________________
(४०) अभिधानराजेन्द्रः ।
भग्ग
1
मार्गः पुनरित्थम्भूत एवेति । " यदावारसूत्रम् - "निवडु माना वेगे श्रायारगोअरमाइक्खं ति । " श्रत्र संयमालिब्राह्मा निवर्तमानाः पादादनिवर्तमानाथ लभ्यन्ते । उ भयथावसीदन्त एव योजिता यथास्थिताऽऽथारोकल्या हि तेषामेकैक वालता भवति श्राचारहीनतया न तु द्वितीया उपि थे तु हीना अपि वदन्ति " एवम्भूत पवार बारोस्तियोऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषमानुभावेन बलाऽऽद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी, नोत्सर्गावर इति । तेषां तु द्वितीयाऽपि बालता बलादापतति, गुणवदोषानुवादात् । यदागमः - " सीलमंता उवसंता, संखाए रीयमाणा असीला । अणुवयमाणस्स वितिश्रामंदस्स बालया ॥ ॥ १ ॥ " तथा मार्गमेक प्राख्याता न चोदजीवत्यपि श्रुतिरस्ति । तदुक्तं स्थानाङ्गे -" श्राधारसा णामं पगे, णो उंछजीवी " इति ॥ २७ ॥
असंयते संयतत्वे, मन्यमाने च पापता ।
भणिता तेन मार्गोऽयं तृतीयोऽप्यवशिष्यते ॥ २८ ॥ असंयत इति असंयते संयतत्वं मन्यमाने च पापता भणिता, “श्रसंजए संजय लप्पमाणे पावसमणु त्ति वुश्चइ " इति पापमणीयाभ्यवनपाठात् । असंयते यथास्थितवरि पापत्वानुक्तेः तेन कारणेनायं संविग्नपरूपस्तृतीयोऽपि मार्गों ऽवशिष्यते । साधुभादयोरिव संविग्नपाक्षिकस्याप्याचारेणाविसंवा दिप्रवृत्तिसम्भवात् । तदुक्तम्- "सावज्जजोगपरिवार स तमो अजहधम्मो बीच सावधम्मो ओसेवि पहो ॥१॥" योगा मार्गः संविग्नपाक्षिकाणां नासम्भ वी मैत्रयादिसमन्धितताऽऽदिमत्वेनाध्यात्माऽऽदि प्रवृत्यवा धात् अविकल्पतथाकाराविषयत्येन नेम मार्गः "कप्पाक प्पे परिनिअस ठाले पंचसु डिग्रस संगमपगस्त उ, श्रविगप्पेणं तहक्कारो ॥ १ ॥” इति वचनात् । साधुवचन एवाविकल्पेन तथा कारणादिति वेलादम्यत्र लभ्यमानस्य विकल्पस्य व्यवस्थितत्वेन व्याख्यानात् । व्यव स्थायं संनिपातिकस्य वचनेऽविनै तथाकारो म्यस्य तु विकल्पेनेवेति । विवेचितं वेदं सामाचारीप्रकरणेऽस्माभिः ॥ २८ ॥
साधुः श्राद्धश्व संविग्न-पक्षी शिवपथास्त्रयः । शेषा भवपथा गेहि द्रव्यलिङ्गलिङ्गिनः ॥ २६ ॥ साधुरितिध्यकः ॥ २८ ॥
गुखी च गुरागी च गुणद्वेषी च साधुषु । भूयन्ते व्यक्रमुत्कृष्ट-मध्यमाधमबुद्वयः ॥ ३० ॥ गुणीति - व्यक्तः ॥ ३० ॥
तेच चारित्रसम्यक्त्व-मिथ्यादर्शनभूमयः ॥
तो द्वयोः प्रकृत्यैव, वर्तितव्यं यथाबलम् ॥ ३१ ॥ ते चेति व्यक्रः ॥ ३१ ॥ *
इत्थं मार्गस्थिताऽऽचार मनुसृत्य प्रवृत्तयः । मार्गयैव लभ्यन्ते, परमाऽऽनन्दसम्पदः ॥ ३२ ॥ इत्थमिति व्यक्तः ॥ ३२ ॥ द्वा० ३ द्वा० |
Jain Education International
मग्ग
"
