________________
मग्ग अभिधानराजेन्द्रः।
मग्ग लं गतः, रज्जुमार्गस्तु यत्र रज्ज्वा किश्चिदतिदुर्गमतिलध्य- जे उवदिसंति मग्गं, कुमग्गमग्गस्सिता ते उ॥११३।। ने, 'दवनं ति' यानं तन्मागों दवनमार्गः, विलमार्गो यत्र तु गु तवसंजमप्पहाणा, गुणधारी जे वयंति सम्भावं। हाऽऽद्याकारेण विलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः सव्वजगजीवहियं, तमाह सम्मप्पणीयमिणं ॥ ११४॥ पाशकृटवागुगन्वितो मार्ग इत्यर्थः, कीलकमार्गो यत्र वालु
पंथो मग्गोणाओ,विहीँ धिती सुगती हियं तह मुहं च । कोत्कटेमरुकाउदिविषये कीलकाभिशानेन गम्यते,अजमार्गों यत्र अजेन-वस्त्येन गम्यते, तत् यथा सुवर्णभूम्यां चारुद
पत्थं सेयं णिव्वुइ, णिव्याणं सिवकरं चेव ॥११५॥ भोगत इति,पक्षिमार्गो यत्र भारुण्डाऽऽदिपक्षिभिर्देशान्तरम- सम्यग्ज्ञानं दर्शनं चारित्रं चेत्ययं त्रिविधोऽपि भावमावाप्यते, छत्रमा! यत्र छत्रमन्तरेण गन्तुं न शक्यते, जलमार्गों गः 'सम्यग्दृष्टिभिः' तीर्थकरगणधराऽऽदिभिः सम्यग्वा-ययत्र नावादिना गम्यते,आकाशमार्गो विद्याधराऽऽदीनाम् अ- थावस्थितवस्तुतत्त्वनिरूपणया प्रणीतस्तैरेव च सम्ययं सर्वोऽपि फलकाऽऽदिको 'द्रव्ये' द्रव्यवि ऽवगन्तव्य इ. | गाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'श्राचीर्णः'श्राति । क्षेत्राऽऽदिमार्गप्रतिपादनायाऽऽह-क्षेत्रमार्गे पर्यालोच्य सेवितो मार्गों मिथ्यात्वमार्गोऽप्रशस्तमार्गों भवतीति । तुमानं यस्मिन क्षेत्र ग्रामनगराऽऽदी प्रदेशे वा शालिक्षेत्राऽऽदि शष्टोऽस्य दर्गतिफलनिवन्धनत्वेन विशेषणार्थ इति । स्वके वा क्षेत्रे यो याति मार्गे यस्मिन्या क्षेत्र व्याख्यायते स क्षेत्र
यूथ्यानामपि पार्श्वस्थाऽऽदीनां घड्जीवनिकायोपमर्दकारिमार्गः, एवं कालेऽप्यायोज्यम् । भावे त्वालोच्यमाने द्विविधो
णां कुमार्गाऽऽथितत्वं दर्शयितुमाह-ये केचन अपुष्टधर्माणः भवति मार्गः, तद्यथा-प्रशस्तोऽप्रशस्तश्चेति । प्रशस्ताप्रशस्त- शीतलविहारिणः ऋद्धिरससातगौरवेण 'गुरुकाः 'गुरुकभेदप्रतिपादनायाऽऽह-द्विविधेऽपि' प्रशस्ताप्रशस्तरूपे भाव
र्माण प्राधाकर्माऽऽद्युपभोगाभ्युपगमेन षड्जीवनिकायव्यामार्गे प्रत्येकं त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्यात्वम
पादनरताश्च अपरेभ्यो 'मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदि विरतिरज्ञानं चेति, प्रशस्तस्तु सम्यग्दर्शनज्ञानचारित्ररूप
शन्ति। तथाहि-शरीरमिदमायं धर्मसाधनमिति मत्वा कालति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य 'विनिश्चयो'
संहननाऽऽदिहानेश्चाऽऽधाकर्माऽऽधुपभोगोऽपि न दोषायेनिर्णयः फलं काय निष्ठा द्वेधा। तद्यथा-प्रशस्तः सुगतिफलः,
त्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गाअप्रशस्तश्च दुर्गतिफल इति । इह तु पुनः 'प्रस्तावः' अधिकारः 'सुगतिफलेन' प्रशस्तमार्गेणेति । तत्राप्रशस्तं दुर्गति
स्तीथिकास्तन्मार्गाऽऽश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयू. फलं मार्ग प्रतिपिपादयिषुस्तकर्तनिर्दिदिक्षुराह-दुर्गतिः फ
थ्या एतदुपदिशन्तः कुमाश्रिता भवन्तीति किपुनस्र्तार्थि
का इति । प्रशस्तशास्त्रप्रणयनेन सन्मार्गाऽऽविष्करणाया35 ले यस्य स दुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां
