन्वानो मतिमान् पनिरूपणार्थमाह-पृथिव्येव पृथिव्याश्रिता वा जीवाः पृ- सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः थ्वीजीवाः , ते च प्रत्येकशरीरत्वात् 'पृथक् ' प्रत्येक संक्षेपेणेमा इति-सात्मिका पृथिवी, तदात्मनां विमलवसत्वा जन्तवोऽवगन्तव्याः, तथा श्रापश्च जीवाः , एव
णोपलाऽऽदीनां समानजातीयाङ्करसद्भावाद्,अशोविकाराङ्मग्निकायाश्च , तथाऽपरे वायुजीवाः, तदेवं चतुर्महाभूत- कुरवत्।तथा सचेतनमम्भः, भूमिखननादविकृतस्थभावसंभसमाश्रिताः पृथक् सत्त्वाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत वाद्, दर्दुरवत् । तथा साऽऽत्मकं तेजः, तद्योग्याहाऽऽरवृया एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्वाः प्रत्येकशरीरिणः , वृद्धघुपलब्धेः,बालकवत्। तथा साऽऽत्मको वायुः, अपराप्रेरिवक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्ती- तनियततिरश्चीनगतिमत्त्वात्,गोवत्। तथा सचेतना वनस्पतत्यस्यार्थस्य दर्शनाय पुनः पृथक् सत्त्वग्रहणमिति । बनस्प- यः,जन्मजरामरणरोगाऽदीनां समुदितानां सद्भायात्,स्त्रीवत्, तिकायस्तु यः सूक्ष्मः स सर्वोऽपि निगोदरूपः साधार- तथा क्षतसंरोहणाऽहारोपादानदौहृदसद्भावस्पर्शसंकोचसाणो, बादरस्तु साधारणोऽसाधारणश्चेति , तत्र प्रत्येकश- याह्रस्वापप्रबोधाश्रयोपसर्पणाऽऽदिभ्यो हेतुभ्यो वनस्पतेगरिणोऽसाधारणस्य कतिचिद्भेदानिर्दिदिक्षुराह-तत्र तृणा- श्चैतन्यसिद्धिः । द्वीन्द्रियाऽऽदीनां तु पुनः कृम्यादीनां स्पष्टमेनि-दर्भवीरणाऽऽदीनि वृक्षाः-चूताशोकाऽऽदयः सह बीजैः- व चैतन्यं, तवेदनाश्चौपक्रमिकाः स्वाभाविकाश्च समुपलभ्य शालिगोधूमाऽऽदिभिर्वर्तन्त इति सबीजकाः , एते सर्वेऽपि मनोवाकायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडा वनस्पतिकायाः सस्वा अवगन्तव्याः, अनेन च बौद्धा- कारिण उपमनिवर्तितव्यामिति ॥ ६॥ एतदेव समर्थयन्नादिमतनिरासः कृतोऽवगन्तव्य इति । एतेषां च पृथिव्या- ह-खुशब्दो वाक्यालङ्कारेऽवधारणे वा, 'एतदेव' अनन्तरोदीनां जीवानां जीवत्वेन प्रसिद्धिस्वरूपनिरूपणमाचारे प्र- क्तं प्राणातिपातनिवर्तनं 'शानिनो' जीवस्वरूपतद्वधकर्मबथमाध्ययने “ शस्त्रपरिज्ञाऽऽख्ये" न्यक्षेण प्रतिपादितमिति म्धवेदिनः 'सार' परमार्थतःप्रधानं, पुनरप्यादरख्यापनार्थमेनेह प्रतन्यते ॥७॥ षष्ठजीवनिकायप्रतिपादनायाऽऽह-तत्र तदेवाऽऽह-यत्कश्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, पृथिव्यप्तेजोवायुवनस्पतय एकन्द्रियाः सूक्ष्मवादरपर्याप्ताप- प्रभूतवेदिनोऽपि शानिन एतदेव सारतरं ज्ञानं यत्प्राणातिपाप्तिकभेदेन प्रत्येक चतुर्विधाः, 'अथ' अनन्तरम् 'अ- तनिवर्तनमिति, शानमपि तदेव परमार्थतो यत्परपीडातो निपरे' अन्ये असन्तीति प्रसाः-द्वित्रिचतुष्पश्चेन्द्रियाः कृ-] वर्तनं, तथा चोक्तम्-"किं ताए पढियाए पयकोडीए पलामिपिपीलिकाभ्रमरमनुष्याऽऽदयः,तय द्वित्रिचतुरिन्द्रियाःप्र. लभूयाए । जत्थित्तियं ण णायं, परस्स पीडान कायव्वा ॥१॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org