भावत्थयदव्त्रत्थय - रूवो सिवपंथसत्थवाहेण । सव्वगुणा पीओ, दुविहो मग्गो सिरपुरस्स || तत्र भावः शुभपरिणामः प्रधानं यत्र स्तवे स भावस्तवः । यद्वा-भावेना अन्तरप्रीत्या तथाविधक पोपशमापेक्षया सर्वविरतिदेशविरतिमतिपत्तिस्वभावेन स्तचो भावस्तवः इव्येण वा वित्तव्ययेन जिनभवनबिम्बपूजा ऽऽदिकरणरूपः स्तवो द्रव्यस्तयः, भावस्तवश्च द्रव्यस्तवश्च भावस्तवद्रव्यस्तवौ तयो रूपं स्वभावः स्तवरूपः शिवो मोक्षः पारमार्थिकनिरुपद्रव्यस्थानं तस्य पन्था मार्गः शिवपथस्तस्य सार्थवाह इव सार्थवादलेन मोक्षपथनायकेनेत्यर्थः । तस्याऽपि लोकरूढ्या नानात्वे विशेषयितुमाह- सर्वशेन सर्वविदा प्रपीतः प्ररूपितः तदम्यकथने हि विसंवादात् द्विविधोदिमकारो मार्गः पन्थाः कस्येत्याह- शिव एव पुरं शिवनगरं तस्य यमाशयः । यो हि प्रयोजननिष्पत्तौ भवमेवावलम्ब्य यहिव्यव्यतिरेकेण प्रवर्त्तते, भगवती मरुदेवी स्वामिनी पतयश्च स्वभावेन भावशुद्धाध्यवसायेन सम्यग्विदिततत्त्वा श्रविदितत्वो वा वैरस्वामिमाषा (त्रा) दिवत्सदनुष्ठाने प्रवर्त्तते स द्विविधोऽपि भावस्वरूपो मोक्षमार्ग इति । दर्श० ४ तत्त्व । मोक्षपुरप्राचकत्वान्मार्गः । श्रावश्यके, विशे० । श्रा० खू० । अनु० । जनैः पद्भ्यां चुरणे पाथि श्राचा० २ श्रु० १ ० ३ ० १ उ० । स० । सूत्र० । ज्ञा० । अष्ट० । दर्श । मोक्षपथे, आचा० १ ० ५ ० २ उ० । उत्त० । सभ्यग्दर्शनादिके, सू० २०६०० सम्यगदर्शनशमाऽऽदिके, ध० ३ श्रधि० । दर्श० । श्रा० सू० । श्राव० । मोघे, उत० २१० नरकतिर्यमनुष्यगमनपद्धती, थाचा० १ श्रु० ५ ० २ उ० ।
"
प्रशस्तो शानाssदिको भावमार्गस्तदाचरणं चात्राभिधेयमिति नामनिष्पनि मार्ग इत्यस्याध्ययनस्य नाम, तनिक्षेपार्थ निर्युक्लिकृदाहणामं ठवणा दविए, खेत्ते काले तहेव भावे य । एसो खलु मग्गस्स य, शिक्खेवो छत्रहो होइ ॥ १०७॥ फल गलयंदोलवि-तरज्जुदवणविलपासमग्गे य । खीलगायपक्लिप, छत्तजलाकासदव्वम्मि ॥ १०८ ॥ खेतम्मि जम्मि खेते, काले कालो जहिं वह जो उ । भावम्मि होति दुविहो, पसत्थ तह अप्पसत्थी य ॥ १०६ ॥ दुबिम्म चितिगभेदो, ओ तस्स विडिओ दुविहो सुगतिफलदुग्गतिफलो, पमयं सुगतीफलेगिरथं ॥। ११० ।। दुग्गइफलवादी, तिन्नि तिसट्टा सताइ वादीगं । खेमे व खेमरुये, चकगं मग्गपाद ।। १११ ॥ नाम स्थापनाइज्यक्षेत्रका लभावनेदान्मार्गस्थ पोटा निरोप नामस्थापने सुगम त्यानाहत्य सशरीरभव्यशरीरव्यतिरि कं द्रव्यमार्गमधिकृत्याऽऽह - फलकैर्मार्गः फलकमार्गः यत्र कर्दमाऽऽदिभयात् फलकैर्गम्यते, लनामार्गस्तु यत्र लताऽवलम्बेन मम्यते, अन्दोलनमार्गोऽपि पत्राऽन्दोलन दुर्गम
माग पत्र बेलतोपरम्मन जलाऽऽदी सम्पति तय धात्रीपर
For Private & Personal Use Only
www.jainelibrary.org