________________
( ५२ ) मग्ग
अभिधानराजेन्द्रः। मिति ७,अत्र च संपूर्णानां सम्यग्दर्शनाऽऽदीना मोक्षमार्गत्वे न्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतानागतवर्तमानपदार्थाऽऽवि सति ययस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोप- विका केवलज्ञानाऽऽख्या यस्यास्त्यसौ मतिमांस्तेन,यं प्रशसर्जनविवक्षया न दोषायेति । तथा सुखमिति सुखहेतुत्वा
स्तंभावमार्ग मोक्षगमनं प्रति 'ऋजु' प्रगुणं यथावस्थितपदार्थसुखम्-उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तियादर- स्वरूपनिरूपणद्वारेणावकं सामान्यविशेषनित्यानित्याऽऽदिसूदमसंपरायरूपा गुणत्रयावस्था ८, तथा पथ्यमिति पथि- स्याद्वादसमाश्रयणात्,तदेवंभूतं मार्ग शानदर्शनतपश्चारित्राऽऽ मोक्षमार्गे हितं पथ्यं, तच्च क्षपकश्रेण्यां पूर्वोतं गुणत्रयं,
त्मकं 'प्राप्य'लब्ध्या संसारोदरविवरवर्ती प्राणी समग्रसामग्रीतथा श्रेय इत्युपशमश्रेणिमस्तकावस्था, उपशान्तसर्वमोहा- कः श्रोघमिति भवौघं संसारसमुद्रं तरत्यत्यन्तदुस्तरं, तदुत्तवस्थेत्यर्थः १० तथा निवृतिहेतुत्वानिवृतिः क्षीणमोहावस्थे रणसामग्र्या एव दुष्प्रापत्वात् । तदुक्तम्-"माणुस्सखेत जाईत्यर्थः मोहनीयविनाशेऽवश्यं निर्वृतिसद्भावादिति भावः कुलरूवाऽऽरोगमाउयं बुद्धी । सवणोग्गह सद्धा सं-जमो य ११, तथा निर्वाणमिति घनघातिकर्मचतुष्टयक्षयेण केवल- लोयम्मि दुलहाई ॥१॥" इत्यादि । स एव प्रच्छकः पुनरप्याज्ञानावाप्तिः १२, तथा 'शिव' मोक्षपदं तत्करणशीलं शैलेश्य- ह-योऽसौ मार्गःसत्त्वहिताय सर्वक्षेनोपदिष्टोशेषकान्तकौटि वस्थागमनमिति १३, एवमेतानि मोक्षमार्गत्वेन किश्चिद्भेदा. ल्यवक्रतारहितस्तं मार्ग, नास्योत्तर:-प्रधानोऽस्तीत्यनुत्तदभेदेन व्याख्यातान्यभिधानानि, यदि वैते पर्यायशब्दा एका रस्तं शुद्धः-अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्साथिका मोक्षमार्गस्येति । गतो नामनिष्पन्नो निक्षेपः । सूत्र०१ वद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि अशेषाणि ध्रु०११ श्र० । उत्त० । दर्श। भ० । इह मार्गः चेतसोऽवक्र- बहुभिर्भवैरुपचितानि दुःखकारणत्वाद् दुःखानि-कर्माणि गमनं, भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रगु- तेभ्यो विमोक्षण-विमोचकं तमेवंभूतं मार्गमनुत्तरं निणः स्वरसवाही क्षयोपशमविशेषः हेतुस्वरूपफलशुद्धा सुखत्य दर्दोषं सर्वदुःखक्षयकारणं हे भिक्षो! यथा त्वं जानी षे 'णं' थः, नास्मिन्नान्तरेऽसति यथोदितगुणस्थानावाप्तिर्मागविषम- इति वाक्यालङ्कारे तथा तं मार्ग सर्वक्षप्रणीतं 'नः' अस्मातया चेतःस्खलनेन प्रतिबन्धोपपत्तेः सानुबन्धक्षयोपशमतो कं हे महामुने !'ब्रूहि ' कथयेति ॥ २॥ यद्यप्यस्माकमसायथोदितगुणस्थानावाप्तिः, अन्यथा तदयोगात् क्लिष्टदुःखस्य धारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात् तथाप्यन्येतत्र तत्त्वतो बाधकत्वात्, सानुबन्धं क्लिष्टमेतदिति त- षां मार्गः किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाह-यदा कन्त्रगर्भः, तद्वाधितस्यास्य तथागमनाभावात्, भूयस्तदनुभ-| दाचित् 'नः' अस्मान् 'केचन' सुलभबोधयः संसारोद्विनाः बोपपत्तेः, म चासौ तथाऽतिसंक्लिष्टस्तत्प्राप्ताविति प्रवचनप- सम्यग् मार्ग पृच्छेयुः, के ते?