ह-तपः सबाह्याभ्यन्तरं द्वादशप्रकारं, तथा संयमः सप्तदशप्रावादुकानां त्रीणि त्रिपष्टयधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्यत्वं च तेषां मिथ्यात्वोपहतदृष्टितया विपरी- भेदः पञ्चाऽऽथवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपःसं. तजीवाऽऽदितत्त्वाभ्युपगमात् , तत्संख्या चैवमवगन्तब्या, यमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो तद्यथा-"असियसयं किरियाणं , अकिरियवाईण होइ गुणधारिणो ये सत्साधवस्त एवंभूता यं 'सद्भावं' परमार्थ चुलसीइ । अण्णाणिय सत्तट्टी , वेणइयाणं च बत्ती- जीवाजीवाऽऽदिलक्षणं 'वदन्ति' प्रतिपादयन्ति, किंभूतं-ससं ॥१॥" तेषां च स्वरूपं समवसरणाध्ययने व स्मिन् जगति ते जीवास्तेभ्यो हितं-पथ्यं तद्रक्षणतस्तेषां क्ष्यत इति । साम्प्रतं मार्ग भङ्गद्वारेण निरूपयितुमाह , सदुपदेशदानतो वा तं सन्मार्ग सम्यङ्मार्गक्षाः 'सम्यग् 'अतद्यथा-एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राऽऽद्युपद्रवर- | विवरीतत्वेन प्रणीतम् ' श्राहुः ' उक्लवन्त इति । साम्प्रतं हितत्वात् तथा क्षेमरूपश्च समत्वात्तथा छायापुष्पफलवद्वे- सन्मार्गस्यैकार्थिकान दर्शयितुमाह-दशाद्विवतितदेशान्तक्षोपेतजलाऽऽथयाऽऽकुलत्वाच्च १, तथा परः क्षेमो निश्चौरः । रप्राप्तिलक्षणः पन्थाः, स चेह भावमााधिकारे सकि त्वचमरुप उपलशकलाऽऽकुलगिरिनदीकरटकगर्ताश- म्यक्त्वावाप्तिरूपोऽवगन्तव्यः १, तथा- मार्ग ' इति ताऽऽकुलत्वेन विषमत्वात् , तथाऽपरोऽक्षेमस्तस्कराऽऽदिभः | पूर्वस्माद्विशुद्धया विशिष्टतरो मार्गः , स चेह सम्यगयोपेतत्वात्तैमरूपश्चोपलशकलाऽऽद्यभावतया समत्वात्, त-| शानावाप्तिरूपोऽवगन्तव्यः २६ तथा 'न्याय' इति थाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्रतस्काराऽऽदिदो- | निश्चयेनायन-विशिष्ट स्थानप्राप्तिलक्षणं यस्मिन् सति स न्या. षदुष्टत्वात्तथा गापाषाणनिम्नोन्नताऽऽदिदोषदुष्टत्वाच्चेति, यः, स चेह सम्यक्चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाएवं भावनागोऽप्यायोज्यः, तद्यथा-झानाऽऽदिसमन्वितो द्र- णामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनशानयोस्तत्फव्यलिलोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु | लभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः,तृतीयभङ्गकगता चारित्रयोगोऽभिधीयत इति ३, तथा विधिर्धारति विधानिह्नवाः,पर तीथिका गृहस्थाश्चरमभङ्गकवतिनो द्रष्टव्याः। एव- ने विधिः सम्यगशानादर्शनयोयोगपद्येनावाप्तिः ४, तथा धृमनन्तरोतया प्रक्रियया 'चतुष्ककं भङ्गकचतुष्टयं मार्गादिष्वा- तिरिति धरणं धृतिः सम्यग्दर्शने सति चारित्रावस्थान मायोज्यम् , श्रादिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति । पतुपाऽऽदाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, त
सम्यमिथ्यात्वमार्गयोः स्वरूपनिरूपणायाऽऽह- । था सुगतिरिति शोभना गतिरस्मात् ज्ञानाचारित्राच्चेति सम्मप्पणियो मग्गो, णाणे तह दंसणे चरित्ते य ।
सुगतिः 'शानक्रियाभ्यां मोक्षः' इति न्यायात्सुगतिशब्देन शा.
नकिये अभिधीयेते, दर्शनस्य तु झानविशेषत्वादत्रैवान्तर्भाचरगपरिवायादी-चिएणो मिच्छत्तमग्गो उ ॥ ११२॥
वोऽवगन्तव्यः ६, तथा हितमिति परमार्थतो मुक्त्यवाप्तिस्तइड्डिरसतायगुरुया, छजीवनिकायघायनिरया य। । कारणं वा हितं तच्च सम्यगदर्शनज्ञानचारित्राऽख्यमवगन्तव्य
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org