-'देवाः' चतुर्निकायाः, तथा मरमगुह्यम्,न खलु भिन्नग्रन्थेभूयस्तद्वन्ध इति तन्त्रयुक्त्युपपत्तेः। नुष्याः-प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावात्तदुपादानं, एवमन्यनिवृत्तिगमनेनास्य भेदः, सिद्धं चैतत्प्रवृत्त्यादिशब्द- तेषां पृच्छतां कतरं मार्गमहम् 'श्राख्यास्ये' कथयिष्ये,तदेत. वाच्यतया योगाचार्याणां,प्रवृत्तिपराक्रमजयानन्दऋतंभरभेदः दस्माकं त्व जानानः कथयेति ॥३॥ एवं पृष्ठः सुधर्मस्वाम्याकर्मयोग इत्यादिविचित्रवचनश्रावणादिति, न चेदं यथोचित- ह-यदि कदाचित् 'वः' युष्मान केचन देवा मनुष्या वा संमार्गाभावे, स चोक्लवद्भगवद्भय इति । (सूत्र१७) लायो० सारभ्रान्तिपराभग्नाः सम्यग्मार्ग पृच्छेयुस्तेषां पृच्छताम् वि०रा० । ध० । द्वा०। पं० भा०।
इममिति वक्ष्यमाणलक्षणं षड्जीवनिकायप्रतिपादनगर्भ तदनन्तरं सूत्रानुगमे अस्खलिताऽऽदिगुणोपेतं सूत्रमुच्चार- तद्रक्षाप्रवणं मार्ग 'पडिसाहिजेति' प्रतिकथयेत् , 'मार्गयितव्यं, तश्चेदम्
सारम्' मार्गपरमार्थ यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति त
त् 'मे' मम कथयतः शृणुत यूयमिति, पाठान्तरं वा" तेसि कयरे मग्गे अक्खाए, माहणेणं मईमता ।
तु इमं मग्गं, श्राइक्खेज सुणेह मे।' इति उत्तानार्थम् ॥४॥ जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥१॥
पुनरपि मार्गाभिएवं कुर्वन् सुधर्मस्वाम्याहतं मर्ग गुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं ।
अणुपुव्वेण महाघोरं, कासवेण पवेइयं । जाणासि णं जहा मिक्खू !, तं णो बूहि महामुणी ।२।।
जमादाय इत्रो पुव्वं, समुदं ववहारिणो ॥५॥ जह णो केइ पुच्छिजा, देवा अदुव माणुसा।
अतरिंसु तरंतेगे, तरिस्संति अणागया । तेसि तु कयरं मग्गं, आइक्खेज कहाहि णो ॥३॥ तं सोचा पडिवक्खामि, जंतवो तं सुणेह मे ॥६॥ जइ वो केइ पुच्छिजा, देवा अदुव माणुसा।
पुढवीजीवा पुढो सत्ता, आउजीवा तहागणी । तेसिमं पडिसाहिआ, मग्गसारं सुणेह मे ॥४॥ वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥७॥ विचित्रत्वात् त्रिकालविषयत्वाश्च सूत्रस्याऽगामुकं प्रच्छकमा- अहावरा तसा पाणा, एवं छक्काय आहिया । श्रित्य सूत्रमिदं प्रवृत्तम् अतो जम्बूस्वामी सुधर्मस्वामिनमिद- एतावए जीवकाए, णावरे कोइ विजई ॥८॥ माह,तद्यथा-कतरः' किंभूतो 'मार्गः' अपवर्गावाप्तिसमर्थोऽ- यथाऽहम् 'अनुपूर्वेण' अनुपरिपाट्या कथयामि तथा शृणुत, स्यांत्रिलोक्याम् श्राख्यातः'प्रतिपादितो भगवता त्रैलोक्योद्ध- यदि वा-यथा चानुपूर्ध्या सामथ्या वा मार्गोऽवाप्यते तच्छुरणसमर्थेनैकान्तहितैषिणा मा हनेत्येवमुपदेशप्रवृत्तिर्यस्या | गुत,तद्यथा-पढमिल्लुगाण उदए' इत्यादि तावद्यावत् "बारसौ माहन:-तीर्थकत्तेन,तमेव विशिनधि-मतिः लोकालोका- सविहे कसाए,खविए उवसामिए व जोगेहिं । लम्भर चरित्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org